
देहरादून/वार्ताहर:। निर्वाचन आयोगेन २०२७ तमे वर्षे भवितुं शक्नुवन्तः विधानसभानिर्वाचनस्य सज्जता आरब्धा अस्ति। अस्मिन् समये मतदातानां सुविधायै राज्ये सर्वत्र १००० नूतनानि मतदानकक्षाणि स्थापितानि भविष्यन्ति। यस्य कारणात् राज्ये मतदान कक्षानां संख्या प्रायः १२ सहस्राणि यावत् वर्धते।
मुख्यनिर्वाचन पदाधिकारी बीवीआरसी पुरुषोत्तमः मीडिया सह वार्तालापस्य समये एतां सूचनां दत्तवती। सः अवदत् यत् निर्वाचनआयोगः आगामि २०२७ विधानसभा निर्वाचनस्य सज्जतां कुर्वन् अस्ति। निर्वाचने विविधयोजनानां प्रचारार्थं मीडिया महती भूमिकां निर्वहति। अतः मीडिया संवाद कार्यक्रमस्य आयोजनं कृतम् अस्ति। यस्मिन् निर्वाचनआयोगेन एतावता कृतानां सज्जतायाः विषये सूचना दत्ता। मुख्यनिर्वाचनपदाधिकारी उक्तवान् यत् अद्यतनकाले मतदातानां सुविधां दृष्ट्वा निर्वाचनआयोगेन बहवः प्रभाविणः पदानि गृहीताः। तत्सह राज्ये नूतनं उपक्रमं कृत्वा मतदातानां जागरूकतायै स्वीपक्रियाकलापद्वारा मासवारं भिन्नविषयेषु कार्यं क्रियते। डॉ. पुरुषोत्तमः अवदत् यत् मतदानकेन्द्रे अधिकतमं मतदातानां संख्या १५०० तः १२०० यावत् आयोगेन सीमितं कृतम् अस्ति। यस्य कारणात् राज्ये १ सहस्राधिकाः नूतनाः बूथाः स्थापिताः भविष्यन्ति। नूतनानां बूथानां निर्माणेन मतदातृभ्यः अधिका सुविधा भविष्यति इति उक्तम्। बूथेषु दीर्घपङ्क्तिः न भविष्यति, मतदाता गृह समीपे च बूथाः उपलभ्यन्ते। एतेन सह बृहत्भवनेषु, उपनिवेशेषु च मतदानकेन्द्राणि अपि स्थापयितुं शक्यन्ते। मतदातासूची अद्यतनीकरणाय मृत्यु पञ्जीकरण दत्तांशः प्रत्यक्षतया आरजीआई-दत्तांश कोशात् प्राप्तः भविष्यति। अपि च, सत्यापनानन्तरं अद्यतनं भविष्यति। एतदतिरिक्तं प्रत्येकस्मिन् मतदान केन्द्रे चलनिक्षेपकेन्द्रस्य सुविधा अपि उपलभ्यते।