बिहार चुनाव:-४.९६ कोटि मतदातृणां कृते किमपि दस्तावेजस्य आवश्यकता नास्ति, ज्ञातव्यं यत् चुनाव आयोग: इत्यस्य एषः निर्णयः प्रवर्तते

नवदेहली। भारतस्य निर्वाचनआयोगेन सूचितं यत् सः बिहारस्य २००३ तमे वर्षे निर्मितं मतदातासूचीं स्वस्य जालपुटे अपलोड् कृतवान्, यस्मिन् ४.९६ कोटिमतदातृणां विवरणं दृश्यते। एतेषां ४.९६ कोटिमतदातृणां किमपि दस्तावेजं दातव्यं नास्ति इति आयोगेन उक्तम्। एतेषां ४.९६ कोटिमतदातृणां बालकानां मातापितृसम्बद्धानि अन्यदस्तावेजानि न प्रस्तूयन्ते इति अपि आयोगेन उक्तम्। बिहारे विधानसभा निर्वाचनात् केवलं त्रयः मासाः पूर्वं मतदाता सूचिकायाः ‘विशेषसघनपुनरीक्षणस्य’ विषये विपक्ष दलैः आक्षेपान् उत्थापितस्य दिवसाभ्यन्तरे एव ईसी इत्यस्य स्पष्टीकरणं कृतम्। विहारस्य २००३ तमे वर्षे मतदाता सूचिकायाः सुलभतायाः उपलब्धतायाः कारणात् बिहारे प्रचलति विशेष सघन पुनरीक्षणस्य महतीं सुविधा भविष्यति, यतः अधुना कुलमत दातृणां प्रायः ६० प्रतिशतं जनाः सन्ति किमपि दस्तावेजं दातव्यं न भविष्यति। ‘तेषां (४.९६ कोटि मतदातारः) २००३ तमे वर्षे मतदातासूचौ स्व विवरणं सत्याप्य पूरितं गणनाप्रपत्रं दातव्यं भविष्यति’ इति तत्र उक्तम्। अपि च, निर्देशानुसारं यस्य कस्यचित् व्यक्तिस्य नाम २००३ तमे वर्षे बिहार मतदाता सूचौ नास्ति, सः स्वमातुः पितुः वा अन्यं किमपि दस्तावेजं दातुं स्थाने २००३ तमे वर्षस्य मतदाता सूचिकायाः अंशस्य उपयोगं कर्तुं शक्नोति। एतादृशेषु सति तस्य मातुः पितुः वा अन्यस्य दस्तावेजस्य आवश्यकता न भविष्यति। केवलं २००३ तमस्य वर्षस्य ईआर इत्यस्य प्रासंगिकः अर्कः/ विवरणः एव पर्याप्तः भविष्यति। एतादृशानां मतदातानां कृते केवलं पूरितगणनाप्रपत्रेण सह दस्तावेजाः एव दातव्याः भविष्यन्ति इति ईसी अवदत्। अस्मिन् गहनपुनरीक्षणप्रक्रियायां बूथस्तरस्य अधिकारिणः (बीएलओ) सत्यापनार्थं द्वारे द्वारे सर्वेक्षणं कुर्वन्ति। पूर्वस्मिन् विशेषे गहने पुनरीक्षणे बीएलओ-जनाः ‘गणनापट्टिकां’ वहन्तः द्वारे द्वारे गच्छन्ति स्म यत् परिवारस्य प्रमुखेन पूरितं भवति स्म । परन्तु अस्मिन् समये प्रत्येकस्य गृहस्य मतदाता व्यक्तिगत गणनाप्रपत्रं दातव्यं भविष्यति। ये मतदातारः २००३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् परं मतदातासूचौ सम्मिलिताः अभवन् – यत् अन्तिम-गहन-पुनरीक्षणस्य वर्षम् आसीत् – तेषां नागरिकतायाः प्रमाणं दातव्यं भविष्यति ।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page