
नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्र मोदी शुक्रवासरे कानपुरनगरे जनसभां कृतवान्। ४५ निमेषात्मके भाषणे सः पाकिस्तानाय आतज्र्वादस्य विषये दृढं सन्देशं दत्तवान्। स आह-सुतानां क्रोधं जगत् ददर्श सिन्दूरम्। अस्माकं सेना एतावत् शौर्यं दर्शितवती यत् पाकिस्तानसेना युद्धं निवारयितुं याचयितुम्, आग्रहं कर्तुं च बाध्यतां प्राप्तवती।”यदि अहं कानपुरिया शैल्या वदामि, शत्रुः यत्र यत्र अस्ति तत्र तत्र भयभीतः भविष्यति।’ अस्माकं भारतीय शस्त्राणि,ब्रह्मोस-क्षेपणानि च शत्रुगृहे प्रविश्य विनाशं कृतवन्तः। आतज्र्वादीनां निगूढस्थानानि शतशः माइलपर्यन्तं अन्तः गत्वा नष्टानि अभवन्।’
पूर्वं मोदी कानपुर विमान स्थानके शुभम द्विवेदी परिवारेण सह मिलितवान्। मोदी शुभम द्विवेदी इत्यस्य पत्नी ऐष्ण्यामातसीमा, पिता संजय द्विवेदी च मिलितवान्। शुभमस्य मामा मनोज द्विवेदी उक्तवान् यत् पीएम परिवारेण सह मिलित्वा भावुकः अभवत्। यदा ऐष्ण्यस्य शुभमस्य च पितुः नेत्रयोः अश्रुपातः अभवत् तदा पीएम तान् सान्त्वितवान्। पहलगाम आतज्र्वादी आक्रमणे शुभमस्य मृत्युः अभवत्। सः स्वपत्न्याः ऐष्ण्यायाः पुरतः गोलिकाभिः आहतः। अस्मिन् आक्रमणे २६ जनाः मृताः। अद्य कानपुरमेट्रो-नगरस्य नारङ्ग रेखायाः विस्तारः कृतः अस्त्।ि प्रथमं उन्नतम् आसीत्अधुना भूमिगतम् अस्ति। बृहत् मेट्रोनगरेषु ये आधारभूतसंरचनासुविधाः, संसाधनाः च उपलभ्यन्ते, ते अधुनाकानपुरअपि दृश्यन्ते।यदि सम्यक् अभिप्राय युक्तः, दृढइच्छा, सद्भावनायुक्तः सर्वकारः अस्ति तर्हि देशस्य राज्यस्य च विकासाय कियत् निश्छलप्रयत्नाः क्रियन्ते इति कानपुरमेट्रो प्रमाणम् अस्ति भग्नमार्गैः, गड्ढैः च प्रसिद्धः यूपी अद्यत्वे द्रुतमार्गैः प्रसिद्धः अस्ति।यूपी कथंपरिवर्तनं जातम् इति कानपुरजनानाम् अपेक्षया कोऽपि अधिकं जानाति। कतिपयेषु दिनेषु कानपुरलखनऊ द्रुतमार्गस्य निर्माणेन ४० तः ४५ मिनिट् यावत् यात्रा सम्पन्नं भविष्यति। रक्षाक्षेत्रे आत्मनिर्भरतायां महतीं भूमिकां निर्वहति इति सम्पूर्णस्य उत्तरप्रदेशस्य कृते गौरवस्य विषयः अस्ति। यथा, कानपुरे एकः पुरातनः अध्यादेशकारखानः अस्ति, अस्माभिः एतादृशाः ७ अध्यादेश कारखानानि बृहत् आधुनिक कम्पनीषु परिवर्तितानि। यस्मिन् काले पारम्परिकाः उद्योगाः प्रवासं कुर्वन्तिस्म, तस्मिनकाले अधुना रक्षा क्षेत्रस्य बृहत कम्पनयः तत्र आगच्छन्ति।
समीपस्थे अमेठीनगरे एके २०३ राइफलस्य उत्पादनं आरब्धम् अस्ति। यत् ब्राह्मोस-क्षेपणास्त्रं शत्रून् ऑपरेशन सिन्दूर-इत्यत्र निद्रां न दत्तवान्, तस्य ब्रह्मोस्-क्षेपणास्त्रस्य अपि नूतनं पता अस्ति-उत्तरप्रदेशः। अस्माकं अर्थव्यवस्थायाः कृते महत्त्वपूर्णं यत् भारतं स्वस्य रक्षा-आवश्यकतानां कृते स्वावलम्बी अस्ति। देशस्य स्वाभिमानाय अपि तथैव महत्त्वपूर्णम् अस्ति। अत एव वयं देशस्य तस्मात् आश्रयात् मुक्तिं कर्तुं आत्मनिर्भरभारत-अभियानम् आरब्धवन्तः।भारतस्य स्वदेशीयशस्त्रस्य, मेक इन इण्डिया इत्यस्य च सामर्थ्यं ऑपरेशन सिन्दूर इत्यत्र विश्वे अपि दृष्टम् अस्ति। अस्माकं भारतीयशस्त्राणि, ब्रह्मोस-क्षेपणास्त्रं च शत्रुगृहं प्रविश्य विनाशं कृतवन्तः। यत्र यत्र लक्ष्यं स्थापितं तत्र तत्र विस्फोटं कुर्वन्ति स्म। आत्मनिर्भरभारतस्य संकल्पात् अस्माभिः एषा शक्तिः प्राप्ता। एकः समयः आसीत् यदा भारतं सैन्य-आवश्यकतानां रक्षणाय च अन्यदेशेषु आश्रितः आसीत्। वयं ताः परिस्थितयः परिवर्तयितुं आरब्धाः।
प्रधानमंत्री इत्यस्य भाषणस्य बृहत् बिन्दवः, उक्तवान्- यत्र यत्र शत्रुः अस्ति तत्र तत्र सः भयभीतः भविष्यति
ऑपरेशन सिन्दूर विषये-पहलगामस्य कायरता पूर्णे आक्रमणे अस्माकं कानपुरस्य पुत्रः शुभम द्विवेदी अपि बर्बरतायाः शिकारः अभवत्। वयं सर्वे पुत्री ऐष्ण्यायाः दुःखं, दुःखं, आन्तरिकं क्रोधं च अनुभवितुं शक्नुमः। अस्माकं भगिनीनां पुत्रीणां च स एव क्रोधःसम्पूर्णेजगति ऑपरेशन सिन्दूर रूपेण दृष्टः अस्ति। अस्मात् स्वातन्त्र्य संघर्ष भूमितः सेनायाः शौर्यं मुहुर्मुहुः प्रणामामि। अहं पुनः वक्तुम् इच्छामि यत् सिन्दूर-कार्यक्रमस्य समये यः शत्रुः याचनां कुर्वन् आसीत् सः कस्यापि भ्रमस्य अधीनः न भवेत्। अद्यापि शल्यक्रिया न समाप्तम् कानपुरियाशैल्या पाकिस्तानाय भापनं-पाकिस्तानस्य एषा क्रीडा इदानीं कार्यं न करिष्यति। यदि अहं कानपुरिया शैल्या वदामि- यत्र यत्र शत्रुः अस्ति तत्र तत्र भयभीतः भविष्यति। यत् ब्राह्मोस-क्षेपणास्त्रं शत्रून् ऑपरेशन सिन्दूर-मध्ये निद्रां न दत्तवान्, तस्य ब्रह्मोस्-क्षेपणास्त्रस्य अपि नूतनं पत्तनं अस्ति- उत्तरप्रदेशः। आतज्र्विरुद्धं ३ बिन्दुयुक्तं सूत्रं दत्तवान्-भारतेन आतज्र् विरुद्धयुद्धे स्पष्टतया त्रीणि सूत्राणि निर्धारितानि। १- भारतं प्रत्येकं आतज्र्वादीनां आक्रमणस्य समुचितं उत्तरं दास्यति, तस्य समयः, विधिः, परिस्थितयः च अस्माकं बलैः एव निर्णीताः भविष्यन्ति। २- भारतं परमाणुबम्बस्य तर्जनात् न पुनः भयं करिष्यति न च तदधारितं किमपि निर्णयं करिष्यति।३-भारतआतज्र्वादस्यस्वामीं आतज्र्स्य संरक्षणं कुर्वन्तं सर्वकारं च एकेन नेत्रेण पश्यति। आत्मनिर्भर भारतस्य विषये-ऑपरेशन सिन्दूर इत्यत्र भारतस्य स्वदेशीय शस्त्राणां, मेक इन इण्डिया इत्यस्य च सामर्थ्यं विश्वेन अपि दृष्टम्। अस्माकं भारतीयशस्त्राणि, ब्रह्मोस-क्षेपणास्त्रं च शत्रुगृहं प्रविश्य विनाशं कृतवन्तः। यत्र यत्र लक्ष्यं स्थापितं तत्र तत्र विस्फोटं कुर्वन्ति स्म। आत्मनिर्भर भारतस्य संकल्पात् अस्माभिः एषा शक्तिः प्राप्ता। एकः समयःआसीत् यदा भारतं सैन्य-आवश्यकतानां कृते, स्वरक्षायै अन्यदेशेषु आश्रितः आसीत्। वयं ताः परिस्थितयः परिवर्तयितुं आरब्धाः।
लखनऊ-कानपुर द्रुतमार्गः पूर्वांचल-गंगा द्रुतमार्गेण सह सम्बद्धः भविष्यति
लखनऊ-कानपुर-द्रुत-मार्गः पूर्वांचल-द्रुत-मार्गेण, गंगा-द्रुत-मार्गेण च सम्बद्धः भविष्यति। अस्मिन् रेलमार्गे १८ रेलमार्ग पारस्थानानि आसन्, येन जनानां कृते घण्टाभिः प्रतीक्षा कर्तव्या आसीत्। इदानीं ते उपशमं प्राप्नुयुः। उत्तरप्रदेशः पूर्वमेव अन्तर्राष्ट्रीय विमान स्थानक युक्तं राज्यं जातम् अस्ति। अस्मिन् वर्षे बजटे वयं ‘मिशन मैन्युफैक्चरिंग’ इति घोषितवन्तः, येन स्थानीय व्यापारस्य उद्योगस्य च प्रचारः भविष्यति। किञ्चित्कालपूर्वं यावत् अस्माकं इत्येतत् एतादृशेन दर्शितम् आसीत् यत् भयज्र्रः आसीत्। वयम् एतां व्यवस्थां परिवर्तयामः। अस्मिन् बजटे अस्माभिः तस्य व्याप्तिः वर्धिता। विगतदशवर्षेषु वयं बहवः बृहत्निर्णयाः कृतवन्तः। कानपुरस्य चर्म-होजरी-उद्योगः सुदृढः भवति। अस्मिन् बजटे सर्वकारेण १२लक्षपर्यन्तं आयंकरमुक्तं कृतम् अस्ति। उत्तरप्रदेशं नूतनानि ऊर्ध्वतानि नेतुम् वयं कोऽपि शिलाखण्डः अविवर्तितः न त्यक्ष्यामः।