प्रयागराजे १०८ मीटरदीर्घत्रिरङ्गयुक्तयात्रा-महापौर सहितस्य सर्वेषां दलानाम् पार्षदाः नागरिकाः च भागं गृहीतवन्तः, नगरं देशभक्तिनाराभिः प्रतिध्वनितम्

शम्भूनाथ त्रिपाठी/प्रयागराज:। स्वातन्त्र्यदिवसात् पूर्वं सम्पूर्णे देशे स्वातन्त्र्यस्य उत्सवः चरमसीमायां वर्तते, प्रयागराजः अपि देशभक्तिभावनायां निमग्नः अस्ति। बुधवासरे प्रयागराजस्य नगर निगमेन स्वातन्त्र्यस्य महत्त्वं तदर्थं कृतं त्यागं च स्मरणं कृत्वा भव्यं तिरङ्गयात्रायाः आयोजनं कृतम्। अस्मिन् कार्यक्रमे मेयर गणेश केसरवाणी, सर्वे पार्षदाः, नगर निगमस्य कर्मचारीः, नगर निवासिनः च बहुसंख्याकाः भागं गृहीतवन्तः। यात्रायाः दृश्यं मनोहरम् आसीत्। अग्रे १०८ मीटर् दीर्घः त्रिवर्णध्वजः सैनिकानाम्, शतशः नागरिकानां च स्कन्धेषु धारितः आसीत्। तेषां पृष्ठतः तिरङ्गं हस्ते धारयन्तः जनाः ‘भारत माता की जय’ ‘वन्दे मातरम’ इति उच्चैः नारान् उत्थापयन्ति स्म। सर्वत्र देशभक्ति-उत्साहस्य, गौरवस्य च वातावरणं दृश्यते स्म। अस्याः यात्रायाः बृहत्तमं वैशिष्ट्यं नगरनिगमस्य एकता आसीत्।
विभिन्न राजनैतिक दलानां पार्षदाः, भाजपा, काङ्ग्रेस, समाजवादी वा, सर्वे स्वमतभेदं विस्मृत्य तिरङ्गस्य वैभवं वर्धयितुं स्कन्धं स्कन्धं कृत्वा स्थितवन्तः। सन्देशः स्पष्टः आसीत्, देशः प्रथमः, राजनीतिः पश्चात्। मेयर गणेश केसर वाणी इत्यनेन उक्तं यत् त्रिरङ्गः केवलं वस्त्रखण्डः एव नास्ति, अपितु स्वातन्त्र्यसङ्घर्षस्य, त्यागस्य, एकतायाः च प्रतीकम् अस्ति। सः जनान् आह्वानं कृतवान् यत् तिरङ्गस्य सम्मानः प्रत्येकस्य भारतीयस्य कर्तव्यः अस्ति तथा च आगामिनां पीढीनां महत्त्वस्य विषये अवगतं कर्तुं महत्त्वपूर्णम् अस्ति। बालकानां वृद्धानां च उत्साहः यात्रायां द्रष्टव्यः आसीत्। स्त्रियः, युवानः, बालकाः च सर्वे त्रिवर्णस्य गर्वेण गच्छन्तः दृश्यन्ते स्म । मार्गे विभिन्नेषु स्थानेषु जनाः पुष्पवृष्टिं कृत्वा देशभक्ति गीतानि च यात्रायाः स्वागतं कृतवन्तः। स्वातन्त्र्य दिवसात् पूर्वं आरब्धा एषा तिरङ्गयात्रा न केवलं नगरं देशभक्ति वर्णेन चित्रितवती, अपितु भारतस्य विषये यदा आगच्छति तदा प्रत्येकं भेदं मेटयित्वा समग्रः देशः त्रिरङ्गस्य अधः एकीभवति इति अपि दर्शितवती।

  • editor

    Related Posts

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    लखनऊ/वार्ताहर:। मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान् लखनऊ नगरे सीएम योगी हॉकी-दण्डेन शॉट् मारितवान्। सीएम-महोदयेन यष्टिं हस्ते गृहीतमात्रेण क्रीडाङ्गणे उपस्थिताः जनाः कोलाहलं कर्तुं आरब्धवन्तः।…

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    हरिकृष्ण शुक्ल/देहरादून। मृतकवर्गस्य अन्तर्गतं नियुक्तानां ८५९ सफाइ करमचारिणां सेवानिवृत्तेः अनन्तरं अधुना रिक्तपदेषु नूतनानां सफाइ करमचारिणां नियुक्तिः कर्तुं शक्यते। तथैव एतेषु पदेषु कार्यं कुर्वतां कर्मचारिणां ज्ञातिजनाः अपि मृताश्रित कोटा अन्तर्गतं कार्यस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    • By editor
    • August 29, 2025
    • 8 views
    मुख्यमन्त्री योगी आदित्यनाथः विश्वप्रसिद्ध हॉकीक्रीडकः पद्मभूषण मेजर ध्यानचन्द महाभागस्य जयन्त्यावसरे श्रद्धांजलिम् अर्पितवान्

    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    • By editor
    • August 29, 2025
    • 6 views
    उत्तराखण्डे मृतसंवर्गस्य अन्तर्गतं नियुक्तानां ८५९ स्वच्छताकर्मचारिणां सेवानिवृत्तेः अनन्तरं अधुना तेषां रिक्तपदेषु नवीननियुक्तिः भविष्यति

    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    • By editor
    • August 29, 2025
    • 5 views
    भारत-जापान-मैत्रीद्वारा नूतनवैश्विकसन्तुलनं निर्मातुं प्रयत्नाः

    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    • By editor
    • August 29, 2025
    • 5 views
    संघः समाजेन सह अस्ति किन्तु राजनीतितः दूरः अस्ति, मोहन भागवतस्य त्रिदिवसीयसम्बोधनेन नैका: सन्देशाः प्राप्ताः

    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    • By editor
    • August 29, 2025
    • 4 views
    देहरादूनविश्वविद्यालयस्य छात्राणां जर्मनीदेशे अध्ययनस्य अवसरः प्राप्यते, उच्चपैकेजेन रोजगारः प्राप्स्यति

    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    • By editor
    • August 29, 2025
    • 6 views
    फाफामऊ जलस्तरः वर्धितः,नैनी इत्यत्र यमुनास्तरः न्यूनः अभवत्-डीएम स्वयमेव स्थिते: निरीक्षणं, बाढ़राहतशिविरेषु ६६८ परिवाराः सुरक्षिताः

    You cannot copy content of this page