प्रयागराजस्य तापतरङ्गस्य विषये डीएम इत्यनेन परामर्शपत्रं निर्गतं-पर्याप्तौषधानां निर्देशाः, चिकित्सालयेषु वैद्यानां उपस्थितिः च

प्रयागराज:। वार्ताहर:। उत्तरभारतं अद्यकाले तीव्रतापस्य ग्रहणे अस्ति तथा च संगमनगरं प्रयागराजमपि तयाअस्पृष्टं नास्ति। जूनमासस्य आरम्भेण आकाशस्य स्पर्शः आरब्धः अस्ति। बुधवासरे प्रयागराजस्य तापमानं ४३.८ डिग्री सेल्सियस इति ज्ञातम्, यत् राज्यस्य पञ्चमम् उच्चतमं तापमानम् आसीत् । उष्णतमं मण्डलं आगरा आसीत्, यत्र पारा ४५.४ डिग्रीपर्यन्तं भवति स्म । मौसम विभागेन अनेकेषु जिल्हेषु तापतरङ्गस्य विषये नारङ्ग-पीतवर्णीय-सचेतनानि जारीकृतानि सन्ति प्रयागराजमण्डलेसामान्यजीवने तापस्य प्रभावः स्पष्टतया दृश्यत। व्यजनाः, शीतलकाः अपि विफलाः भवितुम् आरब्धाः सन्ति। विद्युत्-सहितं लुप्त-क्रीडायाः कारणात् जनानां समस्याः अधिकाः अभवन। जनाः प्रातः सायंकाले अपि स्वगृहात् बहिः गन्तुं परिहरन्ति। चक्षुषी, दुपट्टा, सूर्यरक्षा च आच्छादयित्वा एव स्त्रियः बहिः गच्छन्ति आतपात् राहतं प्राप्तुं जनाः इक्षुरसः, शिकान्जी, बाएलशर्बेट्, नारिकेलजलम् इत्यादीनि शीतलपेयानि सेवन्ते । तस्मिन् एव काले वैद्याः जनान् निर्जलीकरणस्य परिहाराय द्रवस्य सेवनं कर्तुं, सूर्ये बहिः न गन्तुं, सर्वकारीयपरामर्शस्य अनुसरणं कर्तुं च सल्लाहं दत्तवन्तः सः अवदत् यत् ‘जनाः अपराह्णे बहिः गन्तुं परिहरन्तु, गृहाणि शीतलानि स्थापयन्तु, बालकानां, वृद्धानां च विशेषं पालनं कुर्वन्तु। पशवः अपि छायायां स्थापयन्तु।
डीएम-द्वारा निर्गतपरामर्शपत्रे जनाः उच्चतलस्य स्थाने अधः तलयोः एव तिष्ठन्तु, वस्त्राणि किञ्चित् आर्द्रं कृत्वा व्यजनस्य उपयोगं कुर्वन्तु, स्वच्छं जलं पिबन्तः भवन्तु इति आह्वानं कृतम् अस्ति प्रशासनेन नगरे पेयजलस्य स्तम्भस्थापनात् आरभ्य चिकित्सालयेषु शीतकक्षेषु व्यवस्था कृता अस्ति। तापघातस्य निवारणाय पर्याप्तौषधानां, वैद्यानां च उपस्थितिः सुनिश्चिता अस्ति ।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 20 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page