बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः सर्वैः जनप्रतिनिधिभिः सह स्वनिर्वाचनक्षेत्रस्य स्थितिः, जनअपेक्षा, विकास प्राथमिकता च विषये व्यक्तिगत रूपेण संवादं कृतवान्। सभायाः उद्देश्यं न केवलं योजनानां समीक्षां कर्तुं, अपितु प्राथमिकतायां राज्यस्य दूरस्थ क्षेत्राणां समस्यानां अवगमनं, जनप्रतिनिधिनां भूतलस्तरस्य अवगमनस्य अनुभवस्य च माध्यमेन समाधानं सुनिश्चितं कर्तुं च आसीत्। मुख्यमन्त्री उक्तवान् यत्, बुण्डेलखण्ड क्षेत्रस्य विकासाय सर्वकारः सर्वोच्च प्राथमिकताम् अयच्छति। झांसीमण्डलंरानीलक्ष्मी बाई-वीरगाथया सह सम्बद्धम् अस्ति। एतयोः मण्डलयोः उत्तर प्रदेशस्य ऐतिहासिक-सांस्कृतिक-आध्यात्मिक-परिचयस्य केन्द्रम् अस्ति। एतेषां क्षेत्राणां पुनरुत्थानम्, एकीकृतविकासः च ‘नव उत्तर प्रदेशस्य’ निर्माणस्य आधारः अस्ति। सभायां जनप्रतिनिधिभिः प्रस्तुतानां सर्वेषां विकासकार्य प्रस्तावानां विस्तरेण चर्चा कृता। मुख्यमन्त्री लोकनिर्माणविभागं धर्मार्थकार्यविभागं च जनप्रतिनिधिभिः सह समन्वयं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकतानिर्णयं कृत्वा समये पारदर्शकं गुणवत्तापूर्णं च कार्यान्वयनम् सुनिश्चित्य निर्देशं दत्तवान्। जनप्रतिनिधिभिः दत्तानां कुलप्रस्तावानां अन्तर्गतं झाँसीमण्डलस्य त्रयाणां जिलानां (झांसी, जालौन तथा ललितपुर) कुल ६९१ कार्याणि प्रस्तावितानि सन्ति। तेषां अनुमानितव्ययः ४९०१ कोटिरूप्यकाणि अस्ति। तथैव चित्रकूटधाममण्डलस्य चतुर्णां मण्डलानां (बण्डा, हमीरपुर, चित्रकूट, महोबा) कुलम् ३९७ कार्याणि प्रस्तावितानि सन्ति, येषु ३,८७५ कोटिरूप्यकाणां व्ययस्य प्रस्तावः कृतः अस्ति। एवंद्वयोः मण्डलयोः कुलम् १०८८ कार्याणि प्रस्तावितानि सन्ति, येषां कुलव्ययः ८,७७६ कोटिरूप्यकाणि अस्ति। एतेषु झान्सी-बण्डा-मण्डलानि क्रमशः १९१६ कोटिरूप्यकाणां, १,८२५ कोटिरूप्यकाणां च व्ययेन स्वस्वविभागेषु शीर्षस्थाने सन्ति। प्रस्तावितेषु कार्येषु खण्ड मुख्यालयं, अन्तरसंपर्क मार्गाः, धार्मिक स्थानेषु प्रवेशमार्गाः, रसदकेन्द्राणि, बाईपासाः, आरओबी/ अण्डर पासाः, फ्लाईओवराः, प्रमुखाः लघुसेतुः, मार्गसुरक्षा परिपाटाः, सिञ्चनमूल संरचना, पोण्टून सेतुः च सन्ति एतानि सर्वाणि कार्याणि भौगोलिक दृष्ट्या चुनौतीपूर्णक्षेत्राणि संयोजयितुं कार्यं करिष्यन्ति, तथैव स्थानीय अर्थव्यवस्थां वर्धयितुं सहायकाः सिद्धाः भविष्यन्ति। मुख्यमन्त्री निर्देशं दत्तवान् यत् बुण्डेलखण्डे यत्र यत्र अन्तरराज्य संपर्कस्य उन्नयनस्य आवश्यकता भवति तत्रतत्र विधायकानाम् अनुशंसानाम् आधारेण कार्य योजनायाः प्रथम चरणस्य समावेशः करणीयः। मुख्यमन्त्री नगरविकास विभागाय विभागेन कस्यापि परियोजनायाः प्रस्तावस्य निर्माणात् पूर्वं स्थानीय जनप्रतिनिधिभ्यः मार्गदर्शनं प्राप्तुं निर्देशं दत्तवान्। मुख्यमन्त्री उक्तवान् यत् जनप्रतिनिधिनां अनुभवः, स्थानीय अवश्यकतानां अवगमनं च सर्वकारस्य मार्गदर्शक कारकाः सन्ति। वयं केवलं योजनां कर्तुं सीमिताः न स्मः, परन्तु तेषां समये, स्थलगतं च कार्यान्वयनम् अस्माकं परिचयः अस्ति। बुण्डेलखण्ड प्रदेशं उपेक्षायाः अन्धकारात् बहिः कृत्वा वयंउत्तर प्रदेशस्य उज्ज्वलभविष्यस्य रेखायां आनयामः। सः अवदत् यत् प्रत्येकं योजनां तस्याः परिणामं प्रति नेतुम् एव सर्वकारस्य अभिप्रायः। एतदर्थं उत्तरदायित्वं नियतं भविष्यति, प्रौद्योगिक्याः सम्यक् उपयोगः भविष्यति, कार्यस्य गुणवत्तायाः विषये कोऽपि सम्झौता न भविष्यति। मुख्यमन्त्री उक्तवान् यत् सर्वेषां जन प्रतिनिधिभिः स्वस्व क्षेत्रेषु प्रस्तावितानां कार्याणां निरन्तरं निरीक्षणं करणीयम्, स्थानीयजन भावनानुसारं योजनानां आकारं दातुं सक्रियभूमिका करणीयम्।

  • editor

    Related Posts

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 18 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 13 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 11 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 12 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 11 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 11 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page