
प्रयागराज:। वार्ताहर:। प्रयागराज-नगरे अवैध-साजिश-विरुद्धं पीडीए निरन्तरं कार्यवाही कुर्वती अस्ति । मंगलवासरे अपि प्रयागराजविकासप्राधिकरणेन कोइल्हा, जीटी रोड् इत्यत्र ४० बीघाभूमौ कृतं अवैधं प्लाटिङ्गं बुलडोजरं चालयित्वा ध्वस्तं कृतम्। अस्मात् पूर्वमपि प्राधिकरणं निरन्तरं कार्यं कुर्वन् आसीत्। पीडीए निरन्तरं जनान् चेतयति यत् अवैध-प्लॉटिङ्ग्-रूपेण भूमिं क्रेतुं पूर्वं तस्याः निरीक्षणं करणीयम्। येन अवैधनिर्माणविरुद्धं कार्यं परिहर्तुं शक्यते। विभिन्नेषु आर-आरजी-सङ्ख्यासु कृता कार्यवाही मंगलवासरे प्रयागराजविकासप्राधिकरणेन कृतस्य कार्यवाहीकाले ८६, ८७, ८९, ८८,९४, ७३ मौजा च भिन्न-भिन्न-आरआरजी-सङ्ख्यायां ४० बीघा-क्षेत्रे कृतस्य अवैध-प्लाटिंग्-विरुद्धं बुलडोजरं चालयित्वा साजिशस्य भित्तिसीमा ध्वस्तं कृतम् अस्मिन् काले पीडीए-अधिकारिभिः सह सम्बन्धित पुलिस स्थानस्य अधिकारिणः, कर्मचारी च उपस्थिताः आसन्। अस्य विषये पीडीए-अधिकारिणः अवदन् यत् भविष्ये अपि एतादृशी कार्यवाही निरन्तरं भविष्यति। नगरस्य अनेक क्षेत्रेषु अवैध-षड्यंत्रं निरन्तरं क्रियते। जनाः तादृशानां जनानां जाले फसन्ति, भूखण्डान् क्रीणन्ति च। यत्र भूखण्डं क्रेतुं पूर्वं जनाः तस्य वास्तविकं स्थितिं पीडीए इत्यस्मात् ज्ञातव्याः। येन सामान्य जनाः न्यूनतमं हानिं प्राप्नुयुः।