
शम्भूनाथ त्रिपाठी/प्रयागराज:। संगम-नगरे त्रयः रेल-उड्डयन-ओवर-निर्माणस्य सङ्गमेन गंगापारे, यमुनापारे च द्वौ नूतनौ रेलस्थानकौ अपि निर्माणं भविष्यति। यमुनापारे नूतनं चिवकीरेल स्थानकं, गंगापारे नवसंगम रेल स्थानकं च निर्मितं भविष्यति। एतदतिरिक्तं गंगापारस्य कुणवाडीह इत्यत्र अन्यत् स्टेशनं निर्मातुं शक्यते। अस्य कृते सर्वेक्षणादि प्रक्रिया प्रचलति। प्रयागराजजंक्शन् इत्यत्र रेलयानानां भारी यातायातस्य न्यूनीकरणाय, मुम्बई प्रति गच्छन्तीनां रेलयानानां विलम्बं च न्यूनीकर्तुं झुन्सी-समीपे इरादत गञ्ज-रामनाथ पुरयोः मध्ये २६.९ कि.मी. दीर्घं रेल-उड्डयन-मार्गं निर्मातव्यं यत् मुम्बई-रेलमार्गं पूर्वोत्तर-रेलवे-प्रयागराज-रामबाग-वाराणसी-रेलमार्गेण सह सम्बद्धं भवति। अस्मात् उड्डयनमार्गात् द्वौ लिज्र्् रेलफ्लाई ओवरौ अपि बहिः निष्कासितौ भविष्यतः। रामनाथपुरं गच्छन्त्याः रेल-उड्डयन-मार्गे रेलमार्गेण द्वौ स्टेशनौ निर्मातुं योजना अस्ति। अस्मिन् नैनीपक्षे न्यू चिव्की-स्थानकस्य निर्माणं भविष्यति। छटनागस्य समीपे द्वितीयं नवसंगम स्थानकं निर्मितं भविष्यति। अस्य कृते रेलमण्डलेन भूमिः इत्यादीनां सर्वेक्षणस्य अनुमोदनं कृतम् अस्ति। उभौ अपि उन्नतस्थानकौ भविष्यतः। एतेभूमौ १० तः १२ मीटर् यावत् ऊर्ध्वतायां भविष्यन्ति।
रेलमार्गस्य समानान्तरे रेल मार्गस्य निर्माणं भविष्यति प्रयागराज-नगरे निर्मितस्य रिंग-मार्गस्य समानान्तरे रेल-उड्डयन-मार्गस्य निर्माणं प्रस्तावितं अस्ति। अयं रेल-उड्डयनमार्गः उपरितः समर्पितं मालवाहक गलियारं, दिल्ली-हावरा-रेलरेखां पारयिष्यति। सरस्वती-हाई-टेक्-उपरिगत्वारेल-उड्डयन-मार्गः गंगा-नदीं पारं करिष्यति। एतदर्थं गङ्गायाः उपरि प्रायः सार्धद्विकिलोमीटर्पर्यन्तं सेतुः अपि निर्मितः भविष्यति।पश्चात्अण्डवामार्गेण एषः सेतुः कुणवाडीहं गमिष्यति, ततः रामनाथपुरं प्रति गमिष्यति। रामनाथपुरे एव एषः उड्डयन मार्गः प्रयागराज-रामबाग-वाराणसी-रेलमार्गेण सह सम्बद्धः भविष्यति। कुणवाडीह-नगरे रेलस्थानकस्य निर्माण मपि प्रस्तावितम् अस्ति रेलमण्डलेन अद्यैव उड्डयन मार्गस्य निर्माणसम्बद्धानां कार्याणां सर्वेक्षणस्य अनुमोदनं कृतम् अस्ति। अस्मिन् रेलमार्गे नवचिवकी-नव-संगम-स्थानकैः सह गङ्गायाः उपरि सेतुनिर्माणं प्रस्तावितं भवति।