
नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे (१० अगस्त) केरलस्य वायनाड्-नगरस्य भूस्खलन प्रभावित क्षेत्रस्य भ्रमणं कृतवान्। भूस्खलनेन प्रभावितानां चुरालामाला, मुण्डक्कई, पुञ्चिरीमत्तम ग्रामाणां विमानसर्वक्षणं कृतवान्। एतानि दुःखदघटनानि सामान्यानि न सन्ति इति पीएम अवदत्। शतशः कुटुम्बानां स्वप्नाः नष्टाः अभवन्। प्रकृत्या स्वस्य उग्ररूपं दर्शितम् अस्ति। अनेकानि कुटुम्बानि मया मिलितानि ये अपि तथैव दृष्टवन्तः, दुःखं च प्राप्नुवन्। मोदी प्रातः ११ वादने विशेष विमानयानेन कन्नूरविमानस्थानकं प्राप्तवान्। इतः भारतीय वायुसेनायाः हेलिकॉप्टरेण वायनाड्-नगरं गतः। तस्य हेलिकॉप्टरः वायनाड्-राज्यस्य कल्पेट्टा-नगरे अवतरत्। पीएम प्रथमं जीवीएचएस-नगरं गच्छति। विद्यालयं गतः वेलारामला। अस्मिन् विद्यालये ५८२ छात्राः आसन्, येषु २७ छात्राः भूस्खलनस्य अनन्तरं अदृश्याः सन्ति। प्रधानमन्त्री विद्यालये १५ निमेषान् व्यतीतवान। सः सीएम विजयं, केन्द्रीयमन्त्री सुरेशगोपी च पृष्टवान् यत् कति बालकाः परिवारं त्यक्तवन्तः। कल्पेट्टातः मोदी मार्गेण भूस्खलनप्रभावितक्षेत्रेषु गत्वा उद्धारकार्यस्य सूचनां गृहीतवान्। सः राहतशिबिरेषु, चिकित्सालये च पीडितान् मिलितवान्। पीएम मोदी उद्धारकार्यक्रमे भारतीयसेनाद्वारा निर्मितस्य चुरालमाला नगरस्य १९० पाददीर्घस्य बेलीसेतुस्य अपि दर्शनं कृतवान् वायनाड्-नगरे २९ जुलै दिनाङ्के प्रातः २ वादनतः प्रातः ४ वादनपर्यन्तं मुण्डक्कई, चुरालमाला, अट्टमाला, नूल्पुझा ग्रामेषु भूस्खलनं जातम्। एतेषु प्रकरणेषु अद्यावधि ४०० तः अधिकाः जनाः मृताः। अद्यापि १३८ तः अधिकाः जनाः अदृश्याः सन्ति। ९ दिवसान् यावत् उद्धारकार्यं कृत्वा वायनाडतः ८ अगस्त दिनाङ्के सेना प्रत्यागतवती। सम्प्रति एनडीआरएफ उद्धारकार्यक्रमं चालयति।
पीएम सीएम-अधिकारिभिः सह सभाम् अकरोत्-पीडितैः सह मिलित्वा प्रधानमन्त्री मोदी सीएम पिनारायी विजयेन सह अधिकारिभिः सह समीक्षासभां कृतवान्। सभायां तस्मै दुर्घटनायाः उद्धारकार्यक्रमस्य च सूचना दत्ता। पीएम सह वायनाड्-नगरं गतः केन्द्रीयमन्त्री सुरेशगोपी अपि समागमे उपस्थितः आसीत्। सः सायंकाले देहलीनगरं प्रति प्रस्थितवान्। पीएम सभायां अवदत्- एतानि दुःखदघटनानि सामान्यानि न सन्ति। शतशः कुटुम्बानां स्वप्नाः नष्टाः अभवन्। प्रकृत्या स्वस्य उग्ररूपं दर्शितम् अस्ति। अनेकानि कुटुम्बानि मया मिलितानि ये अपि तथैव दृष्टवन्तः, दुःखं च प्राप्नुवन् । अस्याः आपदायाः कारणात् ये रोगिणः अतीव कठिनं समयं यापयन्ति तेषां अपि सः चिकित्सालये मिलितवान् । बहवः बालकाः सन्ति ये सर्वं नष्टवन्तः। केन्द्र सर्वकारः राज्यसर्वकारः च मिलित्वा जनानां सर्वेषां साहाय्यं करिष्यति। पीएम १९७९ तमे वर्षे घटितस्य घटनायाः अपि उल्लेखं कृतवान्। सः अवदत् यत् मया अतीव समीपतः एवम् आपदं दृष्टम्। मोरबीनगरस्य मृत्तिकाजलबन्धः वर्षाकारणात् भग्नः अभवत्। १० तः १२ पादपर्यन्तं जलेन प्लावितम् आसीत्। प्रायः सार्धद्वि सहस्राणि जनाः प्राणान् त्यक्तवन्तः आसन्। ततः अहं तत्र स्वयंसेवीकार्यं कृतवान्, तत्र प्रायः ६ मासान् यावत् स्थितवान्। वायनाड-दुर्घटना राष्ट्रिय-आपदं घोषयितुं माङ्गल्यम् शुक्रवासरे (९ अगस्तदिनाङ्के) प्रधानमन्त्रिणः वायनाड-भ्रमणात् एकदिनपूर्वं केरल सर्वकारेण पुनर्वासार्थं राहतकार्यार्थं च केन्द्रात् द्विसहस्रकोटिरूप्यकाणां आर्थिक सहायतां याचितवती आसीत् वायनाड्-त्रासदीं राष्ट्रिय-आपदं घोषयितुं अपि आग्रहं कृतवान्। ३० जुलाई दिनाङ्के भूस्खलने अद्यावधि ४०० जनाः मृताः-वायनाड्-नगरे २९ जुलै दिनाङ्के प्रातः २ वादनतः प्रातः ४ वादनपर्यन्तं मुण्डक्कई, चुराल माला, अट्टमाला, नूल्पुझा ग्रामेषु भूस्खलनं जातम्। ४०० तः अधिकाः जनाः मृताः। अद्यापि १३८ तः अधिकाः जनाः अदृश्याः सन्ति। ९ दिवसान् यावत् उद्धारकार्यक्रमं कृत्वा सेना ८ अगस्तदिनाङ्के वायनाडतः प्रत्यागतवती। सम्प्रति एनडीआरएफ उद्धार कार्यक्रमं चालयति। विपक्षनेता वायनाडस्य पूर्वसांसदः च राहुल गान्धी वायनाडयात्रायाः कृते पीएम मोदी इत्यस्य धन्यवादं कृतवान्। इत्यस्य वायनाड् गन्तुं निर्णयः उत्तमः इति विषये लिखितवान्। यदा प्रधानमन्त्री स्वयं भूस्खलनेन कृतं विनाशं पश्यति तदा राष्ट्रिय-आपदं घोषयिष्यति इति मम विश्वासः अस्ति। राहुलः संसदे अपि वायनाड-दुर्घटनायाः राष्ट्रिय-आपदं घोषयितुं आग्रहं कृतवान् अस्ति।