
नवदेहली/वार्ताहर:। पीएम-महोदयं द्रष्टुं घाटेषु जनानां समूहः अपि दृष्टः। प्रधानमन्त्री प्रायः ३७ निमेषान् यावत् सेतुस्थाने एव स्थितवान्। सिमारिया षट् लेन सेतो: उद्घाटनं बेगूसरायस्य इतिहासे सुवर्णाक्षरैः अभिलेखितम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी शुक्रवासरे अस्य अति आधुनिक सेतुस्य उद्घाटनं कृतवान्। सः सिमारियां प्राप्य जनस्य अभिवादनं स्वीकृतवान्। प्रधानमन्त्री नरेन्द्रमोदी बिहार भ्रमण काले १३००० कोटि रूप्यकाणां अधिक मूल्यानां विद्युत्, रेल, सडक, स्वास्थ्य, आवास, जल आपूर्ति इत्यादिभिः सम्बद्धानां १४ विकास परियोजनानां उद्घाटन शिलास्थापन कार्यक्रमानाम् आयोजनं कृतवान्। एतेषु मुख्या परियोजना औन्ता (मोक्मा)-सिमरिया (बेगुसराय) च मध्ये ८ किलोमीटर्-अधिकं ६-लेन-गंगा-सेतु-परियोजना आसीत्। सिमरिया षट् लेन सेतुस्य उद्घाटनानन्तरं जनाः अधुना २ घण्टेषु बेगूसरायतः पटनापर्यन्तं दूरं गन्तुं शक्नुवन्ति। एतत् स्वागतं भविष्यति यत् उत्तरबिहारस्य विकासस्य द्वारं उद्घाटयिष्यति। एतेन माध्यमेन उत्तर-दक्षिण बिहारयोः आधुनिक मार्ग संपर्कः प्राप्यते। अस्मिन् काले प्रधानमन्त्री मोदीं द्रष्टुं बहुसंख्याकाः जनाः सिमरिया नगरं प्राप्तवन्तः आसन्। व्यत्यस्त वृष्ट्यापि जनानां मध्ये उत्साहस्य अभावः नासीत्। अस्मिन् काले भाजपा-जदयू- सहितानाम् एनडीए-सङ्घस्य अनेकेषां नेतारणाम् कार्यकर्तृणां च उपस्थित्या आगामि-विधानसभा- निर्वाचनस्य नारा उत्थापिता अस्ति। भाजपा नेतृभिः प्रधानमन्त्री मोदी स्वागतार्थं मण्डलस्य प्रत्येकं कोणं होर्डिंग्, ध्वजैः च आच्छादितम् अस्ति।
गयाजीतः १३००० कोटिरूप्यकाणां योजनाः प्रारब्धाः-पूर्वं प्रधानमन्त्री नरेन्द्रमोदी गयाजीनगरे १३००० कोटिरूप्यकाणां योजनाः प्रारब्धवान्। मगध विश्वविद्यालयस्य परिसरे ३४ मिनिट् यावत् भाषणे सः काङ्ग्रेस-राजदं च लक्ष्यं कृतवान्। सः सर्वकारस्य उपलब्धीनां सूचीं कृतवान। सः आतज्र्वादस्य, घुसपैठस्य च विषये अपि कथितवान् प्रधानमन्त्री अवदत् ‘वयं घुसपैठिनः देशात् बहिः निष्कासयिष्यामः।वयं तान् भवतः अधिकारं लुण्ठयितुं न ददामः।काङ्ग्रेस-राजदः घुसपैठिभिः सह तिष्ठन्ति।’ ‘पूर्वं जनाः कारागारे उपविश्य सञ्चिकासु हस्ताक्षरं कुर्वन्ति स्म।’ वयं तादृशं विधेयकम् आनयामः, यस्मिन् पीएम अपि अन्तर्भवति। गृहीतमात्रेण सः गृहीतः भविष्यति। ‘पूर्वं सायंकालेबिहारे कुत्रापि गन्तुं कठिनम् आसीत्।’ गयाजी इत्यादीनि नगराणिपूर्वंदीपशासनकालेअन्धकारनिमग्नाः आसन्। न शिक्षा आसीत् न च रोजगारः। एतैः जनाभिः बिहारस्य कति पीढयः प्रवासं कर्तुं बाध्यन्ते स्म।’
औन्था-सिमरिया ६ लेन केबल सेतु उद्घाटन, प्रधानमन्त्री पदातिना गतः-प्रधानमन्त्रिणा नरेन्द्रमोदी इत्यनेन पटना-बेगूसरायं सम्बद्धं औन्था-सिमरिया ६ लेन केबलसेतुः उद्घाटितः। गयाजी पश्चात् सः पटनामण्डलस्य सीमायां औन्थानगरम् आगत्य ततः कारयानेन अस्य सेतुस्य समीपम् आगत्यसेतुस्य उपरितः पदातिना गत्वा अधः स्थितानां जनानां स्वागताय अभिवादनं कृतवान्। मुख्यमन्त्री नीतीशकुमारः अपि तस्य सह आसीत्। अस्मिन् अवसरेतौमिलित्वाबेगूसरायस्यजनान् अभिनन्दितवन्तौ एनडीए-सर्वकारः शीघ्रमेव जनसांख्यिकीय-मिशनस्य आरम्भं कर्तुं गच्छति-पीएम मोदी उक्तवान् यत् एनडीए-सर्वकारेण निर्णयः कृतः यत् देशस्य भविष्यस्य निर्णयः आक्रमण कारिभिः न भविष्यति। आक्रमणकारिभिःबिहारस्य युवानां भविष्यं न नष्टं भविष्यति। एतस्य संकटस्य निवारणाय मया जनसांख्यिकीय मिशनस्य आरम्भस्य संकल्पः कृतः। आक्रमणकारिणां वर्धमानः देशस्य चिन्ता जनकः विषयः अस्ति। सीमाक्षेत्राणांजनसांख्यिकी यं परिवर्तनं भवति। एनडीए-सर्वकारः शीघ्रमेवजन सांख्यिकीय-मिशनस्यआरम्भंकर्तुंगच्छति। काङ्ग्रेस-राजद-सदृशाः दलाः बिहारस्य निर्धनानाम् अधिकारं हरित्वा घुस पैठिभ्यः दातुम् इच्छन्ति। ते एतत् सर्वं मतबैज्रय, तुष्टीकरणाय च कुर्वन्ति। तेषां बिहारस्य चिन्ता नास्ति। अत एव ते सततं सर्वकारस्य विरोधं कुर्वन्ति। परन्तु, राजदस्य काङ्ग्रेसस्य च दुर्दृष्टेः बिहारं उद्धारयितव्यम् अस्ति।
पीएम मोदी राजद-काङ्ग्रेसयोः उपरि खननं कृतवान्-पीएम मोदी राजद-काङ्ग्रेसयोः उपरि खननं कृत्वा अवदत् यत् तेषां शासनकाले कोऽपि परियोजना समये एव सम्पन्नः न भवति इति। अधुना एनडीए-शासने परियोजनाः समयसीमायाः अन्तः एव सम्पन्नाः भवन्ति। औन्था-सिमरिया-षट्-लेन- सेतु-उद्घाटनस्य सौभाग्यं बिहार-जनाः दत्तवन्तः। मम सौभाग्यं पश्यतु, भवता अपि मम आशीर्वादः दत्तः यत् मया यस्य सेतुस्य आधारः स्थापितः तस्य उद्घाटनार्थम्। एषः सेतुः व्यापारं वर्धयिष्यति। उद्योगाः बलं प्राप्नुयुः। विकासपरियोजनानां आधारः एनडीए-सर्वकारे एव स्थापितः भवतु इति सर्वकारः सर्वप्रयत्नाः करोति।
प्रधानमंत्री मोदी पृष्टवान्-लालटेन शासन काले बिहारस्य दुर्दशा का आसीत्-लालू शासनस्य स्मरणं कुर्वन् पीएम मोदी उक्तवान् यत् लालटेन शासनकाले बिहारस्य दुर्दशा का आसीत्? एतत् त्वं जानासि स्म। दीपशासने एषा भूमिः रक्तातज्र्स्य आतङ्के आसीत्। गयाजीसदृशं नगरं लालू-शासनकाले अन्धकारे निमग्नम् आसीत्तस्मिन् शासनकाले कति निर्दोषाः जनाः मारिताः इति भवन्तः सर्वे जानन्ति। माओवादिनः कारणात् गोधूलिस्य अनन्तरं कुत्रापि गन्तुं कठिनम् आसीत। विद्युत्स्तम्भाः सहस्राणि ग्रामान् न प्राप्तवन्तः आसन्।
लालटेनजनाः सम्पूर्णस्य बिहारस्य भविष्यं अन्धकारे धकेलितवन्तः आसन्। न शिक्षा आसीत् न च प्रकाशः। अनेकाः पीढयः प्रवासं कर्तुं बाध्यन्ते स्म । राजदः तस्य समर्थकाः च बिहारस्य जनान् केवलं स्वस्य मतबैज्र्ं मन्यन्ते। तेषां निर्धनानाम् गौरवस्य चिन्ता नास्ति। भवन्तः स्मरिष्यन्ति यत् काङ्ग्रेसस्य एकः मुख्यमन्त्री मञ्चात् एव उक्तवान् आसीत् यत् सः बिहारतः जनान् स्वराज्ये प्रवेशं न दास्यामि इति। बिहारस्य जनानां प्रति काङ्ग्रेसस्य द्वेषं कोऽपि विस्मर्तुं न शक्नोति। तस्मिन् समये राजद-जनाः गभीरनिद्रायां आसन् । अद्य एनडीए काङ्ग्रेस-इण्डी-गठबन्धनस्य उत्तरं ददाति। बिहारस्य पुत्रकन्याश्च अत्र रोजगारं प्राप्नुयुः, गौरवपूर्णं जीवनं च प्राप्नुयुः इति विचारेण वयं कार्यं कुर्मः।
बिहारस्य विकासाय केन्द्रसर्वकारेण पूर्णसमर्थनं प्राप्यते-मुख्यमंत्री नितीश कुमार:
नवदेहली/वार्ताहर:। सीएम नीतीशकुमारः अवदत् यत् अस्माभिः निर्णयः कृतः यत् आगामिषु पञ्चषु वर्षेषु वयं बिहारस्य एककोटि युवकानां कृते कार्याणि, रोजगारं च प्रदास्यामः। ज्ञातव्यं यत् बिहारे नूतनान् उद्योगान् स्थापयितुं सर्वथा विशेष सहायतां दीयते। बिहारस्य विकासाय केन्द्रसर्वकारेण पूर्णसमर्थनं प्राप्यते। २०१४ तमस्य वर्षस्य अनन्तरं अस्मिन् वर्षे बिहार-देशाय विशेषाणि उपहाराः दत्ताः । सीएम नीतीशकुमारः अवदत् यत् बिहारस्य स्थितिः कियत् दुर्गता आसीत्? पूर्वं कोऽपि सम्यक् वस्त्राणि अपि धारयितुं न शक्नोति स्म? स्त्रियाः कृते कोऽपि कार्यं न करोति स्म। मुसलमानानां कृते अपि कोऽपि कार्यं न कृतवान्। परन्तु, यदा अस्माकं सर्वकारः निर्मितः तदा वयं सर्वेषां कृते कार्यं कृतवन्तः।
सीएम नीतीशकुमारः अवदत् यत् पीएम मोदी ज्ञानस्य भूमिम् आगतः, अतीव आनन्दस्य विषयः अस्ति। भवद्भिः सर्वैः पीएम मोदी स्वागतं करणीयम्। अद्य पीएम मोदी सम्पूर्णे राज्ये विद्युत्, सडक, नगर विकास सम्बद्धानां १४ परियोजनानां उद्घाटनं शिलान्यासं च कुर्वन् अस्ति। अपि च द्वौ रेलयानौ ध्वजं पातयन्ति। एतेषां सर्वेषां व्ययः १३ सहस्रकोटि रूप्यकात् अधिकः अस्ति। एतैः सर्वैः योजनाभिः बिहारस्य बहु लाभः भविष्यति। २००५ तमे वर्षात् पूर्वं किमपि कार्यं न कृतम् इति उक्तवान् पूर्वकालस्य जनाः किमपि कार्यं न कृतवन्तः। सीएम नीतीशकुमारः स्वसर्वकारस्य उपल ब्धीनां गणनां कृतवान्। अस्माकं सर्वकारे सर्वेषां लाभाय सर्वथा कार्यं क्रियते इति उक्तवान्। सौर ऊर्जास्थापनार्थं निर्धनानाम् सहायतां करिष्यति सर्वकारः उपमुख्यमन्त्री सम्राट चौधरी इत्यनेन उक्तं यत् पीएम मोदी इत्यस्य नेतृत्वे बिहारं निरन्तरं अग्रे नेतुम् कार्यं कृतम् अस्ति। पीएम मोदी इत्यस्मै अपि तथैव बिहारम् आगन्तुं आह्वानं करोमि। बिहारे यत्र केवलं ३५० मेगावाट् विद्युत् उपभोगः अभवत्, तत्र अद्य सीएम नीतीशकुमारः घरेलु उपभोक्तृणां कृते १२५ यूनिट् विद्युत् मुक्तं कृतवान्। पीएम मोदी इत्यस्य निर्देशानुसारं मुख्यमन्त्री नीतीशकुमारस्य मार्गदर्शनेन पीएम सूर्याघरयोजनायाः अन्तर्गतं सौरपटलस्थापनार्थं निर्धनैः यत्किमपि धनं व्यय्यते तत् बिहारसर्वकारेण दास्यति। अस्मिन् केन्द्रसर्वकारस्य अनुदानं विहाय बिहारसर्वकारेण आर्थिकसाहाय्यमपि प्रदत्तं भविष्यति।