प्रदेशे होटेलनिर्माणार्थं नूतनाः मार्गदर्शिकाः निर्गताः-९ मीटर-विस्तारात् न्यूनेषु मार्गेषु होटेल-निर्माणं न भविष्यति, पार्किङ्ग-व्यवस्था अपि आवश्यकी अस्ति

लखनऊ।/वार्ताहर:। लखनऊसहित यूपी-देशे होटेल निर्माणस्य नूतनानि मार्गदर्शिकाः निर्गताः सन्ति। अधुना ६ तः २० कक्ष्याः होटेलानां न्यूनतमक्षेत्रस्य आवश्यकता निरस्तम् अस्ति। परन्तु आवासीयक्षेत्रेषु मार्गस्य विस्तारः ९ मीटर्, वाणिज्यिकक्षेत्रेषु च विस्तारः १२ मीटर् इति निर्धारितः अस्ति।यदि २० अधिककक्ष्याणां होटेलस्य निर्माणं कर्तव्यं भवति तर्हि न्यूनातिन्यूनं ५००० वर्गमीटर् स्थानं भवितुं अनिवार्यं भविष्यति। न्यूनस्थानेषु होटेलेषु अग्निप्रकोपाः अधिकाः इति दृष्टम्। एतेषां घटनानां अनन्तरं होटेलनीतेः कठिनीकरणस्य चर्चा अभवत। सीएम योगी आदित्यनाथः स्वयमेव एतत् उपक्रमं कृतवान् यतः तस्य एव आवासविभागः अस्ति। अपर मुख्यसचिवः नितिन रमेश गोकर्णस्य पक्षतः अस्मिन् विषये आवास आयुक्ताय, सर्वेषां विकासप्राधिकरणानाम् उपाध्यक्षाय, विशेषक्षेत्रविकासप्राधिकरणानाम् अध्यक्षाय च निर्देशाः जारीकृताः सन्ति। यस्मिन् होटेले न्यूनतमानि कक्ष्यानि षट् भविष्यन्ति इति उक्तम्। भवननिर्माण नियमानाम् अनुसरणं क्रियते चेत् षड्तः २० कक्ष्याः युक्तेषु होटेलेषु न्यूनतमक्षेत्रस्य आवश्यकता न भविष्यति। सूचनार्थं वदामःयत् लखनऊ-नगरस्यचारबाग-क्षेत्रे नाका-पान्-दरिबा-नगरे एतादृशाः होटलाः निर्मिताः सन्ति, यत्र मार्गस्य विस्तारः ३ तः ५ मीटर्-पर्यन्तं अपि नास्ति। एतादृशे सति तानि होटलानि अवैधानि इति गण्यन्ते।
अविकसित-उपनिवेशेषु होटेलानां अनुमतिः न भविष्यति नियोजित उपनिवेशेषु आवासीय भूखण्डेषु होटेल निर्माणस्य अनुमतिः न भविष्यति। आवासीय क्षेत्रेषु एप्रोचमार्गस्य न्यूनतमविस्तारः २० कक्षपर्यन्तं होटेलानां कृते ९ मीटर्, २० कक्षाधिकानां होटेलानां कृते १२ मीटर् च भविष्यति। अनिवासीय क्षेत्रेषु सर्वेषां प्रकारेषु होटेलेषु प्रवेशमार्गस्य न्यूनतमविस्तारः १२ मीटर् भविष्यति। १५ मीटर् यावत् ऊर्ध्वं होटेलभवनेषु अग्रे पञ्चमीटर्, पृष्ठभागे त्रीणि मीटर्, उभयतः त्रीणि मीटर् प्रत्येकं च सेट् बैक् भविष्यति। निर्मिततलक्षेत्रे प्रतिशत वर्गमीटर् १५ वाहनानां कृते पार्किङ्गं करणीयम् ।

  • Related Posts

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    नवदेहली/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी नवदेहल्यां यशोभूमिस्थे सेमीकॉन् इण्डिया-२०२५ इत्यस्य उद्घाटनं कृतवान्। अयं भारतस्य बृहत्तमः अर्धचालक-इलेक्ट्रॉनिक्स-प्रदर्शनम् अस्ति। प्रधानमन्त्री नरेन्द्रमोदी इत्यनेन उक्तं यत् वैश्विक-अनिश्चिततायाः मध्यं एप्रिल-जून-मासेषु ७.८ प्रतिशतं वृद्धिः अभवत् इति कारणेन भारतीय-अर्थव्यवस्था…

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    नवदेहली/वार्ताहर:। उत्तरप्रदेशसर्वकारेण राज्ये आउटसोर्सिंगसेवाः अधिका पारदर्शी, सुरक्षिता, उत्तरदायी च कर्तुं महत्त्वपूर्णानि पदानि स्वीकृतानि सन्ति। मुख्यमन्त्री योगी आदित्यनाथस्य नेतृत्वे मंगलवासरे आयोजितायां मन्त्रिमण्डलसभायां कुलम् १५ प्रस्तावानां अनुमोदनं कृतम्, यस्मिन् कम्पनीकानून-२०१३ इत्यस्य धारा…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    • By editor
    • September 2, 2025
    • 5 views
    सेमीकॉन इण्डिया-‘भारतीय अर्थव्यवस्था अपेक्षितापेक्षया उत्तमं प्रदर्शनं कृतवती’; प्रधानमन्त्री मोदी सेमीकॉन इण्डिया शुभारम्भं कृतवान्

    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    • By editor
    • September 2, 2025
    • 5 views
    योगी मन्त्रिमण्डलस्य बृहत् निर्णयः, उत्तरप्रदेशस्य आउटसोर्ससेवानिगमस्य गठनस्य अनुमोदनम्

    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    • By editor
    • September 2, 2025
    • 5 views
    मुख्यमन्त्री समाजपञ्जीकरणकानूनम् १८६० इत्यस्य स्थाने उत्तरप्रदेशे नूतनकानूनस्य कार्यान्वयनस्य आवश्यकतायाः उपरि बलं दत्तवान्

    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    • By editor
    • September 2, 2025
    • 5 views
    अमेरिकन-उत्पीडनस्य विरुद्धं मोदी-महोदयस्य दृढं स्थापनं दृष्ट्वा अन्ये बहवः देशाः अपि प्रोत्साहिताः भवन्ति

    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    • By editor
    • September 2, 2025
    • 5 views
    जापान-भारत-मैत्री नूतनयुगे भारतं वैश्विकं निर्माणकेन्द्रं भविष्यति

    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    • By editor
    • September 2, 2025
    • 5 views
    विद्वान् एव विद्वांसम् अग्रे नेतुं शक्नोति, अन्यः कश्चित् न-डॉ. रमेशचन्द्रपाण्डेयः’

    You cannot copy content of this page