प्रधानमंत्री मोदी ६ जून दिनाङ्के कश्मीरस्य कृते वंदेभारतस्य ध्वजं स्थापयितुं शक्नोति, कटरानगरे सभां सम्बोधयिष्यति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी जूनमासस्य प्रथम सप्ताहे श्रीमातावैष्णोदेवीजीतीर्थस्य आधारशिबिरस्य पवित्रनगरात् कटरातः कश्मीरनगरं प्रति रेलसेवायाः उद्घाटनं कर्तुं शक्नोति, तदनन्तरं कटरा-बारामुल्ला-योः मध्ये वन्देभारत-एक्सप्रेस्-यानस्य यात्रा आरभ्यते। अधिकारिणः अवदन् यत् कश्मीरं प्रति रेलसेवा प्रक्षेपणस्य सज्जता अन्तिमरूपेण समाप्तं भवति तथा च प्रधानमन्त्री ६ जून दिनाङ्के उपत्यकायाः प्रथमं रेलयानं ध्वजं प्रदास्यति इति संभावना अस्ति।रेलसेवायाः प्रारम्भः १९ एप्रिल दिनाङ्के निर्धारितः आसीत् किन्तु तस्य दिवसस्य दुर्गतेः पूर्वानुमानस्य कारणेन स्थगितम्। एप्रिल-मासस्य २२ दिनाङ्के पहलगाम्-नगरे आतज्र्वादी-आक्रमणस्य, तदनन्तरं सिन्दूर-कार्यक्रमस्य च कारणेन अस्य अधिकं विलम्बः अभवत्, यस्मिन् भारतीय सशस्त्र सेनाभिः पाकिस्तान-पोजेके-देशयोः आतज्र्-अन्तर्गत-संरचनानां, सैन्य-प्रतिष्ठानानां च उपरि मे-मासस्य ७-१०-पर्यन्तं प्रहारः कृतः अधिकारिणः अवदन् यत् रेलमार्गस्य उद्घाटनेन तीर्थयात्रिकाः कटरातः श्रीनगरं गन्तुं शक्नुवन्ति। ते अवदन् यत् विशेषतः राजमार्गारोधस्य सन्दर्भे तीर्थयात्रिकाणां त्वरिततां न्यूनीकर्तुं आवश्यकता चेत् विशेषरेलयानानि चालयितुं शक्यन्ते। अधिकारिणां मते सम्प्रति कटरा-बारामुल्ला-नगरयोः मध्ये केवलं वन्देभारत-रेलयानं प्रचलति इति अपेक्षा अस्ति। प्रधानमन्त्री कटरातः बारामुलापर्यन्तं, बारामुल्लातः कटरापर्यन्तं च रेलयानं वस्तुतः ध्वजं पातयिष्यति। सः कटराक्रीडाङ्गणे सभां सम्बोधयिष्यति। कटरातः रेलसेवायाः ध्वजं पातयितुम् पूर्वं मोदी चेनाबनद्याः उपरि विश्वस्य सर्वोच्चं रेलसेतुं, रेसीमण्डले रेलमार्गस्य उपरि प्रथमं केबल-स्टेड् सेतुं च द्रष्टुं शक्नोति। सूत्रानुसारं प्रारम्भे कटरातः बारामुल्लापर्यन्तं रेलयानं प्रचलति। परन्तु जम्मू-रेलस्थानके विस्तारकार्यस्य समाप्तेः अनन्तरं मञ्चानां संख्यां वर्धयितुं च जम्मूतः उपत्यकायाः रेलयानस्य कार्यं आरभ्यते, यस्याः आरम्भः अगस्त-सितम्बर-मासेषु अधिकतया भविष्यति। सम्प्रति दिल्लीतः अन्यस्मात् भागात् वा काश्मीरं प्रति प्रत्यक्षयानं न भविष्यति। यात्रिकाणां कट्रानगरे अवतरित्वा रेलयानं परिवर्तयितव्यम्। पश्चात् जम्मूनगरे अपि एतादृशी एव प्रक्रिया अनुसृता भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page