प्रयागराजस्य तूफानस्य वर्षस्य च कारणेन मौसमः परिवर्तितः-तापमानस्य न्यूनता

प्रयागराज:। वार्ताहर:। रविवासरे सायं प्रयागराजनगरे यः प्रचण्डः तूफानः आगतः, सोमवासरे प्रातः २ वादनस्य समीपे च प्रचण्डवृष्ट्या प्रयागराजस्य मौसमः सर्वथा परिवर्तितः अस्ति। एषा वर्षा तप्ततापेन आर्द्रतायाः च सह संघर्षं कुर्वतां नगरवासिनां कृते उपशमात् न्यूना न अभवत्, कृषकाणां अपि अस्मात् महत् लाभं प्राप्तम् एतेन मौसमस्य मनोभावस्य परिवर्तनेन सामान्य जनानाम् आरामः, क्षेत्राणां जीवनं च प्राप्तम् रविवासरे सायं विलम्बेन आगताः प्रचण्डवायुः, तूफानः च तापस्य निवारणं कर्तुं आरब्धवान् आसीत्। तदनन्तरं सोमवासरे प्रातः २ वादनस्य समीपे आरब्धा प्रचण्डवृष्ट्या सम्पूर्णं मण्डलं सिक्तं जातम्। प्रायः एकघण्टापर्यन्तं व्यत्ययेन प्रचण्डवृष्ट्या तापमानस्य महती न्यूनता अभवत्, यस्मात् कारणात् प्रातःकाले शीतलवायुना, मेघगर्जना च आरब्धा कृषकाणां कृते शुभसमाचार अस्याः वर्षायाः बृहत्तमः लाभः तेषां कृषकाणां कृते प्राप्तः ये चिरकालात् जलस्य प्रतीक्षां कुर्वन्ति स्म। विशेषतः धानकृषिणां कृते एषा वर्षा समये एव आगता। अधुना क्षेत्रेषु प्रचुरं आर्द्रता अस्ति, येन नर्सरी-रोपणस्य, धानस्य रोपणस्य च सज्जता भविष्यति। जलप्रवाहस्य कारणेन क्षेत्राणां उर्वरता अपि सुधरति इति संभावना वर्तते। प्रयागराज मण्डलस्य कर्चना, हण्डिया, कौन्धियारा, झुंसी, फुलपुर, यमुनापार इत्यादीनां अनेक ग्रामीण क्षेत्राणां कृषकाः अवदन् यत् तेषां कृते ट्यूबकूपस्य वा पम्पसेट् वा आवश्यकता न भविष्यति, यतः वर्षायाः कारणात् प्राथमिक आवश्यकता पूरिता अस्ति। अनेन सिञ्चनस्य व्ययः अपि न्यूनीभवति। आगामि दिनेषु एतादृशी व्यत्यस्त वृष्टिः सम्भावना वर्तते इति मौसमविभागेन उक्तम्। एतेन तापमानं अधिकं न्यूनीकरिष्यते, आर्द्रतायाः निवृत्तिः अपि भविष्यति । यदि एषा प्रवृत्तिः निरन्तरं भवति तर्हि खरीफ सस्यानां रोपणं समये एव सुष्ठु च भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page