प्रथमं भाषां शिक्षन्ति तदनन्तरे भारतीय: इति स्थापयन्ति ,पश्चिमबंगाले घुसपैठ इत्यस्य अन्तर्जालस्य रहस्योद्घाटनं

नवदेहली। म्यान्मारतः बाङ्गलादेशमार्गेण भारतं प्रति आगच्छन्तः घुसपैठिनः एजेण्ट्-माध्यमेन योजनाबद्ध रूपेण भारते निवसन्ति। रोहिङ्ग्यानां भारते प्रवेशाय गुवाहाटी-बङ्गाल-देशयोः एजेण्ट्-जालं प्रचलति। ते बाङ्गलादेशात् पारगमनसम्झौतेः आच्छादनेन रोहिङ्ग्यानां भारते घुसपैठं कर्तुं साहाय्यं कुर्वन्ति। एकदा रोहिंग्या जनाः देशे आगच्छन्ति तदा बङ्गस्य मालवा, नादिया, उत्तरदक्षिणदीनाजपुरजिल्हेषु अस्थायीवस्तौ अत्र अन्येषु भागेषु नेतुम् पूर्वं स्थगिताः भवन्ति। तेभ्यः उर्दू, हिन्दी भाषा च पाठ्यते एतेषु बस्तीषु ते उर्दू-हिन्दी-भाषां शिक्षन्ति। तदनन्तरं रोहिंग्या-बाङ्गलादेशीयानां भारतीय दस्तावेजाः यत्र यत्र प्रेष्यन्ते तत्र तत्र स्थानीय मुस्लिम संस्थानां माध्यमेन निर्मीयन्ते। २० मे दिनाङ्के कानपुर नगरे गृहीतस्य रोहिङ्ग्यासाहिलस्य प्रश्नोत्तरं कृत्वा एतत् सत्यं प्रकाशितम् अस्ति। सः अष्टवर्षपूर्वं स्व परिवारस्य १४ सदस्यैः सह म्यान्मारदेशात् बाङ्गलादेशं प्राप्तवान्, ततः सः बङ्गालमार्गेण दिल्लीनगरं प्राप्तवान्, तत्रमस्जिदेषु स्थितवान् ततः जालद्वारा उन्नाव नगरस्य शुक्लगञ्जस्य शक्तिनगरगंगाकत्रीयां निवसति स्म। सर्वे के के परिचिताः आसन् स्थानीयजालस्य भागः स्थितस्य पूर्वपार्षदस्य शाहजादे इत्यस्य साहाय्येन आधारेण सह निवास प्रमाण पत्रं वाहनचालनस्य अनुज्ञापत्रं च निर्मितवान् खहिलः स्वपत्न्या अनिदा, भ्राता अनवरः, तस्य पत्नी नूर, अनुज भ्राता हबीबुल्लाह, असमत, मो रोहिमा बेगम, पिता याहिया, भगिनी सिन्वारा, भ्राता जुनैद, चतुर्भिः बालकैः सह निवसति स्म अजीदा, सिन्वारा, नूरं च पुलिसैः जेलं प्रेषितम् आसीत्। बालकाः अपि मातापितृभिः सह कारागारे सन्ति। जुनैदः पुलिसं मूर्खं कृत्वा पलायितः, पुलिस तस्य अन्वेषणं कुर्वती अस्ति। साहिल् म्यान्मार देशात् आनीतः। साहिलस्य पूर्वं २०२१ तमे वर्षे बन्थर औद्योगिकक्षेत्रे वधशालायां कार्यं कुर्वन् रोहिङ्ग्या शाहिदः मानवव्यापारे एटीएस-सङ्घटनेन गृहीतः आधारकार्ड्, पैन् कार्ड्, बैंकखातं, डेबिट् कार्ड्, पासपोर्ट् च सह तस्मात् २०१० तमे वर्षे अलीगढतः निर्मितं मतदातापत्रमपि प्राप्तम्, येन सः अलीगढे अपि मतदानं कृतवान् आसीत् २०१७ तमे वर्षे सः अलीगढनगरे स्वपत्न्याः बालकानां च त्यत्तäवा उन्नावनगरम् आगत्य कासिमनगरे भाडेकक्षं गृहीत्वा स्वपत्न्याः बालकानां च आनयत् तस्य पत्न्याः म्यान्मार-परिचयपत्रं तस्य सर्वैः भारतीयपरिचयपत्रैः सह पुलिसैः प्राप्तम् । तत्रत्याः पार्षदः अलीगढे नकलीदस्तावेजानां निर्माणे तस्य साहाय्यं कृतवान् आसीत्। तस्य संयुक्तराष्ट्रसङ्घस्य शरणार्थीपत्रमपि आसीत् उन्नावस्य एसपी दीपक भुकरः अवदत् यत् रोहिंग्या-बाङ्गलादेशी यानां अन्वेषणार्थं बृहत्-प्रमाणेन सत्यापन-अभियानं प्रचलति। जनाः आह्वानं कृतवन्तः यत् यदि कस्यचित् व्यक्तिस्य शज्र भवति तर्हि तत्क्षणमेव पुलिसं सूचयन्तु।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 19 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 18 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 19 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 12 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 14 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 12 views

    You cannot copy content of this page