भगवत: जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धूमधामेन च अभवत्

यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथमन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिवत् पूजां कृत्वा यात्रां प्रारब्धवन्तौ।

शम्भुनाथ त्रिपाठी/ प्रयागराज। भगवान् जगन्नाथस्य भव्यरथ यात्रायाः उद्घाटनं शुक्रवासरे प्रयागराज नगरे पारम्परिक-उत्साहेन धार्मिक-धोमेन च अभवत्। अस्य यात्रायाः आरम्भः नगरस्य मुख्य मन्दिरात् अभवत्, यत्र विशेषपूजनानन्तरं भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च रथं भक्तैः आकृष्यते स्म भगवान् जगन्नाथस्य वार्षिक रथयात्रायाः आरम्भः पारम्परिक आस्था, श्रद्धा, भत्तäया च अभवत्। अस्मिन् शुभ अवसरे सहस्राणि भक्ताः तस्मिन् भागं गृहीत्वा जयजगन्नाथस्य नाराभिः नगरस्य वातावरणं भक्तिपूर्णं कृतवन्तः। अस्याः यात्रायाः आरम्भः नगरस्य श्रीजगन्नाथ मन्दिरात् अभवत्, यत्र उत्तरप्रदेश सर्वकारस्य मन्त्रिमण्डल मन्त्री नन्दगोपाल गुप्ता ‘नन्दी’ पूर्वमन्त्रिमण्डल मन्त्री नरेन्द्रसिंह गौरः च विधिपूर्वकं पूजां कृत्वा यात्रां प्रारब्धवन्तौ। भगवान् जगन्नाथस्य, भ्राता बलभद्रस्य, भगिनी सुभद्रायाः च मूर्तिः रथे उपविष्टाः आसन्, या भक्तैः आदरपूर्वकं आकृष्यतेस्म। अस्मिन् अवसरे मन्त्री नन्दी अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य मार्गदर्शनेन देशे सर्वत्र भगवान् जगन्नाथस्य यात्राः बहिः क्रियन्ते, ये सनातन संस्कृतेः परम्परायाः च संयोजनं कुर्वन्ति। सः अवदत् यत्, ‘एषा यात्रा देशे समाजे च आध्यात्मिक शक्तिं प्रसारयति। अहं कामये यत् भगवान् जगन्नाथः सर्वेषां इच्छां पूरयेत्।’ रथयात्रा श्री जगन्नाथमन्दिरात् आरभ्य चौक, सुलेम सराय, लोकनाथ, एमजी रोड, सुभाष चौक, आलोपीबाग, हर्षवर्धन चौराहा मार्गेण मन्दिरं प्रति प्रत्यागच्छेत्। सम्पूर्णे मार्गे कठिन सुरक्षा व्यवस्था कृता अस्ति। यातायात व्यवस्थां सुचारुरूपेण स्थापयितुं यातायात पुलिसेन वैकल्पिक मार्गाः निर्धारिताः। यात्रामार्गे विभिन्न स्थानेषु भजन-कीर्तन, तालिका, प्रसाद वितरण तथा पारम्परिक सांस्कृतिक कार्यक्रमाः आयोजिताः सन्ति। नग्नपदं गत्वा रथं कर्षितुं भक्ताः गर्वं अनुभवन्ति। इयं यात्रा न केवलं श्रद्धायाः प्रतीकं, अपितु सामाजिक सांस्कृति कैकतायाः उत्सवः अपि अस्ति।

  • editor

    Related Posts

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    अभय शुक्ल/लखनऊ। महाराष्ट्रस्य राजनीतिः पुनः एकवारं भाषाभावनानां तरङ्गेषु डुलति दृश्यते। मराठी परिचयस्य प्रश्नं पुनः केन्द्रे आनयन् शिवसेना (उद्धव गुट) तथा महाराष्ट्र नवनिर्माणसेना (एमएनएस) प्रमुख राज ठाकरे च हिन्दीभाषायाः कथितस्य’रोपस्य’ विरोधे…

    प्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्

    प्रयागराज:। वार्ताहर:। शनिवासरे नगरे ग्राम्य क्षेत्रेषु च प्रचण्डवृष्टिः अभवत्। अपराह्णे एकवादनानन्तरं या वर्षा आरब्धा सा प्रायः त्रयः घण्टाः यावत् अचलत् । नगरस्य बहवः मार्गाः, मार्गाः च डुबन्ति स्म। पुरातन नगरं…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 1 views

    प्रचण्डवृष्ट्या मौसमः सुखदः अभवत्, नगरस्य बहवः मार्गाः, वीथीः च जलमग्नाः आसन्

    • By editor
    • July 5, 2025
    • 1 views

    कांवड़यात्रायाः कृते सज्जः एसडीआरएफ हरिद्वार:-ऋषिकेशस्य ६ संवेदनशील क्षेत्रेषु दलानाम् तैनाती भविष्यति, यात्रा ११ जुलाई तः आरभ्यते

    • By editor
    • July 5, 2025
    • 2 views

    मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

    • By editor
    • July 5, 2025
    • 1 views
    मुख्यमंत्री पुष्करसिंह धामी खातिमायां धानरोपितवान्-उक्तवान्-कृषकाः अस्माकं अर्थव्यवस्थायाः मेरुदण्डः, संस्कृति परम्पराणां च वाहकाः अपि सन्ति

    प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

    • By editor
    • July 5, 2025
    • 1 views
    प्रधानमंत्री मोदी अर्जेन्टिनादेशस्य द्विदिवसीययात्रायै आगच्छत्-व्यापार शिखर सम्मेलने भागं ग्रहीतं तथा च राष्ट्रपतिं जेवियरेन सह मिलति

    बिलावल् उक्तवान्- पाकिस्तानः मसूद अजहरस्य स्थलं न जानाति-यदि भारतं अस्मान् वदति यत् सः अत्र अस्ति तर्हि वयं तं गृहीतुं प्रसन्नाः भविष्यामः

    • By editor
    • July 5, 2025
    • 1 views
    बिलावल् उक्तवान्- पाकिस्तानः मसूद अजहरस्य स्थलं न जानाति-यदि भारतं अस्मान् वदति यत् सः अत्र अस्ति तर्हि वयं तं गृहीतुं प्रसन्नाः भविष्यामः

    You cannot copy content of this page