
नवदेहली। सर्वोच्च न्यायालयेन शुक्रवासरे बिहारे प्रचलति विशेषसघनपुनरीक्षणस्य (सरलशब्देषु मतदाता सूची सत्यापनस्य) श्रवणं कृतम्। सर्वोच्च न्यायालयेन निर्वाचन आयोगाय निर्देशः दत्तः यत् निष्कासितानां मतदातानां नाम सूचीयां योजयितुं शारीरिक रूपेण अपि च ऑनलाइन आवेदनं कर्तुं अनुमतिः दत्ता। सर्वोच्च न्यायालयेन एतदपि उक्तं यत् आदर्श कार्ड सहितं प्रपत्रे ६ दत्तेषु ११ दस्तावेजेषु कोऽपि दस्तावेजः प्रस्तूयते, एतेषु वाहनचालनस्य अनुज्ञापत्रं, पासबुकं, जलबिलम् इत्यादयः दस्तावेजाः सन्ति। न्यायालयः राजनैतिकदलानां विषये अपि मौनं कृत्वा भर्त्सयित्वा मतदातानां साहाय्यार्थं किं कुर्वन्ति इति पृष्टवान्। भवन्तः अग्रे आगन्तुं अर्हन्ति। अग्रिमः सुनवायी ८ सेप्टेम्बर् दिनाङ्के भविष्यति। सर्वोच्च न्यायालयः पक्षेभ्यः पृष्टवान् भवन्तः किं कुर्वन्ति सुनवायीकाले न्यायालयेन निर्वाचनआयोगाय बहवः प्रश्नाःपृष्टाः। न्यायमूर्तिः सूर्यकान्तःअवदत्-राजनैतिक दलानां निष्क्रियता आश्चर्य जनकम् अस्ति। राज्यस्य १२ राजनैतिकदलेषु केवलं ३ दलाः एव अत्र न्यायालयम् आगताः। मतदातानां साहाय्यार्थं भवन्तः किं कुर्वन्ति। न्यायालयेन एतदपि आश्चर्यं प्रकटितम् यत् राजनैतिकदलेषु प्रायः१.६ लक्षं बूथस्तरीयाः एजेण्ट् सन्ति चेदपि तेषां पक्षतः केवलं द्वौ आक्षेपौ आगतौ।सर्वोच्चन्यायालयेनसुनवायीकालेमहत् आदेशः दत्तः अस्ति तथा च मतदातासूचौ नाम योजयितुं ऑनलाइन-आवेदनस्य अनुमतिः दत्ता अस्ति। भौतिक रूपेण प्रपत्रं प्रस्तूय न आवश्यकम्। सर्वोच्च न्यायालयेन अपि उक्तं यत् प्रपत्रे ६ (यथा वाहन चालनानु ज्ञापत्रं, पासबुकं, जलबिलम् इत्यादयः) अथवा आधारपत्रे दत्तेषु ११ दस्तावेजेषु यत्किमपि दस्तावेजं दातुं शक्यते। न्यायालयेन आधारपत्रं स्वीकृत्य अपि आदेशः दत्तः अस्ति। श्रवणसमये वरिष्ठा अधिवक्ता राकेशद्विवेदी तर्कयति स्म, ‘एषः विषयः प्रासंगिकः नास्ति।’ निर्वाचनआयोगे सर्वैः विश्वासः करणीयः। किञ्चित् समयं ददातु, वयं उत्तमं चित्रं प्रस्तुत्य सिद्धयिष्यामः यत् कोऽपि बहिष्कृतः नास्ति। अधिवक्ता ग्रोवरः एतस्य विरोधं कृत्वा अवदत् यत् ‘एतस्याः समग्रप्रक्रियायाः विषये भूमौ भ्रमः अस्ति।’ आयोगेन अस्मिन् विषये प्रेसविज्ञप्तिः निर्गत्य समयसीमायाः विस्तारः करणीयः येन न्यायः निर्वाहितः भवति।’ भूषणः प्रश्नम् उत्थापितवान् यत् ‘७.२४ कोटि मतदातानां किं भविष्यति १२ बीएलओ-द्वारा ‘न अनुशंसितम्’ इति उक्तम् अस्ति। प्रतिदिनं ३६ सहस्राणि प्रपत्राणि परीक्षितव्यानि भविष्यन्ति, एतत् सम्भवं नास्ति। एतादृशे सति समाधानं न अवशिष्टं भविष्यति।’ सुनवायीकाले सर्वोच्चन्यायालयेन पृष्टं यत्, ‘कति बूथस्तरस्य एजेण्ट् (बीएलए) ‘निर्वाचन आयोगेन सूचितं यत् अस्मिन् विषये कस्यापि पक्षस्य आक्षेपः न कृतः। न्यायालयेन सुनवायीकाले भाजपा नाम अपि गृहीतम्, यस्मिन् विषये सिब्बलः अवदत् यत् भाजपा किमर्थं आगमिष्यति इति? भारतीय राष्ट्रीय काङ्ग्रेसस्य राजनैतिकदलरूपेण पञ्जीकरणं रद्दं कर्तुं सर्वोच्चन्यायालये पी.आइ.एल. एतेन सह दलनेतृभिः राहुल गान्धी, मल्लिकार्जुनखर्गे च निर्वाचन आयोग विरुद्धस्य ‘मतचोरी’-अभियानस्य अन्वेषणार्थं विशेषानुसन्धानदलस्य गठनस्य आग्रहः कृतः अस्ति। एतेन सह याचिकाकर्ता काङ्ग्रेसनेतृणां राहुलगान्धी, खर्गे, दलप्रतिनिधिनां च सार्वजनिक वक्तव्यं भाषणं च यावत् प्रकरणं लम्बितं न भवति तावत् प्रतिबन्धं कर्तुं आग्रहं कृतवान् अस्ति।
एतेन सह ईसीआई-संस्थायाः अधिकारं, निष्पक्षतां, विश्वसनीयतां च क्षीणं कुर्वन्ति इति विषयाणां प्रकाशने अन्तरिमप्रतिबन्धस्य आग्रहः कृतः अस्ति । सर्वोच्चन्यायालये शपथपत्रं दाखिलम् अस्ति यत् न्यायालयस्य १४ अगस्तस्य आदेशानुसारं प्रायः ६५ लक्षं त्यक्तानाम् जनानां सूची जालपुटे प्रकाशिता अस्ति। बिहार के सभी अभ्यर्थी ३८ जिला निर्वाचन अधिकारी के वेबसाइट पर अपलोड किया गया है।