
नवदेहली। पाकिस्तानस्य सेवानिवृत्तः वायुमार्शलः स्वीकुर्वति यत् सिन्दूर-कार्यक्रमस्य समये भोलारी-वायुस्थानके आक्रमणेषु पाकिस्तानस्य अवाक्स्-विमानं हारितम्। पाकिस्तानस्य पूर्ववायुसेनाप्रमुखेन उक्तं यत्, सिन्दूर-कार्यक्रमस्य समये भोलारी-वायुसेना स्थानके भारतीय-आक्रमणेषु पाकिस्तान-देशः स्वस्य ‘बहुमूल्यं’ एवाक्स्-विमानं हारितवान्। एकस्मिन् साक्षात्कारे सेवानिवृत्तः एयरमार्शलः मसूद अख्तरः अवदत् यत् भारतेन मे ९, १० दिनाङ्केषु रात्रौ ११ सैन्य प्रतिष्ठानेषु क्षेपणा स्त्राक्रमणस्य समये एयरबोर्न् वार्निङ्ग् एण्ड् कण्ट्रोल् सिस्टम् (एवाक्स) इति विमानं पातितम्। एते पीएएफ-वायुसेनाः देशे सर्वत्र प्रसारिताः आसन्, तेषु एकः-भोलारी-भारत-पाकिस्तान-अन्तर्राष्ट्रीय-सीमातः २७० कि.मी.तः अधिकं दूरम् अस्ति अस्मिन् आक्रमणेषु उत्तरवायुकमाण्ड्, केन्द्रीय वायुकमाण्ड्, दक्षिणवायुकमाण्ड् च इति त्रयाणां पाकिस्तानीवायुकमाण्डानां अन्तर्गतं वायुसेना स्थानकानि आसन्। भारतस्य प्रेससूचनाब्यूरो इत्यनेन मे १४ दिनाङ्के उक्तं यत् एतेषां आक्रमणानां लक्ष्यं गोलाबारूदनिक्षेपाः, वायुसेनास्थानकं च कृतम्, यत्र सरगोधा, भोलारी च सन्ति, यत्र एफ-१६, जेएफ-१७ युद्धविमानानि नियोजितानि सन्ति। अख्तरस्य मते कराची-नगरस्य समीपे भोलारी-वायुसेना स्थानके लक्षित भारतीय-आक्रमणकाले एवाक्स्-इत्यस्य निपातनं जातम्। भारतस्य प्रतिकारात्मक कार्यक्रमस्य भागरूपेण आहतानाम् ११ सैन्यप्रतिष्ठानानां मध्ये एषः विमानस्थानकः अन्यतमः आसीत्। भारतीय रक्षा स्रोताः पूर्वं दावान् कृतवन्तः यत् भोलारी-अड्डे प्रत्यक्ष तया आघातः अभवत्, तथा च मैक्सर टेक्नोलॉजीज इत्यनेन विमोचितैः उच्च-रिजोल्यूशन-उपग्रह-चित्रैः अपि एतस्य पुष्टिः कृता दृश्येषु सटीक क्षेपणास्त्र प्रहारेन सह सङ्गतस्य भारी संरचनात्मक क्षतिस्य लक्षणं दृश्यते स्म अख्तरः साक्षात्कारे अवदत् यत्, ‘भारतीय सशस्त्रसेनाभिः क्रमेण चत्वारि ब्राहमोस्-क्षेपणानि प्रहारितानि… पृष्ठतः पृष्ठतः वा वायुतः भूतलं प्रति वा, अहं न निश्चितः…पाकिस्तानस्य विमान चालकाः स्वविमानं सुरक्षितं कर्तुं त्वरितम् आगतवन्तः, परन्तु क्षेपणास्त्राः आगच्छन्ति स्म, दुर्भाग्येन च चतुर्थः क्षेपणास्त्रः भोलारी-वायुसेनायाः अड्डां प्रहारं कृतवान् यत्र अस्माकं AेंAण्ए-सङ्घस्य एकः निरुद्धः आसीत्। तत् आसीत् क्षतिग्रस्तः, क्षतिः च अपि ज्ञाता…’पूर्व एयरमार्शलस्य स्वीकारपत्रेण पाकिस्तानस्य असत्यं पुनः उजागरितम् पाकिस्तान सेनायाः कृते एषः विकासः विशेषतया लज्जाजनकः अस्ति, यया भारतीयविमानप्रहारैः कृतं क्षतिं निरन्तरं न्यूनीकृत्य, सर्वाणि प्रमुखसैन्यस्थापनानि सुरक्षितानि इति दावान् कृतवती परन्तु उपग्रहचित्रेषु एतेषां दावानां विरोधः कृतः, यत्र न्यूनातिन्यूनं चतुर्णां सामरिकदृष्ट्या महत्त्वपूर्णानां पाकिस्तानी वायुसेना स्थानकानां स्पष्टक्षतिः दृश्यते उल्लेखनीयं यत् पाकिस्तानस्य AेंAण्ए विमानं तस्य वायुरक्षाप्रणाल्याः महत्त्वपूर्ण घटक रूपेण कार्यं करोति, यत् उन्नतनिगरानी, शीघ्रं खतरा परिचयः, दीर्घदूरेषु वायु सञ्चालनस्य समन्वयं च प्रदाति एताः सम्पत्तिः शत्रुतापूर्ण क्रियाकलापानाम् निरीक्षणे, युद्धविमानानाम् निर्देशने, वास्तविकसमये आज्ञां नियन्त्रणं च निर्वाहयितुं महत्त्वपूर्णां भूमिकां निर्वहन्ति। एतादृशानां विमानानाम् हानिः पाकिस्तानस्य विमानस्थितेः विषये जागरूकतां, तत्परतां च स्थापयितुं क्षमतायां महत्त्वपूर्णतया बाधां जनयति, विशेषतः भारतेन सह अधिकतनावस्य समये।
ऑपरेशन सिन्दूर भारतेन सटीकप्रतिघातः कृतः अत्र ज्ञातव्यं यत् पहलगाम-नगरे २२ एप्रिल-दिनाङ्के आतज्र्वादीनां आक्रमणस्य सशक्तप्रतिक्रियारूपेण भारतेन मई-मासस्य ७ दिनाङ्के ऑपरेशन सिन्दूर्-इत्येतत् प्रारब्धम्। परिशुद्ध प्रहारैः पाकिस्तानस्य अन्तः अनेकाः आतज्र्शिबिराणि लक्षितानि आसन्। तस्य प्रतिक्रिया रूपेण पाकिस्तानदेशः मई ८, ९, १० च दिनाङ्केषु प्रतिकारात्मकप्रहारं कर्तुं प्रयतितवान्-परन्तु भारतीय सशस्त्र सेनानां भयंकर सुनियोजितं च प्रतिआक्रमणं जातम चतुर्दिनानां ड्रोन्-क्षेपणास्त्र-अग्नि-प्रहारस्य तीव्र-आदान-प्रदानेन पाकिस्तानस्य सैन्य-अन्तर्गत-संरचनायाः पर्याप्तं क्षतिः अभवत्। अन्ततः हताशः इस्लामाबादः युद्ध विरामं याचितवान्, द्वयोः देशयोः सैन्य सञ्चालन महानिदेशकानां मध्ये वार्तायां शत्रुता स्थगितवती पाकिस्तानस्य बन्दरगाहनगरात् कराचीतः १५० कि.मी.तः न्यूनं दूरे स्थितं भोलारी-वायुसेना स्थानकं भारतेन लक्ष्यं कृतम्। भारतीय सैन्याधिकारिणां मते ते विमानस्थानकस्य उपरि सटीकं आक्रमणं कृतवन्तः।
भारतस्य दावाः उपग्रहचित्रैः सम्यक् सिद्धः अभवत्। चित्रेषु स्पष्टतया हैङ्गरस्थलस्य प्रमुखक्षतिः दृश्यते। एप्रिल-मासस्य २२ दिनाङ्के जम्मू-कश्मीर-देशस्य पहलगाम्-नगरे पाकिस्तान-समर्थित-आतज्र्वादिनः २६ जनान् मारितवन्तः। अस्य आक्रमणस्य प्रतिक्रिया रूपेण भारतेन पाकिस्तानविरुद्धं सिन्दूर-आक्रमणं प्रारब्धम् भारतेन पाकिस्तानस्य ९ आतज्र्वादीनां आधारेषु क्षेपणास्त्रैः, ड्रोनैः च मे ६, ७ दिनाङ्केषु आक्रमणं कृतम्। अस्मिन् आक्रमणे १०० तः अधिकाः आतज्र्वादिनः मृताः इति भारतेन उक्तम्। भारतस्य आक्रमणे पाकिस्तानस्य विमानं नष्टं जातम्। पाकिस्तानदेशः चीनदेशात् क्रीतवन् आसीत्। पाकिस्तानस्य सेवानिवृत्तः वायुसेनाप्रमुखः मसूद अख्तरः भारतस्य ऑपरेशन सिन्दूर् इत्यस्मिन् विमानस्य हानिम् अङ्गीकृतवान्।
पाकिस्तान-माध्यमेभ्यः साक्षात्कारे अख्तरः अवदत् यत् भारतेन भोलारी-विमानस्थानके सटीक-क्षेपणास्त्र-आक्रमणेन विमानस्य नाशः कृतः ।