
अभय शुक्ल/लखनऊ। बिहारइत्यस्मिन् मतदाता सूचिकायाः विशेषपुनरीक्षण-अभियानस्य विरुद्धं दाखिलानां याचिकानां श्रवणं कुर्वन् देशस्य सर्वोच्च न्यायालयेन निर्वाचनआयोगाय अनेके महत्त्वपूर्णाः सुझावाः दत्ताः। गुरुवासरे दीर्घकालं यावत् सुनवायी कृत्वा द्वयोः पक्षयोः तर्कं श्रुत्वा सर्वोच्चन्यायालयेन निर्वाचन आयोगाय निर्देशः दत्तः यत् मतदाता सूचीपुनरीक्षणार्थम् आवश्यकेषु वैधदस्तावेजेषु आधार कार्डं, राशनकार्डं, मतदातापरिचयपत्रं च समावेशयितुं विचारः करणीयः। देशस्य सर्वोच्चन्यायालयेन अपि निर्वाचनआयोगाय अनेकेषु महत्त्वपूर्णेषु विषयेषु उत्तरं दातुं कथितम् अस्ति। अस्य प्रकरणस्य अग्रिमः सुनवायी जुलै-मासस्य २८ दिनाङ्के भविष्यति तथापि सर्वोच्च न्यायालयेन मतदातासूचिकायाः विशेष सघन पुनरीक्षणस्य प्रतिबन्धः न कृतः। अर्थात् निर्वाचन आयोगेन चालितः अयं विशेषः अभियानः निरन्तरं भविष्यति। परन्तु न्यायालयेन आधारपत्रं, राशनपत्रं, मतदातापरिचयपत्रं च मान्यतां दातुं सुझावः दत्त्वा बिहारस्य सामान्यमतदातृणां कष्टानि न्यूनीकर्तुं अपि प्रयत्नः कृतः। एतेन सम्पूर्णा प्रक्रिया सुलभा भविष्यति तथा च मतदातासूचीं विषये यत् आशज्र उत्पद्यते तस्य न्यूनीकरणे अपि साहाय्यं भविष्यति। वस्तुतः भारतसदृशे लोकतान्त्रिकदेशे निर्वाचन आयोगस्य कार्यं मतदातासूचौ समावेश्य यथासंभवं मतदातारः मतदानार्थं प्रोत्साहयितुं भवति। निर्वाचन आयोगस्य कार्यं मतदातासूचिकातः जीवितमतदातृणां नाम न हृतुं भवति। निर्वाचनआयोगः कस्यचित् मतदातायाः मतदानस्य अधिकारं सर्वथा हर्तुं न शक्नोति। विगतकेषु वर्षेषु बिहारसहितस्य सम्पूर्णे देशे यथा आधारकार्डं अन्यैः सर्वैः कार्डैः, बैंक खातैः, सरकारीयोजनाभिः च सह सम्बद्धं भवति, तदनन्तरं आधारकार्डं पूर्णतया अङ्गीकृत्य बहवः प्रश्नाः उत्थापिताः आसन्। बिहारस्य अनेकेषु मण्डलेषु अस्य अभियानस्य अन्तर्गतं आधारपत्राणि स्वीक्रियन्ते स्म, अनेकेषु जिल्हेषु तत् स्वीक्रियते स्म, यस्मात् कारणात् भ्रमस्य स्थितिः सृजति स्म। एतादृशे परिस्थितौ निर्वाचनआयोगेन मध्यमार्गः अन्वेष्टव्यः इति अतीव महत्त्वपूर्णं मन्यते स्म।
सर्वोच्चन्यायालयेन एस.आइ.आर. अस्मिन् वर्षे बिहारे भवितुं शक्नुवन्तः विधानसभानिर्वाचनं निर्वाचन आयोगस्य अस्य अभियानस्य च विषये सर्वोच्च न्यायालयेन सुनवायीकाले बहवः महत्त्वपूर्णाः प्रश्नाः अपि पृष्टाः। परन्तु न्यायाधीश सुधांशु धूलिया-न्यायाधीश जॉय माला बागची-महोदययोः पीठिका स्पष्टतया उक्तवती यत् संवैधानिकसंस्थां यत् कर्तव्यं तत् कर्तुं न वारयितुं शक्नुवन्ति। परन्तु न्यायालयेन निर्वाचनआयोगाय प्रतिशपथपत्रं दातुं सप्ताहस्य समयः दत्तः। तस्मिन् एव काले याचिकाकर्तारः ततः एकसप्ताहस्य अनन्तरं स्वस्य उत्तरं दातुं प्रार्थिताः सन्ति। एषः विषयः केवलं बिहारे एव सीमितः न भविष्यति। आगामिदिनेषु अन्येषु राज्येषु मतदाता सूचिकायाः समीक्षा कथं भविष्यति इति बिहारस्य आदर्शे निर्भरं भविष्यति, अतः सर्वेषां दृष्टिः सर्वोच्च न्यायालयस्य अन्तिमनिर्णये एव भविष्यति। परन्तु एतत् अपि कटुसत्यं यत् बिहारसहिताः देशस्य बहवः राज्याः अवैधप्रवेशकैः परिपूर्णाः सन्ति। भारतं ७० तमे दशके बाङ्गलादेशात् अवैधप्रवेशकैः पीडितः अस्ति तथा च विगतकेषु वर्षेषु म्यान्मारदेशात् रोहिङ्ग्या मुसलमानानां घुसपैठः अपि देशे वर्धमानः अस्ति। एतेषां अवैध-प्रवेशकानां कारणेन देशस्य अनेकेषु मण्डलेषु स्थितिः अतीव भयज्र्रः अभवत् इति न निराकर्तुं शक्यते। बिहारस्य बहवः मण्डलानि अपि अवैध-प्रवेशकैः परिपूर्णानि सन्ति, एतत् सत्यम् अपि न निराकर्तुं शक्यते। कथ्यते यत् बिहारस्य सीमाञ्चलक्षेत्रेषु अवैधप्रवेशकानां संख्या तीव्रगत्या वर्धिता अस्ति किन्तु सत्यं तु एतत् यत् बिहारस्य प्रत्येकं मण्डलं बाङ्गलादेशीय-रोहिंग्या-प्रवेशकैः पीडितं वर्तते। बिहारस्य मिथिलाक्षेत्रे अपि अवैध प्रवेशकानां संख्या खतरनाकस्तरं प्राप्तवती अस्ति। परन्तु एतस्याः समस्यायाः समाधानं निर्वाचन आयोगस्य सामर्थ्ये नास्ति। एतदर्थं केन्द्रसर्वकारेण केन्द्रीय गृहमन्त्रालयेन च विभिन्नैः एजेन्सीभिः, राज्यसर्वकारैः च सहकार्यं कृत्वा बृहत्परिमाणं अभियानं चालितव्यं भविष्यति। एकतः सीमातः घुसपैठं सर्वथा स्थगयितव्यं भविष्यति, अपरतः सीमामण्डलानां प्रशासनिक संरचनां भ्रष्टाचारमुक्तं कार्यकुशलं च कर्तव्यं भविष्यति। एतेन सह यत्किमपि मूल्येन देशे प्रविष्टानां आक्रमणकारिणां निष्कासनार्थं विशालः अभियानः प्रारब्धः भविष्यति। बाङ्गलादेशीय- रोहिंग्या-प्रवेशकान् निष्कासयितुं यथाशीघ्रं एतादृशं अभियानं बृहत्प्रमाणेन आरभ्यत इति घण्टायाः आवश्यकता अस्ति।