
प्रयागराज:। वार्ताहर:। रविवासरे सायं प्रयागराजनगरे यः प्रचण्डः तूफानः आगतः, सोमवासरे प्रातः २ वादनस्य समीपे च प्रचण्डवृष्ट्या प्रयागराजस्य मौसमः सर्वथा परिवर्तितः अस्ति। एषा वर्षा तप्ततापेन आर्द्रतायाः च सह संघर्षं कुर्वतां नगरवासिनां कृते उपशमात् न्यूना न अभवत्, कृषकाणां अपि अस्मात् महत् लाभं प्राप्तम् एतेन मौसमस्य मनोभावस्य परिवर्तनेन सामान्य जनानाम् आरामः, क्षेत्राणां जीवनं च प्राप्तम् रविवासरे सायं विलम्बेन आगताः प्रचण्डवायुः, तूफानः च तापस्य निवारणं कर्तुं आरब्धवान् आसीत्। तदनन्तरं सोमवासरे प्रातः २ वादनस्य समीपे आरब्धा प्रचण्डवृष्ट्या सम्पूर्णं मण्डलं सिक्तं जातम्। प्रायः एकघण्टापर्यन्तं व्यत्ययेन प्रचण्डवृष्ट्या तापमानस्य महती न्यूनता अभवत्, यस्मात् कारणात् प्रातःकाले शीतलवायुना, मेघगर्जना च आरब्धा कृषकाणां कृते शुभसमाचार अस्याः वर्षायाः बृहत्तमः लाभः तेषां कृषकाणां कृते प्राप्तः ये चिरकालात् जलस्य प्रतीक्षां कुर्वन्ति स्म। विशेषतः धानकृषिणां कृते एषा वर्षा समये एव आगता। अधुना क्षेत्रेषु प्रचुरं आर्द्रता अस्ति, येन नर्सरी-रोपणस्य, धानस्य रोपणस्य च सज्जता भविष्यति। जलप्रवाहस्य कारणेन क्षेत्राणां उर्वरता अपि सुधरति इति संभावना वर्तते। प्रयागराज मण्डलस्य कर्चना, हण्डिया, कौन्धियारा, झुंसी, फुलपुर, यमुनापार इत्यादीनां अनेक ग्रामीण क्षेत्राणां कृषकाः अवदन् यत् तेषां कृते ट्यूबकूपस्य वा पम्पसेट् वा आवश्यकता न भविष्यति, यतः वर्षायाः कारणात् प्राथमिक आवश्यकता पूरिता अस्ति। अनेन सिञ्चनस्य व्ययः अपि न्यूनीभवति। आगामि दिनेषु एतादृशी व्यत्यस्त वृष्टिः सम्भावना वर्तते इति मौसमविभागेन उक्तम्। एतेन तापमानं अधिकं न्यूनीकरिष्यते, आर्द्रतायाः निवृत्तिः अपि भविष्यति । यदि एषा प्रवृत्तिः निरन्तरं भवति तर्हि खरीफ सस्यानां रोपणं समये एव सुष्ठु च भविष्यति।