बाङ्गलादेशस्य वायुसेनायाः विमानस्य दुर्घटना विद्यालये-१ मृतः,१०० घातितः

नवदेहली। ढाकानगरस्य एकस्मिन् विद्यालये बाङ्गलावायुसेनायाः प्रशिक्षकविमानं दुर्घटितम् अस्ति। एपी-रिपोर्ट्-अनुसारं दुर्घटने एकस्य व्यक्तिस्य मृत्युः अभवत् । दुर्घटनासमये कक्षाः प्रचलन्ति स्म दुर्घटने वायुसेनायाः विमानस्य दुर्घटनायाः विषये बाङ्गलासेना सूचितवती अस्ति। दुर्घटने १०० तः अधिकाः जनाः घातिताः सन्ति । ६० घातिताः जनाः बर्न इन्स्टिट्यूट् प्रेषिताः। तस्मिन् एव काले उत्तरचिकित्सामहाविद्यालये लघुक्षतिग्रस्तानां २५ जनानां चिकित्सा क्रियत हस्तशकटेन आहतानाम् चिकित्सालयं नेतुम् एकः भिडियो अपि प्रकाशितः अस्ति। अनेके घातिताः बालकाः हेलिकॉप्टरेण चिकित्सालयं नीताः। अन्तरिम सर्वकार प्रमुखः मोहम्मदयुनुः अस्य घटनायाः विषये दुःखं प्रकटितवान् अस्ति। सः फेसबुक्-पोस्ट्-मध्ये लिखितवान् यत् अस्मिन् विमान-दुर्घटने वायुसेना-सदस्याःछात्राः,अभिभावकाः,माइलस्टोन्-विद्यालयस्य, महाविद्यालयस्य च शिक्षकाः, कर्मचारी च समाविष्टाः जनाः यत् हानिम् अनुभवन्ति तत् अपूरणीयम् अस्ति। अयं देशाय अतीव दुःखदः क्षणः अस्ति।क्षतिग्रस्तानां शीघ्रंस्वस्थताकामयामियुनुस् इत्यनेन चिकित्सालयेभ्यः अधिकारिभ्यः च स्थितिं नियन्त्रयितुं निर्देशः दत्तः। सः आहतानाम् कृते सर्वं सम्भवं साहाय्यं कर्तुं, दुर्घटनायाः अन्वेषणं कर्तुं च चर्चां कृतवान। अपरपक्षे अग्निशामक सेवायाम् उक्तं यत् एषा घटना अपराह्णे १:१८ वादने अभवत्, तेषां यूनिट् अपराह्णे १:२२ वादने स्थानं प्राप्तवन्तः। उत्तरा, टोंगी, पल्लबी, कुर्मितोला, मीरपुर, पूर्वांचल इत्यादीनां अष्टानां अग्निशामकस्थानकानां दलाः राहत-उद्धारकार्य्ये संलग्नाः सन्ति। बाङ्गलावायुसेनायाः बहुभूमिकायुक्तं युद्धविमानम् अस्ति। इदं चीनस्य चेङ्गडु जे-७ युद्धविमानस्य उन्नतसंस्करणम् अस्ति, यत् सोवियतसङ्घस्य मिग्-२१ इत्यस्य आधारेण निर्मितम् अस्ति बीएएफ इत्यनेन २०११ तः २०१३ पर्यन्तं १६ तः ३६ पर्यन्तं संख्यायां एतत् युद्धविमानं प्राप्तम् ।अन्तरिमसमाधानरूपेण थण्डरकैट् स्क्वाड्रन् इत्यत्र अस्य प्रवेशः कृतः । एकस्मिन् एव समये ६०० तः ६५० कि.मी.पर्यन्तं युद्धपरिधिं व्याप्तुम् अर्हति,नौकायानपरिधिः २,२३० कि.मी.पर्यन्तं भवति। अस्य अधिकतमं १७,८०० मीटर् ऊर्ध्वतां यावत् उड्डीय १५५ मी/सेकण्ड् वेगं यावत् आरोहणं कर्तुं शक्नोति।अस्मिन् युद्धविमानस्य २ तोपैः सह ७ शस्त्रस्थापन स्थानानि सन्ति, येषु ३,००० किलोग्रामपर्यन्तं क्षेपणानि बम्बानि च स्थापयितुं शक्यन्ते। अस्मिन्तथा क्षेपणास्त्रैः, लेजर-निर्देशित-बम्बैः, विरोधी-जहाज-क्षेपणास्त्रैः च सुसज्जिताः भवितुम् अर्हन्ति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page