पीएम मोदी उक्तवान्, कृषककल्याणार्थं प्रयत्नाः अधिकतया उत्साहेन निरन्तरं भविष्यन्ति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे अवदत् यत् विगत ११ वर्षेषु स्वसर्वकारस्य अनेकाः उपक्रमाः कृषकाणां समृद्धिं वर्धितवन्तः कृषिक्षेत्रे परिवर्तनं च सुनिश्चितवन्तः। मोदी इत्यत्र लिखितवान् यत् पूर्वं यदा अस्माकं कृषकाः भ्रातरः भगिन्यः च लघु-आवश्यकतानां कृते अपि ऋणं ग्रहीतुं बाध्यन्ते स्म, तदा विगत-११ वर्षेषु अस्माकं सर्वकारस्य निर्णयैः तेषां जीवनं बहु सुलभं जातम्। तेषां कल्याणाय वयं बहवः महत्त्वपूर्णाः पदानि स्वीकृतवन्तः। अधुना एमएसपी-वृद्ध्या निरन्तरं देशस्य खाद्यप्रदातारः न केवलं स्वसस्यानां न्याय्यं मूल्यं प्राप्नुवन्ति, अपितु तेषां आयः अपि वर्धमानः अस्ति। मोदी उक्तवान् यत् अस्माकं कर्मठकृषकाणां सेवां कर्तुं अस्माकं सौभाग्यम् अस्ति। विगत ११ वर्षेषु अस्माकं विविधाः उपक्रमाः कृषकाणां समृद्धिं प्रवर्धितवन्तः, कृषिक्षेत्रे समग्ररूपेण परिवर्तनं च सुनिश्चितवन्तः। मृदास्वास्थ्यं, सिञ्चनं च इत्यादिषु विषयेषु वयं ध्यानं दत्तवन्तः, ये अतीव लाभप्रदाः अभवन्। आगामिषु काले कृषककल्याणाय अस्माकं प्रयत्नाः अधिकतया निरन्तरं भविष्यन्ति। नरेन्द्रमोदी २० जून दिनाङ्के ओडिशानगरम् आगमिष्यति, राज्ये भारतीयजनतापक्षस्य नेतृत्वेसर्वकारस्य प्रथमवर्षगांठस्य अवसरे आयोजिते भव्यसमारोहे भागं गृह्णीयात् इति शनिवासरे एकः वरिष्ठमन्त्री अवदत्। राजस्व-आपदा-प्रबन्धनमन्त्री सुरेशपुजारी उक्तवान् यत् राज्ये भाजपा-सर्वकारः १२ जून-दिनाङ्के एकवर्षं सम्पन्नं कुर्वन् अस्ति, परन्तु तस्मिन् दिने प्रधानमन्त्री राज्यस्य भ्रमणं करिष्यति इति कारणतः २० जून-दिनाङ्के मुख्यं समारोहं भविष्यति। सः अवदत् यत्, ‘ओडिशानगरे मोहनचरणमाझी-नेतृत्वस्य सर्वकारस्य एकवर्षस्य समाप्तेः चिह्नार्थं कार्यक्रमेषु बहवः परिवर्तनाः कृताः। २०२४ तमस्य वर्षस्य जूनमासस्य १२ दिनाङ्के सर्वकारस्य निर्माणं जातम्, अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के सर्वकारःएकवर्षंसम्पन्नंकुर्वन् अस्ति। तथापि प्रधानमन्त्रिणः समयसूचीं मनसि कृत्वा मुख्यकार्यं जूनमासस्य २० दिनाङ्के भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page