प्रधानमंत्री मोदी उक्तवान्-पटना पुणे इव, मोतिहारी मुम्बई-गुरूग्राम इव गयाजी इत्यत्र कार्याणि उपलभ्यन्ते; प्रथमे निजीकार्ये १५ सहस्रं दास्यति

लखनऊ/ वार्ताहर:। शुक्रवासरे मोतिहारीनगरे पीएम नरेन्द्र मोदी जनसभां कृतवती। समागमं सम्बोधयन् सः अवदत्- ‘यथा विश्वे पूर्वदेशानां वर्चस्वं वर्धमानं तथैव भारते अस्माकं पूर्वराज्यानां युगम् अयं। एषः अस्माकं संकल्पः अस्ति। आगामिषु काले यथा पश्चिमभारते मुम्बईनगरं तथैव पूर्वदिशि मोतिहारी-नगरं प्रसिद्धं भविष्यति । गुरुग्रामे यथा अवसराः सन्ति तथा गयाजीयां अवसराः भवेयुः। पटना पुणे इव भविष्यति।’३३ निमेषात्मके भाषणे प्रधानमन्त्री ऑपरेशन सिन्दूर इत्यस्य उल्लेखं कृतवान्। राजद-काङ्ग्रेसं अपि लक्षितम्। पीएम उक्तवान्- ‘अधुना बिहारे एकः सर्वकारः अस्ति यः विकासं आनयिष्यति।’ यदा केन्द्रे काङ्ग्रेस-राजद-सर्वकारः आसीत् तदा यूपीए-संस्थायाः १० वर्षेषु बिहारेण प्रायः २ लक्षकोटि रूप्यकाणि प्राप्तानि आसन्। अर्थात् एते जनाः नीतीशजी-सर्वकारात् प्रतिशोधं गृह्णन्तिस्म। ते बिहारतः प्रतिशोधं गृह्णन्ति स्म। २०१४ तमे वर्षे केन्द्रे सेवां कर्तुं अवसरः प्राप्तः। बिहारात् प्रतिशोधस्य पुरातनराजनीतिः अपि मया समाप्तवती।’ पीएम मोदी मोतिहारीनगरे घोषितवान् यत् आगामि समये केन्द्रसर्वकारः प्रथमनिजीकार्ये १५ सहस्र रूप्यकाणि दातुं गच्छति। अगस्त मासस्य प्रथमदिनात् एषा योजना कार्यान्विता भविष्यति। मोतिहारी मुम्बई इव, पटना इव पुणे इव भविष्यति-यथा विश्वस्य पूर्वदेशाः विकासस्य दौडस्य अग्रणीः सन्ति। तथैव भारते अस्माकं पूर्वराज्यानां एषः युगः। एषः अस्माकं संकल्पः अस्ति। आगामिसमये यथा मुम्बई पश्चिम भारते अस्ति तथा मोतिहारी पूर्वदिशि प्रसिद्धा भविष्यति। यथागुरुग्रामेअवसरासन्ति, तथैव गयाजीयां अवसराः सृज्यन्ते। पटना पुणे इव भविष्यति।
प्रतिशोधस्य पुरातनराजनीतिः अपि समाप्तवती -यदा काङ्ग्रेस-राजद-सर्वकारः केन्द्रे आसीत् तदा यूपीए-संस्थायाः १० वर्षेषु बिहारेण प्रायः २ लक्षकोटिरूप्यकाणि प्राप्तानि आसन। अर्थात् एते जनाः नीतीशजी-सर्वकारात् प्रतिशोधं गृह्णन्ति स्म। ते बिहारतः प्रतिशोधं गृह्णन्ति स्म। २०१४ तमे वर्षे केन्द्रे सेवां कर्तुं अवसरः प्राप्तः। अहं बिहारतः प्रतिशोधस्य पुरातनराजनीतिम् अपि समाप्तवान्।
बिहारे यावन्तः गृहाणि दत्तानि तावन्तः नॉर्वेदेशस्य जनसंख्या- निर्धनानाम् कृते ४ कोटिभ्यः अधिकाः गृहाणि निर्मिताः, येषु केवलं बिहारे एव प्रायः ७ लक्षं गृहाणि निर्धनानाम् कृते निर्मिताः सन्तिबिहारे यावन्तः निर्धनाः जनाः विश्वस्य केषाञ्चन देशानाम् जनसंख्या अस्ति तावन्तः जनाः वयं कंक्रीटगृहाणि दत्तवन्तः। मोतिहारीमण्डले एव वयं प्रायः ३ लक्षं निर्धनपरिवारेभ्यः गृहाणि दत्तवन्तः। एषा गणना नित्यं वर्धमाना अस्ति। सः ४०० तः ११०० यावत् वर्धितवान् अस्ति। बिहारे २० लक्षाधिकाः दीदीः लक्षपतिः अभवन् अस्माकं संकल्पः समृद्धः बिहारः, प्रत्येकस्य युवानः कृते रोजगारः- नीतीशसर्वकारः युवानां कृते सततं कार्यं कुर्वन् अस्ति। १० लक्षं जनानां कृते कार्याणि दत्तानि सन्ति। १० लक्षं जनानां रोजगारं दीयते। नीतीश जी इत्यस्य सर्वकारः युवानां विषये केन्द्रितः अस्ति लक्षित लालू- एते जनाः भवतः भूमिं रोजगारस्य नामधेयेन पञ्जीकरणं कुर्वन्ति स्म। अधुना न तथा, सर्वकारः युवानां रोजगारं ददाति। एनडीए-सर्वकारस्य सहकारेण बिहारेन एषा यात्रा सम्पन्ना। ‘ऑपरेशन सिन्दूर’ इत्यस्य स्मरणं जातम्- अस्मात् बिहारस्य भूमितः मया ‘ऑपरेशन सिन्दूर’ इति प्रतिज्ञा कृता आसीत् अद्य समग्रं विश्वं तस्य सफलतां पश्यति। बिहारे न बलस्य अभावः अस्ति, न च संसाधनानाम् अभावः अस्ति।
पीएम मोदी मुक्तवाहनेन मञ्चं प्राप्तवान्-पूर्वं पीएमः मुक्तवाहनेन जनान् अभिवादयन् मञ्चं प्राप्तवान्। मुख्यमन्त्री नीतीशकुमारः उपसीएमद्वयं च तस्य सह उपस्थितौ आस्ताम्। एतस्मिन् काले तस्य याने पुष्पवृष्टिः भवति स्म। मोदी-मोदी-भारत-माता-नारा-नाराः प्रचलन्ति स्म। पीएम मोदी इत्यनेन बिहारस्य कृते ७१९६ कोटिरूप्यकाणां परियोजनाः आरब्धाः। तेन सह चत्वारि अमृतभारत-रेलयानानि ध्वजाज्र्तिानि आसन्। २०२५ तमे वर्षे पीएम- महोदयस्य एतत् पञ्चमं बिहार-भ्रमणम् आसीत्। अतः पूर्वं सः सिवान-भागलपुर-मधुबनी-पटना-शाहाबाद-क्षेत्रेषु जनसभाः सम्बोधितवान्।
अमृतभारतस्य रेलयानस्य ध्वजं पातयत् पीएम मोदी-अस्मिन् काले पीएम मोदी इत्यनेन केवलं पूर्वचम्पारणस्य कृते ७०० कोटिरूप्यकाणां योजनानां उद्घाटनं कृत्वा शिलान्यासः कृतः। सः देशाय अमृतभारतस्य ४ रेलयानानि अपि ध्वजं कृतवान्। एतेषु एकः रेलयानः मोतिहारी-दिल्ली-नगरयोः मध्ये गमिष्यति। समस्तीपुर-बछवाड़ा रेलखण्डे स्वचालित संकेत सुविधां पीएम मोदी राष्ट्राय समर्पितवती। एतदतिरिक्तं दरभंगा-थलवरा-समस्तीपुर-रामभद्रपुर-रेल मार्गस्य दुगुणीकरणम्, या दरभंगा-समस्तीपुर-द्विगुणीकरण-परियोजनायाः भागः अस्ति, यस्याः ५८० कोटिरूप्यकाणां मूल्यं भवति। अनेन रेलयानानां विलम्बः न्यूनीकरिष्यते, वेगः च वर्धते। मोतिहारी नगरे जनसभायां प्रधानमन्त्रिणा उक्तं यत् केन्द्र सर्वकारः युवानां प्रथमनिजीकार्ये १५,००० रुप्यकाणि दातुं गच्छति। एषा केन्द्रस्य १.०७ लक्षकोटि रूप्यकाणां रोजगार सम्बद्ध प्रोत्साहनस्य (ईएलआई) योजना अस्ति। केन्द्रेण मंगलवासरे तस्य अनुमोदनं कृतम् अस्ति। अस्य अन्तर्गतं प्रथमं निजीकार्यं कुर्वन्तं व्यक्तिं किस्तद्वयेन १५,००० रूप्यकाणि सर्वकारः दास्यति। अपि च, नूतनं कार्यं ददाति कम्पनी प्रत्येकं कार्यस्य कृते ३००० रुप्यकाणि प्राप्स्यति। एषा योजना विशेषतया युवानां, लघु मध्यम उद्यमानां तथा च विनिर्माण, सेवा, प्राैद्योगिकी इत्यादिषु विभिन्नक्षेत्रेषु कार्याणि वर्धयितुं केन्द्रीभूता अस्ति इयं योजना २०२५ तमस्य वर्षस्य अगस्तमासस्य १ दिनाज्रत् २०२७ तमस्य वर्षस्य जुलै-मासस्य ३१ दिनाज्र्पर्यन्तं प्रचलति। वर्षद्वये ३.५ कोटिभ्यः अधिकानि कार्यस्थानानि सृजितुं योजना अस्ति एतत् धनं तेषां कृते दास्यति।

केन्द्रसर्वकारः प्रथमनिजीकार्ये १५ सहस्ररूप्यकाणि दास्यति

पीएम उक्तवान् यत् ‘केन्द्रसर्वकारेण महती योजना अनुमोदिता।’ अस्य अन्तर्गतं यः व्यक्तिः प्रथमवारं निजी कम्पनीयां नियोजितः भवति तस्मै केन्द्रसर्वकारेण ?१५००० दीयते। इयं योजना अगस्तमासस्य प्रथमदिनात् आरभ्य कार्यान्वितुं गच्छति। अस्मिन् केन्द्रसर्वकारः एकलक्षकोटि रूप्यकाणि व्यययितुम् गच्छति। नव युवकानां कृते नवरोजगारः, बिहारस्य युवानः अस्मात् महत् लाभं प्राप्नुयुः।’ ‘अस्माभिः बिहारभूमितः ऑपरेशन सिन्दूरस्य प्रतिज्ञा कृता, अद्य समग्रं विश्वं तस्य सफलतायाः प्रशंसाम् करोति।’ बिहारस्य साधनानां, साधनानां वा अभावः नास्ति। एनडीए-सर्वकारस्य प्रयत्नानन्तरं मखाना-विक्रयः वर्धितः अस्ति । वयं मखानाम् बृहद्विपणिं नीतवन्तः। मगही पान, जरदालु आम, एतावन्तः अधिकाः उत्पादाः सन्ति ये बिहारस्य कृषकाणां कृते विश्वविपण्यं प्रति नेतव्याः सन्ति।’ लालू इत्यस्य उपरि खननं कृत्वा सः अवदत्- ‘एते जनाः भवतः भूमिं रोजगारस्य नामधेयेन पञ्जीकरणं कुर्वन्ति स्म।’ अधुना न तथा, सर्वकारः युवानां रोजगारं प्रदाति। बिहारः एनडीए-सर्वकारस्य सहकारेण एतां यात्रां सम्पन्नवान् अस्ति।’

पीएम मोदी नीतीशकुमारं मित्रं आहूतवान्

नीतीशं मित्रं वदन् पीएम-महोदयः अवदत्- ‘मम मित्रं नीतीशजी इत्यस्य सर्वकारेण वृद्धानां, विधवाणां, अपाङ्गानां च पेन्शनं वर्धितम्।’ सः ४०० तः ११०० यावत् वर्धितवान् अस्ति। बिहारे २० लक्षाधिकाः लक्षपतिदीदीः अभवन्। युवानां कृते सर्वकारः निरन्तरं कार्यं कुर्वन् अस्ति। १० लक्षं जनानां कृते कार्याणि प्रदत्तानि सन्ति। १० लक्षं जनानां रोजगारं दीयते। नीतीशजी इत्यस्य सर्वकारस्य ध्यानं युवानां विषये एव अस्ति।’वयं देशे ३ कोटिदीदीलक्षपतिं कर्तुं लक्ष्यं निर्धारित वन्तः। एतावता १.५ कोटिदीदीः लक्षपतिः अभवन्। भवतः बिहारे २० लक्षाधिकाः जीविका दीदीः लक्षपतिः अभवन्। इत्यस्य दृष्टिः अस्ति यत् यदा बिहारस्य प्रगतिः भविष्यति तदा एव देशस्य प्रगतिः भविष्यति। अस्माकं संकल्पः समृद्धः बिहारः, प्रत्येकस्य युवानस्य कृते रोजगारः। सभां सम्बोधयन् पीएम मोदी उक्तवान्- इयं भूमिः चम्पारणस्य भूमिः अस्ति। एषा भूमिः इतिहासं रचयति। स्वातन्त्र्य-आन्दोलने एषा भूमिः गान्धीजीं प्रति नूतनां दिशां दर्शितवती । अधुना अस्याः भूमिस्य प्रेरणा बिहारस्य कृते अपि नूतनं इतिहासं रचयिष्यति।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page