
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे सायं सर्वदल प्रतिनिधि मण्डलस्य सदस्यान् मिलितवान् ये आतज्र्वाद विरुद्धं आतज्र्वाद विरुद्धं आतज्र्वादविरुद्धं भारतस्य स्थापनं च विश्वाय कथयित्वा देशं प्रत्यागतवन्तः। तेषां सह रात्रिभोजनं कृतवन्तः। प्रतिनिधि मण्डलस्य सदस्याः स्वस्य यात्रानुभवं पीएम इत्यनेन सह साझां कृतवन्तः। ७ प्रतिनिधि मण्डलानां ५९ सदस्याः ३३ देशानाम् भ्रमणं कृतवन्तः। एतेषु ५१ नेतारः ८ राजदूताः च सन्ति। प्रतिनिधिमण्डलस्य नेतृत्वं ७ सांसदाः आसन् । तेषु भाजपातः रविशंकर प्रसादः बैजयन्त पाण्डा च, जदयूतः संजयकुमार झाः, डीएमकेतः कनिमोझी करुणानिधिः, राकांपा (सपा) सुप्रिया सुले, काङ्ग्रेस सांसद शशि थरूर, शिवसेना (शिंदे गुट) इत्यस्य श्रीकान्त एकनाथ शिण्डे च शामिलाः आसन्। पीएम-महोदयेन सह मिलित्वा थरूरः अवदत्- ‘पीएम-महोदयः अस्माभिः सर्वैः सह एकघण्टायाः अधिकं समयं व्यतीतवान्। सः तृणवृक्षे भिन्न-भिन्न-मेज-स्थानेषु गत्वा, सर्वैः प्रतिनिधि-समूहैः सह वार्तालापं कृतवान्। औपचारिक समागमः सर्वथा नासीत। अस्माकं बहवः विदेश भ्रमणस्य विषये अस्माकं प्रतिवेदनं तस्मै दत्तवन्तः। तथापि तस्मिन् अपि चर्चा न अभवत्। अस्माभिः सर्वैः तस्य सह बहुसंवादः कृतः, सर्वं कालान्तरेण ज्ञास्यति। ७ प्रतिनिधिमण्डलैः विश्वाय ५ सन्देशाः दत्ताः आतज्र्वादस्य विषये शून्यसहिष्णुता-आतज्र्वादीनां समूहानां तेषां संरचनानां च विरुद्धं ऑपरेशन सिन्दूर् इति उक्तम। आतज्र्वादीनां आधाराणां लक्ष्यं मापितक्रियायां कृतम्। पाकिस्तानसेना तत् स्वस्य विरुद्धं आक्रमणं मन्यते स्म, प्रतिकारं च कृतवती। पाकः आतज्र्वादस्य समर्थकः अस्ति- सांसदः स्वेन सह केचन प्रमाणानि नीतवान्, यस्मिन् सः अवदत् यत् पहलगाम-आक्रमणे पाक-समर्थितस्य आतज्र्वादी-सङ्गठनस्य इत्यस्य भूमिका अस्ति इति। अस्मात् पूर्वं घटितानां आक्रमणानां सम्पूर्णसूचीं अपि सांसदः गृहीतवान्।
भारतं उत्तरदायित्वं संयमितं च-सैन्यकर्मणि अपि भारतेन उत्तरदायित्वं संयमं च दर्शितम्। तया सुनिश्चितं कृतम् यत् कोऽपि निर्दोषः पाकिस्ताना rनागरिकः प्राणान् न त्यक्तवान्। यदा पाकिस्तानदेशः कार्यवाही स्थगयितुं प्रार्थितवान् तदा भारतेन तत् सहजतया स्वीकृतम् ।
आतज्र्वादस्य विरुद्धं विश्वं एकीभवेत्-आतज्र्वादस्य विरुद्धं मुक्ततया स्वरं उत्थापयितुं तस्य निवारणार्थं च सांसदः एतेभ्यः देशेभ्यः सहकार्यं समर्थनं च आग्रहं कृतवान्। भारत-पाकविवादं आतज्र्वाद विरुद्धयुद्ध रूपेण द्रष्टुं आह्वानं कृतवान्।
पाकिस्तानप्रति अस्माकं नीतिः-भारतेनपाकिस्तानस्य विषयेपरिवर्तनंकृतं दृष्टिकोणं प्रकाशितम् इति उक्तम्। सीमापारात् उत्पद्यमानस्य खतरे प्रति उदासीन तायाः स्थाने भारतं सक्रियवृत्तं स्वीकृत्य पूर्वमेवआतज्र्वादीनां आक्रमणकर्तृणांनिष्प्रभावीकरणं करिष्यति।
काङ्ग्रेस-सांसद:शशि थरूरस्य समूहः मंगलवासरे भारतं प्रत्यागतवान्
सर्वपक्षीय प्रतिनिधि मण्डलस्य अन्तिमसमूहः अपि मंगलवासरे भारतं प्रत्यागतवान्। काङ्ग्रेस-सांसद-शशि-थरूर-नेतृत्वेन अयं प्रतिनिधिमण्डलः ५ देशानाम्-अमेरिका-पनामा-गुयाना-ब्राजील्-कोलम्बिया-देशयोः भ्रमणं कृतवान् आसीत् शशि थरूरः दिल्ली विमान स्थानके मीडियाभिः सह भाषितवान्। सः अवदत्-वयं येषु पञ्चसु देशेषु गतवन्तः तेषु अस्माकं बहु स्वागतं कृतम्। तेषां देशानाम् राष्ट्रपतिः, प्रधानमन्त्री, उपराष्ट्रपतिः, अन्यैः वरिष्ठनेतृभिः सह अस्माकं उच्चस्तरीयाः समागमाः अभवन। ते अवगच्छन् यत् पहलगाम-आक्रमणानन्तरं भारतेन सिन्दूर-कार्यक्रमः किमर्थम् अभवत्। थरूरः अवदत्-राजनैतिकसीमातः परं भारतस्य एकतायाः सन्देशं दातुं केन्द्रसर्वकारेण विदेशेषु सर्वेषां दलानाम् सांसदाः प्रेषिताः आसन्। वयं यत् आहूतं तत् कृतवन्तः, अतीव प्रसन्नाः गृहं प्रत्यागच्छामः। अद्य सायंकाले पीएम मोदी इत्यनेन सह मिलितुं थरूरः अवदत् यत्, ‘प्रधानमन्त्री अस्मान् मिलितुम् इच्छति इति वयं बहु प्रसन्नाः स्मः।’ तथापि एषा औपचारिक समागमः न भविष्यति। यावत् अहं जानामि, उच्चचायः (सायं चायसहितं लघुजलपानं) भविष्यति। पीएम सर्वान् प्रतिनिधिमण्डलान् अनौपचारिक रूपेण मिलयिष्यति।