
नवदेहली। बलूचिस्तानस्य बोलनक्षेत्रे पाकिस्तानसेनायाः बलूच् मुक्तिसेनायाः योद्धानां च मध्ये संघर्षे उभयतः १३ जनाः मृताः। अस्मिन् आक्रमणे अष्टौ पाकिस्तानी सैनिकाः मृताः, बलूच् मुक्तिसेनायाः पञ्च योद्धा मृताः।
बलूच-मुक्तिसेना अवदत् यत् जून-मासस्य द्वितीये दिने बोलान्-नगरस्य मच्-क्षेत्रे पाकिस्तान-सेनायाः बीएलए-योद्धानां च मध्ये संघर्षः अभवत् ।अस्मिन् काले पाकिस्तान-सेना हेलिकॉप्टर-यानेन कमाण्डो-इत्येतत् प्रेषितवती बीएलए-संस्थायाः प्रकाशितस्य वक्तव्यस्य अनुसारं घण्टाभिः यावत् चलितस्य युद्धे अष्टौ पाकिस्तानी सैनिकाः मृताः, तथैव बलूच् मुक्ति सेनायाः पञ्च योद्धा अपि मृताः बीएलए इत्यनेन संघर्षे प्राणान् त्यक्तवन्तः योद्धानां विषये सूचनाः प्रकाशिताः बीएलए इत्यनेन स्वस्य बहवः योद्धानां विषये विस्तृताः सूचनाः प्रकाशिताः ये अद्यतनसङ्घर्षेषु प्राणान् त्यक्तवन्तः। पाकिस्तान सेनायाः उपरि बीएलए-आक्रमणं बलूचिस्ताने दीर्घकालं यावत् प्रचलितस्य विद्रोहस्य भागः अस्ति, यत्र पृथक्तावादीः स्वायत्ततायाः वर्धनार्थं बलूच-जनानाम् अधिकारानां मान्यतां च युद्धं कुर्वन्ति बीएलए-सङ्घस्य तर्कः अस्ति यत् बलूच-जनाः केन्द्रसर्वकारेण हाशियाः क्रियन्ते। तस्य प्रतिक्रियारूपेण पाकिस्तानसेना विद्रोहस्य दमनार्थं आतज्र्वादविरोधी कार्याणि आरब्धवती अस्ति। परन्तु एतेषु कार्येषु बलात् अन्तर्धानं, न्यायातिरिक्तहत्या, बलस्यअत्यधिकप्रयोगः च इति सूचनासु मानव अधिकार सङ्गठनैः चिन्ता प्रकटिता अस्ति बीएलए पाकिस्तान सेनायाः निगरानीय व्यवस्थां नष्टं करोति आईएएनएस-संस्थायाः अनुसारं बलूचिस्तानस्य हरनै-मण्डलस्य जरदालू-क्षेत्रे बुधवासरे पाकिस्तानसेनायाः निगरानीय-व्यवस्थायाः उपरि आक्रमणस्य उत्तरदायित्वं बीएलए-संस्थायाः स्वीकृतम्। बीएलए-संस्थायाः कथनमस्ति यत् जून-मासस्य १० दिनाङ्के तस्य योद्धवः आक्रमणं कृत्वा कब्जाधारि-सेनायाः निगरानीय-व्यवस्थायाः क्षतिं कृतवन्तः। पाकिस्तान सेना अत्र द्वौ गोपुरौ स्थापितवन्तौ, येषु चत्वारि आधुनिककैमराणि स्थापितानि आसन्। एतेषां कॅमेरा-यंत्राणां उद्देश्यं बीएलए-योद्धानां दूरतः निरीक्षणं, तेषां आक्रमणात् स्वस्य रक्षणं च आसीत्। अस्मिन् आक्रमणे सर्वेषां कॅमेरा-यंत्राणां क्षतिः अभवत्।
बलूचिस्तानस्य विभिन्नेषु जिल्हेषु पाकिस्तान सेनायाः उपरि अनेकानि आक्रमणानि कृतानि इति बीएलए-सङ्घः दावान् अकरोत् ।