
प्रयागराज:। प्रधानसचिवः उच्चन्यायालये शपथपत्रं दाखिलम्- उक्तवान्-एसआरएन-अस्पताले २००० शय्याः निर्मिताः भविष्यन्ति, राज्यस्य ४२ चिकित्सामहाविद्यालयाः अपि उन्नयनं करिष्यन्ति। चिकित्सालयस्य विस्ताराय परितः भूमिं प्राप्तुं सज्जता अपि अस्ति। एतेन सह राज्ये तेषां सम्बद्धानां ४२ चिकित्सा महाविद्यालयानाम्, चिकित्सालयानाञ्च उन्नयनस्य सज्जता अपि अस्ति। एषा सूचना चिकित्सा स्वास्थ्य-परिवार कल्याण-चिकित्सा शिक्षा विभागस्य प्रमुखसचिवः पार्थसारथी सेनेन मंगलवासरे न्यायमूर्तिः रोहितरंजन अग्रवालस्य पीठस्य समक्षं दत्ता। प्रधानसचिवः न्यायालयं न्यवेदयत् यत् मोतीलालनेहरू चिकित्सामहाविद्यालयस्य प्रयागराजस्य चिकित्सासंस्थारूपेण उन्नयनस्य विषयः राज्यसर्वकारस्य विचाराधीनः अस्ति। अस्मिन् क्रमे स्वरूप रानी नेहरू चिकित्साचिकित्सालये विद्यमान चिकित्सा सुविधानां उन्नयनार्थं समीपे एव रिक्तभूमिः आवश्यकी भवति, यत् १२५० शय्याभ्यः २००० शय्याभ्यः यावत् भवति, यस्य कृते जिला दण्डाधिकारिणः प्रयागराजं प्रति अनुरोधः प्रेषितः अस्ति। इदमपि कथितं यत् सः केषुचित् राज्य चिकित्सा महाविद्यालयेषु गतः अस्ति तथा च आगामिमासद्वये अन्येषां सर्वेषां चिकित्सामहाविद्यालयानाम् निरीक्षणं कृत्वा अस्मिन् न्यायालये प्रतिवेदनं कर्तुं सप्ताहे द्वयोः त्रयोः सदस्ययोः दलं निर्मितं भविष्यति।
स्वरूपराणीनेहरू मेडिकल हॉस्पिटलस्य चिकित्सा सुविधानां विषये चिकित्सालयस्य मुख्याधीक्षकः डॉ. राजबहादुर कमलः न्यायालयं न्यवेदयत् यत् १५ मे दिनाज्र्स्य आदेशस्य अनन्तरं अनेके प्रयासाः कृताः सन्ति। जनऔषधि केन्द्रं कार्यरतं अस्ति तथा च ओपीडी पूर्णतया संचालितुं प्रयत्नाः क्रियन्ते। जिलादण्डाधिकारी प्रयागराज रविन्द्र कुमार मदन्दः न्यायालयं न्यवेदयत् यत् प्रधानसचिवस्य पत्रस्य अनन्तरं सः अतीव शीघ्रं कार्यवाही करिष्यामि तथा स्वरूप रानी मेडिकल अस्पतालस्य विस्तारार्थं भूमिं प्रदातुं सर्वप्रयत्नः करिष्यामि। नगरायुक्त प्रयागराजेन मेमासे प्रारम्भिक क्रमस्य अनन्तरं स्वरूपराणी चिकित्सा चिकित्सालये परिसरे स्वच्छता निर्वाहयितुम् अपि महती सहायता कृता अस्ति। पुलिस आयुक्तः प्रयागराजः न्यायालयं न्यवेदयत् यत् एसआरएन-अस्पतालस्य परिसरे पुलिस-पिकेट्-नियोजनं भविष्यति। न्यायालयेन मई २३ दिनाङ्के चिकित्सा महाविद्यालय परिसरस्य निजीकार्यक्रमेषु प्रतिबन्धः कृतः आसीत्। एतस्य आदेशस्य अभावेऽपि ८ जून दिनाङ्के मोतीलाल नेहरू चिकित्सा महाविद्यालयस्य परिसरे स्वागत समारोहस्य आयोजनं कृतम् ।अस्य आयोजनस्य विषये न्यायालयेन सूचना प्राप्ता। न्यायालयेन नियुक्ताः ईशान देव गिरी तथा प्रभुती कांत त्रिपाठी इत्यनेन समारोहस्य छायाचित्रं प्रस्तुतं यत् अभिलेखे गृहीतम्। सीएमओ प्रयागराजः अवदत् यत् तस्य सूचनानुसारं ८ जून दिनाङ्के पूर्वविद्यार्थी संघभवने स्वागतं कृतम्। न्यायालयेन मोतीलाल नेहरू चिकित्सा महाविद्यालयस्य प्राचार्यं शपथपत्रं दातुं निर्देशः दत्तः यत् ८ जून दिनाङ्के किमपि निजीकार्यक्रमस्य आयोजनं कृतम् अस्ति वा इति, यदा तु अस्य न्यायालयेन मई २३ दिनाङ्के निषेधात्मकः आदेशः पारितः आसीत्। प्रकरणस्य अग्रिमः सुनवायी २२ जुलै दिनाङ्के भविष्यति, अग्रिमे सुनवायीयां न्यायालयः जीएसवीएन मेडिकल कॉलेज कानपुरस्य, तत्सम्बद्धस्य लाला लाजपतराय-अस्पतालस्य च स्थितिं विचारयिष्यति। सर्वेषां अधिकारिणां व्यक्तिगत उपस्थितेः छूटः दत्तः अस्ति, तत्र सीएमओप्रयागराजस्यसह एसआईसी स्वरूप रानी नेहरू अस्पताल डॉ राजबहादुर कमल उपस्थितः भविष्यति।