
नवदेहली। बाङ्गलादेशस्य पूर्वप्रधानमन्त्री शेखहसीना न्यायालयस्य अवमाननायाम् षड्मासस्य कारावासस्य दण्डः दत्तः। बङ्गलादेशस्य द डेली स्टार इति वृत्तपत्रस्य अनुसारं अन्तर्राष्ट्रीयअपराधन्यायाधिकरणेन बुधवासरे एतत् दण्डं घोषितम्। हसीना इत्यस्य स्थानीयनेतृणां शाकिल् बुलबुलस्य च दूरभाषवार्तालापस्य अन्वेषणं कृत्वा आईटीसी इत्यनेन एतत् निर्णयं दत्तम्। एतत् वार्तालापं गतवर्षे सामाजिकमाध्यमेषु वायरल् अभवत्, अनेकेषु वृत्तपत्रेषु अपि एतत् प्रकाशितम्। अस्मिन् कथिते श्रव्यक्लिप् मध्ये शेख हसीना इत्यस्याः विरुद्धं २२७ प्रकरणाः पञ्जीकृताः इति वदन्त्याः श्रूयते स्म, अतः २२७ जनानां वधस्य अनुज्ञापत्रं प्राप्तवती अस्ति। गतवर्षस्य अगस्त मासस्य ५ दिनाङ्के बाङ्गलादेशे विशाल विद्रोहस्य अनन्तरं शेखहसीना पदं त्यत्तäवा ततः शीघ्रमेव भारतं पलायितवान् । यदा हसीना बाङ्गलादेशं गमिष्यति तदा एतत् वाक्यं कार्यान्वितं भविष्यति। न्यायालयेन श्रव्यक्लिप् मध्ये शेखहसीना इत्यस्य वचनं अतीव गम्भीरं मन्यते, एतत् वक्तव्यं न्यायालयस्य अपमानस्य न्यायस्य च क्षतिं कर्तुं प्रयत्नः इति उक्तम्। सम्भाषणे संलग्नः बुलबुलः अपि मासद्वयस्य कारावासस्य दण्डं प्राप्तवान् अस्ति न्यायाधिकरणेन उक्तं यत् यदा हसीना बुलबुलः च न्यायालयस्य समक्षं आत्मसमर्पणं कुर्वतः अथवा पुलिसैः तान् गृहीतौ तदा एव दण्डः कार्यान्वितः भविष्यति। यदि दण्डः कार्यान्वितः भवति तर्हि उभयोः अकठोर अर्थात् लघु जेलदण्डः कर्तव्यः भविष्यति। अस्मिन् वर्षे एप्रिलमासस्य ३० दिनाङ्के अस्य प्रकरणस्य सुनवायी आरब्धा यदा मुख्याभियोजकः ताजुल इस्लामः न्यायालये प्रकरणं स्थापितवान्। सः अवदत् यत् वार्तालापे दत्ताः धमकीः पीडितानां, न्यायार्थिनः साक्षिणः च भयभीताः कर्तुं उद्दिश्यन्ते। पश्चात् न्यायालयेन हसीना-बुलबुल-योः मध्ये मई-मासस्य २५ दिनाज्र्पर्यन्तं स्पष्टीकरणं दातुं पृष्टम्, परन्तु उभौ न न्यायालये उपस्थितौ न च किमपि उत्तरं दत्तवन्तौतदनन्तरं न्यायालयेन वृत्तपत्रेषु सूचनाः प्रकाशिताः, जूनमासस्य ३ दिनाज्र्पर्यन्तं उपस्थिताः भवितुम् अवसरः दत्तः। किन्तु अद्यतनस्य सुनवायीपर्यन्तं अपि न हसीना स्वयं आगता, न च तस्याः वकिलस्य किमपि उत्तरम् आगतं। अस्य कारणात् न्यायालयेन तस्याः अनुपस्थितौ दण्डः घोषितः शेखहसीना भारते ११ मासान् यावत् निवसति बाङ्गलादेशे तख्ता पलटानन्तरं निर्मितेन युनुस्-सर्वकारेण हसीना-विरुद्धं हत्या, अपहरणं, देशद्रोह पर्यन्तं २२५ तः अधिकाः प्रकरणाः पञ्जीकृताः सन्ति जुलैमासे घटितानां हत्याकाण्डानां कारणात् बाङ्गलादेश सर्वकारेण शेख हसीना इत्यस्य पासपोर्टमपि रद्दं कृतम् अस्ति। तस्मिन् एव काले बाङ्गलादेशस्य अन्तर्राष्ट्रीय-आपराधिक न्यायाधिकरणेन तस्याः विरुद्धं गिरफ्तारी पत्रं निर्गतम् आसीत्।
न्यायाधिकरणेन हसीना इत्यस्याः १२ फेब्रुवरीपर्यन्तं उपस्थितः भवितुम् निर्देशः दत्तः आसीत् बाङ्गलादेशः अपि भारताय हसीनादेशं निर्वासयितुं आह्वानं कृतवान् अस्ति। परन्तु भारत सर्वकारेण तस्याः वीजायाः विस्तारः कृतः, येन सा बाङ्गलादेशं न निर्वासिता भविष्यति इति स्पष्टं कृतम्।