पहलगाम-आक्रमणस्य विरुद्धं ब्राजील्-देशः भारतस्य समर्थनं करोति

नवदेहली। प्रधानमन्त्री नरेन्द्रमोदी मंगलवासरे पहलगाम-आतज्र्-आक्रमणस्य विरुद्धं भारतस्य समर्थनं कृत्वा ब्राजील-राष्ट्रपतिः लूला-दा-सिल्वा-इत्यस्य धन्यवादं कृतवान्। आतज्र्वाद विरुद्धं शून्य सहिष्णुतायाः, शून्यद्विगुणमानकस्य च नीति विषये उभयदेशयोः सहमतिः अभवत्। एतेन सह रक्षासहकार्यं वर्धयितुं रक्षाक्षेत्रस्य एकीकरणे अपि बलं दत्तम्। राष्ट्रपति सिल्वा भारत-ब्राजील-सम्बन्धं सुदृढं कर्तुं पीएम मोदीं सर्वोच्च नागरिक सम्मानेन ‘दक्षिण क्रौसस्य राष्ट्रिय-आर्डरस्य ग्राण्ड-कालर’ इत्यनेन सम्मानितवान्। २०१४ तमस्य वर्षस्य मेमासे प्रधानमन्त्रि पदं स्वीकृत्य पीएम मोदी इत्यस्मै विदेश सर्वकारेण दत्तः २६ तमः अन्तर्राष्ट्रीयः सम्मानः अस्ति। उभय देशयोः त्रयः सम्झौताः हस्ताक्षरिताः, येषु आतज्र्वादस्य संगठित-अपराधस्य च विरुद्धं सहकार्यं, डिजिटल-प्रौद्योगिक्याः, नवीकरणीय-ऊर्जायाः च साझेदारी च अन्तर्भवति एतदतिरिक्तं शीघ्रमेव त्रीणि अपि सम्झौतानि हस्ताक्षरितानि भविष्यन्ति, येषुकृषिसंशोधनं,गुप्तसूचनानां परस्पसाझेदारी,बौद्धिकसम्पत्त्याः च अन्तर्भवति।
भारत-मर्कोसुर-व्यापारसम्झौतां अग्रे सारयितुं पीएम मोदी ब्राजील्-देशात् समर्थनं याचितवान् । सः राष्ट्रपतिं लूलाम् भारतभ्रमणाय आमन्त्रितवान्, तत् सः स्वीकृतवान्। पीएम मोदी जुलैमासस्य २ दिनाज्रत् ५ देशानाम् भ्रमणं करोति, एतावता सः घाना, त्रिनिदाद् एण्ड् टोबैगो, अर्जेन्टिना, ब्राजील् इत्यादीनां भ्रमणं कृतवान् अस्ति। अधुना सः नामिबिया-भ्रमणार्थं प्रस्थास्यति।पीएममोदीउक्तवान्यत् सः ब्राजीलस्य सर्वोच्चसम्मानंप्राप्तवान्इति१४०कोटि भारतीयानां कृते गौरवस्य विषयः अस्ति। सः अवदत् यत् आगामिषु पञ्चषु वर्षेषु द्विपक्षीय व्यापारं २० अरब-डॉलर् (१.७० लक्षकोटि रूप्यकाणि) यावत् नेतुम् उभयोः देशयोः लक्ष्यं निर्धारितम् अस्ति। पीएम मोदी विनोदेन उक्तवान् – फुटबॉलः ब्राजीलस्य आत्मा अस्ति, क्रिकेट् तु भारतीयानां अनुरागः अस्ति। कन्दुकः सीमां लङ्घयति वा गोलस्तम्भे प्रहारं करोति वा, २० अरब डॉलरस्य साझेदारी कठिना नास्ति।’ ऊर्जाक्षेत्रे वर्धमानसहकार्यं बोधयन् सः अवदत् यत् पर्यावरणं स्वच्छ ऊर्जा च उभयदेशयोः प्राथमिकता अस्ति।सः रक्षाक्षेत्रे वर्धमानं सहकार्यं परस्परविश्वासस्य प्रतीकं वर्णितवान्, उभयदेशाः स्वरक्षाक्षेत्राणां एकीकरणाय निरन्तरं प्रयतन्ते इति च अवदत्। प्रधानमन्त्री नरेन्द्रमोदी ब्रिक्स-शिखर सम्मेलने भागं गृहीत्वा मंगलवासरे प्रातःकाले रियोडीजनेरियोतःब्राजीलस्य राजधानी ब्रासिलिया नगरंप्राप्तवान्।अत्रशिवताण्डवस्तोत्रेण भारतीयशास्त्रीयनृत्येन च स्वागतंकृतम्।
भारतीयः पीएम २ जुलैतः १० जुलैपर्यन्तं ५ देशेषु भ्रमणं कुर्वन् अस्ति ।अधुना सः घाना, त्रिनिदाद् एण्ड् टोबैगो, अर्जेन्टिनादेशं गतः। सम्प्रति सः ब्राजील्-देशस्य भ्रमणं कुर्वन् अस्ति, अतः सः नामिबिया-देशं गमिष्यति ।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page