
प्रयागराज:। जुलाई-मासस्य ११ दिनाज्रत् पवित्रं सावनमासः आरभ्यते, अनेन सह संगम-नगरे प्रयागराज-नगरे पुनः एकवारं भक्ति-श्रद्धा-वातावरणं सृज्यते। अस्मिन् मासे भगवतः शिवस्य प्रिये सहस्राणि भक्ताः संगमस्य दशश्वमेधघाटं गत्वा गंगाजलं कानवाडं पूरयितुं वाराणसी नगरस्य काशीविश्वनाथ मन्दिर सहिताः अन्येषु शिवमन्दिरेषु जलाभिषेकं कुर्वन्ति। एतस्य पवित्रस्य अवसरस्य दृष्ट्या जिलाप्रशासनेन काँवरयात्रायाः सज्जता अन्तिम रूपेण कृता अस्ति। जिलादण्डाधिकारी रविन्द्र कुमार मण्डदः अवदत् यत् काँवरयात्रायाः मार्गाः पूर्वमेव चिह्निताः सन्ति, तथा च पीडब्ल्यूडी-एनएचएआई-सहकारेण मार्गेषु गड्ढानां मरम्मतं कृतम् अस्ति। शास्त्री सेतुस्य भग्नरेलिंगस्य अपि मरम्मतं कृतम् अस्ति, येन यात्रा सुचारुतया सम्पन्नं कर्तुं शक्यते।भक्तानां सुविधां सुरक्षां च मनसि कृत्वा प्रत्येकं महत्त्वपूर्णविभागाय कठोरमार्गदर्शिकाः निर्गताः सन्ति। दशेश्वरमेधमहादेव, मंकमेश्वर मन्दिर, सोमेश्वर महादेव, पडिला महादेव, नागवासुकी मन्दिर इत्यादिषु प्रमुखेषु शिवमन्दिरेषु विशेष सफाई, प्रकाशः, सडकसुधारकार्यं सम्पन्नम् अस्ति। भक्तानां सुरक्षां सुनिश्चित्य घाटेषु जलपुलिसः गोताखोराः च नियोजिताः सन्ति। काँवरयात्रामार्गेषु मांसमद्य दुकानानि पूर्णतया बन्दं स्थापयितुं निर्देशाः दत्ताः, येन धार्मिक शिष्टाचारः निर्वाह्यते। अस्मिन् समये कस्यापि नूतन परम्परायाः आरम्भः न भविष्यति इति डीएम स्पष्टं कृतवान्। अपि च कांवरियाभिः सह गच्छन्तं डीजे-ध्वनिस्य ऊर्ध्वतां ध्वनिस्तरं च नियन्त्रयितुं निर्देशाः दत्ताः, येन अस्मिन् आस्थापर्वणि उपद्रवः दुर्घटना वा न भवति।