
आनन्द शुक्ल/प्रयागराज।
अस्मिन् वर्षे अक्टोबर्-नवम्बरमासेषु बिहारे विधानसभा निर्वाचनं भविष्यति। निर्वाचनआयोगेन निर्वाचनस्य तिथयः अद्यापि न घोषिताः, परन्तु राज्ये राजनैतिकक्रियाकलापः तीव्रः अभवत्। विभिन्नाः राजनैतिकदलानि आकर्षकघोषणानि कुर्वन्ति, नूतनाः विषयाः उत्थापिताः सन्ति। गोपाल खेमका हत्याकाण्डः हो वा कालाजादूकारणात् एकस्मिन् परिवारे पञ्च सदस्यान् दहनस्य दुःखदघटना-नीतीशकुमारस्य विषये प्रश्नाः उत्थापिताः सन्ति। विधानसभा निर्वाचनात् पूर्वमेव मतदाता सूचीनां विशेषसघन पुनरीक्षण अभियानस्य विषये संशय प्रश्नाभिः सह मुखरविपक्षदलाः तस्य विरुद्धं राजनैतिकयुद्धेन सह कानूनीविकल्पानां विषये गम्भीरतापूर्वकं विचारं कुर्वन्ति। इदानीं एनडीए-सहयोगिनः लोकजनशक्तिपक्षस्य नेता चिराग पासवानः एनडीए-पक्षतः दूरं कृत्वा बिहारस्य सर्वेषु २४३ विधानसभा सीटेषु निर्वाचनं कर्तुं संकेतं दत्त्वा राजनैतिक परिदृश्यं रोचकं कृतवान्। एतेषां परिदृश्यानां मध्ये बिहार सर्वकारेण सर्वकारीयकार्येषु स्थानीयमहिलानां कृते ३५ प्रतिशतं आसनानि आरक्षितुं निर्णयं कृत्वा निर्वाचनकार्यक्रमेषु नूतनं मोडं दत्तम्। बिहारसर्वकारस्य एषः निर्णयः केवलं निर्वाचनरणनीतिः एव नास्ति, अपितु गहनसामाजिकपरिवर्तनस्य सूचकः अपि अस्ति। अस्मिन् समये बिहारनिर्वाचनं अतीव रोचकं, कोलाहलपूर्णं च भविष्यति इति निश्चितम्। सरकारीकार्येषु स्थानीयमहिलानां कृते ३५ प्रतिशतं आरक्षणस्य गहनाः प्रभावाः सन्ति। एनडीए-देशस्य नीतीश-सर्वकारेण स्थानीयमहिलानां प्राधान्यं दत्त्वा तेभ्यः सर्वकारीय-कार्यं प्रदातुं च एतत् ब्रह्मास्त्रं निष्कास्य निर्वाचनसमीकरणानि स्वपक्षे कृतवन्तः। मुख्यमन्त्री नीतीशकुमारः तत् ‘महिलासशक्ति करणस्य राजनैतिक समाधानम’ इति उक्तवान्, यतः राज्यस्य महिलाः अनेकेषु निर्वाचनेषु निर्णायकभूमिकां निर्वहन्ति। विगत लोकसभा निर्वाचने महिलानां मतदानस्य दरः पुरुषा णाम् अपेक्षया बहु अधिकः आसीत्, ५९.४५ प्रतिशताः महिलाः भागं गृहीतवन्तः यदा तु केवलं ५३ प्रतिशतं पुरुषाः मतदानार्थं आगतवन्तः। एतत् आकज्र्णं दर्शयति यत् महिला मतदातारः निर्वाचनविजये कियत् निर्णायकाः भवितुम् अर्हन्ति, स्पष्टं यत् महिलाः तत्र सत्तायाः कुञ्जी स्वहस्ते गृहीतवन्तः तथा च ते धार्मिकजातिबाध्यतायाः अपेक्षया लैङ्गिक हितैः अधिकं प्रेरिताः सन्ति। बिहारः प्रथमेषु राज्येषु अन्यतमः अस्ति येषु पंचायतेषु स्थानीयसंस्थासु च आर्धजनसंख्यायाः कृते पञ्चाशत् प्रतिशतं आसनानि आरक्षितानि सन्ति। एतेन पदेन अत्रत्यानां महिलानां मध्ये प्रचण्डा राजनैतिकजागरूकता उत्पन्ना अस्ति। निर्वाचनस्य स्थितिं दिशां च परिवर्तयितुं तेषां महत्त्वपूर्णनिर्णायकभूमिकायाः कारणात् प्रत्येकं राजनैतिकदलः महिलानां आकर्षणार्थं प्रयत्नः आरब्धः अस्ति। राजद-काङ्ग्रेस-वामपक्षयोः भव्यगठबन्धनेन ‘माई-बेहनमानयोजना’ इत्यस्य अन्तर्गतं महिलाभ्यः प्रतिमासं २५०० रूप्यकाणि दातुं प्रतिज्ञा कृता अस्ति, यदा तु राजदनेता तेजस्वी यादवः बेरोजगारी-निवासस्य विषयं उच्चैः उत्थापयति। एतादृशे सति नीतीश सर्वकारस्य एषा नीतिगतिः अवगन्तुं शक्यते। इदं निश्चित रूपेण जाति-स्थानीय-समीकरणेषु नगदं प्राप्तुं संगठितं कदमम् अस्ति, यत्र जाति-निवासयोः आधारः कृतः । भारते शैक्षणिक क्षेत्रे लैङ्गिकान्तरं निरन्तरं संकुचितं भवति इति प्रसिद्धं तथ्यम्। बिहारस्य कन्याः स्वक्षमतायाः परिश्रमस्य च आधारेण देशस्य अनेकेषु महानगरेषु चिह्नं कृतवन्तः। सूचनाक्रान्तिः, वर्धमानाः अपेक्षाः, सामन्तबन्धनानां शिथिलाः च कारणात् अधुना ग्रामीणबिहारस्य कन्याः अपि उच्च स्वप्नानि पोषयन्ति। अधुना बिहारे शिक्षकानां नियुक्तौ देशस्य विभिन्नराज्येभ्यः योग्याः बालिकाः साक्षात्काराय आगताः इति दृष्टम्, येषु बहवः सफलाः अभवन्, अधुना बिहारस्य सर्वकारीय विद्यालयेषु अध्यापनं कुर्वन्ति। निःसंदेहं सिद्धान्ततः एतत् प्रगतिशीलस्य समावेशी समाजस्य प्रतीकम् अस्ति, यत्र महिलाः सीमातः परं गत्वा स्वस्य चिह्नं कुर्वन्ति । परन्तु यदि वयं व्यावहारिकं भूमिं पश्यामः तर्हि महिलानां सुरक्षा, सामाजिक वैषम्यं, आवास-पारिवारिक-बाधाः, प्रवासस्य बाध्यता च अद्यापि विद्यन्ते। एतादृशे परिस्थितौ यदि सर्वकाराणि योग्यमहिलानां गृहसमीपे रोजगारस्य अवसरान् प्रदास्यन्ति तर्हि एतत् न केवलं महिला सशक्ति करणस्य दिशि सार्थकं सोपानं भविष्यति, अपितु सामाजिक संरचनायाः स्थिरता, पारिवारिकसुविधा च भविष्यति। एतदेव कारणं यत् नीतीश कुमार सर्वकारः महिलामतदातृणां आकर्षणार्थं क्रमेण योजनाः आनयति। अस्मिन् विषये चक्रयोजना, पोशाक योजना, कन्याउत्थान योजना, वृद्धावस्था पेंशन वृद्धिः, गुलाबी शौचालयः, महिलापुलिस भर्ताै आरक्षणं इत्यादीनि अनेकानि पदानि पूर्वमेव गृहीताः सन्ति। कन्याः केवलं स्वगृहस्य सौन्दर्यं न भवन्ति, अपितु राष्ट्रनिर्माणेभागिनः सन्तिइति विश्वासः नीतिनिर्माणे स्पष्टतया प्रतिबिम्बितुं आरब्धः एतेन न केवलं बिहारस्य महिलाः स्वस्य अधिकारस्य अनुभूतिम् अनुभविष्यन्ति, अपितु बेरोजगारी-सङ्घर्षं कुर्वन्तः राज्यात् स्थानीयप्रतिभानां पलायनं अपि स्थगयिष्यन्ति। एषः निर्णयः विशेषतया निम्नमध्यम वर्गीयानां महिलानां लाभाय भविष्यति, येषां कृते कार्यार्थं अन्यनगरेषु गमनम् एकं महत् पारिवारिकं सामाजिकं च संकटं भवति। गृहस्य समीपे कार्यं प्राप्य न केवलं सुरक्षाभावना वर्धते, अपितु समाजे महिलानां स्थायी उपस्थितिः भूमिका च सुदृढा भविष्यति। परन्तु अस्य निर्णयस्य विषये विपक्षदलानां मिश्रित् ाप्रतिक्रिया अभवत्। राष्ट्रीयजनतादलेन नीतीशकुमारस्य निर्वाचनकौशलम् इति उत्तäवा आरोपः कृतः यत् सर्वकारः महिलानां वास्तविकसमस्यानां समाधानं कर्तुं समर्थः नास्ति, अपितु केवलं भावनात्मक विषयान् उत्थापयित्वा मतदानं प्राप्तुं प्रयतते। तेजस्वी यादवः कथयति यत् ‘महिला आरक्षणं सम्यक् अस्ति, परन्तु कदा रोजगारस्य अवसराः सन्ति? सर्वकारीय नियुक्ति प्रक्रिया वर्षाणां यावत् लम्बिता अस्ति, परीक्षायाः तिथयः स्थगिताः भवन्ति, नियुक्तिपत्राणि विलम्बेन आगच्छन्ति, एतादृशे परिस्थितौ आरक्षणस्य लाभः कदा कस्य च भविष्यति?’ तस्य वचने सत्यं वर्तते, यतः प्रक्रियाणां पारदर्शिता, समयसापेक्षता च आरक्षणनीतिवत् महत्त्वपूर्णा अस्ति। इदानीं एतत् महिला आरक्षणं केवलं बिहारस्य स्थायी निवासिनः अर्थात्निवास स्थान महिलानां कृते एव भविष्यति। अर्थात् राज्यस्य स्थायिनिवासिनः न सन्ति महिलाः अस्य आरक्षणस्य लाभं न प्राप्नुयुः-तेषां सामान्यवर्गे आवेदनं कर्तव्यं भविष्यति। अतः केवलं घरेलुहितस्य सेवां कुर्वन् प्रत्यक्षः प्रचारः इति गण्यते, यस्मिन् अस्थायि निवासिनः अवसरेभ्यः वंचिताः भवन्ति विपक्षः एतत् कदमम् आवासनीतेः अनुरूपं कथयति, एतत् प्रश्नं च उत्थापयति यत् एतेन सामाजिक न्यायस्य समानावसरस्य च भावना न दूषिता भविष्यति वा?
बिहारे निर्वाचनचर्चायां मुख्यः विषयः बेरोजगारी अस्ति। युवानः विशेषतः उच्चशिक्षितवर्गः कार्याणि अन्विष्यते। ३५ प्रतिशतं आरक्षणेन सह रिक्तस्थाननिर्माणं, युवाआयोगस्य निर्माणं, कृषिक्षेत्रे, मार्गसंरचनायाः च व्ययः इत्यादीनि उपायानि सर्वकारेण कृताः।
२०२५ तमस्य वर्षस्य बिहारनिर्वाचनं बहु आयामी युद्धैः परिपूर्णम् अस्ति, जातिसमीकरणम्, युवा ग्रामीण विकासः, मतदातासूचीसंशोधनम् इत्यादयः विषयाः निर्वाचनवातावरणं गभीरं दत्तवन्तः। अन्तिमे बजटे ‘महिला हाट’, ‘गुलाबी बस’, ‘गुलाबी शौचालय’, विद्यालयं गच्छन्तीनां बालिकानां कृते सायकलयोजना, विकलाङ्गानाम् अभ्यर्थीनां कृते ‘सम्बल’ आर्थिकसहायता इत्यादीनां महिलानां आकर्षणार्थं योजनानां प्रावधानं सर्वकारेण कृतम् अस्ति। निर्वाचनं दृष्ट्वा नीतीशसर्वकारेण सामाजिकसुरक्षापेंशनयोजनायाः अन्तर्गतं प्राप्तराशिषु महती वृद्धिः घोषिता। अधुना वृद्धाः, विकलाङ्गाः, विधवाः महिलाः प्रतिमासं ४०० रूप्यकाणां स्थाने ११०० रूप्यकाणां पेन्शनं प्राप्नुयुः। एतस्याः घोषणायाः अनन्तरं सम्पूर्णे बिहारे १ कोटि ९ लक्ष ६९ सहस्राणां पेन्शनलाभार्थीनां मध्ये आनन्दस्य वातावरणं दृश्यते।
एतत् वक्तुं उचितं स्यात् यत् अस्मिन् समये बिहारराजनीतिः स्थानीयवादस्य, जातिसमीकरणस्य, समाजकल्याणस्य मिश्रित-आरोपाणां च गम्भीर-सङ्घर्षेण गच्छति। निर्वाचनपरिणामाः निर्णयं करिष्यन्ति यत् एताः रणनीतयः वास्तवतः स्थायिपरिवर्तनस्य ठोसमूलं स्थापयिष्यन्ति वा, अथवा निर्वाचनभाषणानां अनन्तरं वायुना नष्टाः भविष्यन्ति वा इति। नवीनतमाः मतनिर्वाचनानि दर्शयन्ति यत् एनडीए पुनः सत्तां प्राप्तुं शक्नोति, विशेषतः महिलानां वरिष्ठनागरिकाणां च प्रबलसमर्थनस्य कारणात्। तस्मिन् एव काले जातिसमीकरणस्य (Eँण्-ध्ँण्) आधारेण भव्यगठबन्धनः (राजदः, काङ्ग्रेसः, अन्ये) प्रतियोगितायां वर्तते।