
राष्ट्रीय स्वयंसेवक संघ (RSS) प्रमुख मोहन भागवत: हिन्दुजनानाम् एकीकरणाय आह्वान । सः अवदत्- मतभेदं विवादं च उन्मूलनं कृत्वा हिन्दुसमाजः एकत्र आगच्छेत्। संघप्रमुखः शनिवासरे सायं राजस्थानस्य बारणनगरे स्वयंसेवकान् सम्बोधयति स्म, शनिवासरे एव मोदी महाराष्ट्रे उक्तवान् आसीत् – यदि वयं विभाजनं कुर्मः तर्हि ये वितरन्ति ते सभायाः आयोजनं करिष्यन्ति, उत्सवं च करिष्यन्ति। अगस्तमासे यूपी-सीएम योगी आदित्यनाथः उक्तवान् आसीत् – यदि वयं विभजामः तर्हि वयं विभक्ताः भविष्यामः। एकीकृतः तिष्ठति आर्यः च तिष्ठति। भागवतः उक्तवान् – भाषा, जाति, क्षेत्रभेदं निवारयितुं आवश्यकम्यत्र संगठनं, सद्भावना, आत्मीयता च भवति तत्र समाजः तादृशः भवेत्। आचरणस्य अनुशासनं, राज्यप्रति कर्तव्यं, निर्धारितस्य गुणः च समाजे अत्यावश्यकाः सन्ति । अहं मम परिवारश्च केवलं समाजः न भवेम, अपितु समाजस्य समग्रचिन्तायाः माध्यमेन अस्माकं जीवने ईश्वरं प्राप्तुं भवति। विश्वे भारतस्य प्रतिष्ठा स्वदेशस्य बलस्य उपरि निर्भरं भवति । बलिष्ठराष्ट्रस्य प्रवासिनः तदा एव सुरक्षिताः भवन्ति यदा तेषां राष्ट्रं बलवत् भवति । अन्यथा दुर्बलराष्ट्रेभ्यः आप्रवासिनः देशं त्यक्त्वा गन्तुं आदेशिताः भवन्ति । भारतस्य महान् भवितुं प्रत्येकस्य नागरिकस्य कृते अपि तथैव महत्त्वपूर्णम् अस्ति।
मोदी उक्तवान् आसीत् – यदि वयं विभजामः तर्हि ये विभजन्ति ते समागमस्य आयोजनं करिष्यन्ति
प्रधानमन्त्रिणा नरेन्द्रमोदी शनिवासरे (५ अक्टोबर्) महाराष्ट्रस्य ठाणे-नगरे उक्तवान् आसीत् – काङ्ग्रेस-सङ्घस्य तस्य मित्रराष्ट्रानां च एकमेव मिशनम् अस्ति – विभाजनं कृत्वा सत्तायां तिष्ठतु इति। सा जानाति यत् तस्याः मतबैङ्कः एकीकृतः एव तिष्ठति। यदि वयं विभजामः तर्हि ये विभजन्ति ते समागमस्य आयोजनं करिष्यन्ति, उत्सवं च करिष्यन्ति। काङ्ग्रेसः नगरीयनक्सलदलेन चालितः अस्ति। सा राष्ट्रविरोधिभिः सह तिष्ठति।