निरन्तरवृष्ट्या हिमाचल प्रदेशस्य सप्तजनपदेषु जलप्रलयस्य अपाय: वर्तते, प्रशासनेन २२५ मार्गाः पिहिताः

नवदेहली। भारतस्य हिमाचल प्रदेशस्य पर्वतीयराज्ये प्रचण्ड वृष्ट्या, जलप्रलयेन, भूस्खलनेन च अनेके जनाः लापता इति सूचना अस्ति। सप्ताहान्ते असामान्यतया प्रचण्ड वृष्ट्या उत्तरभारतराज्ये २३ जलप्रलयस्य १६ भूस्खलनस्य च घटनानां अनन्तरं शतशः गृहाणि, सेतुः, मार्गाः, विद्युत्स्तम्भाः च प्रक्षालिताः। हिमाचल प्रदेश सर्वकारस्य प्रतिवेदनानुसारं १९ मेघविस्फोटाः अपि अभवन्, येन आकस्मिकं प्रचण्डवृष्टिः अभवत्। अनेकाः जिल्हाः भूस्खलनस्य उच्चसचेतनाः सन्ति, अस्मिन् सप्ताहे अधिकवृष्टिः भविष्यति इति चेतावनी दत्ता। हिमालयस्य पर्वतप्रदेशे विस्तृतः हिमाचलप्रदेशः अन्तिमेषु वर्षेषु बहुवारं प्रभावितः अस्ति यतः मानसून वृष्टिःअव्यवस्थिता, अधिका च तीव्रा अभवत्, जलवायु-आपातकालस्य कारणेन अनियंत्रित रूपेण पतति हिमाचल प्रदेशस्य अनेकभागेषु प्रचण्डवृष्टेः मध्यं स्थानीय मौसम विभागेन मंगलवासरे आगामिषु २४ घण्टेषु सप्तजिल्हेषु केषुचित् भागेषु मृदुतः मध्यमपर्यन्तं आकस्मिक जल प्रलयस्य चेतावनी दत्ता। एतानि मण्डलानि चम्बा, काङ्गरा, मण्डी, कुल्लु, शिमला, सोलन, सिरमौर च सन्ति। मौसम विभागेन पीतसचेतना अपि जारीकृतः, आगामिसोमवासरपर्यन्तं एकान्तस्थानेषु अत्यधिकवृष्टिः भविष्यति। राज्यस्य आपत्कालीनसञ्चालन केन्द्रस्य अनुसारं सर्वाधिकं प्रभावितस्य मण्डी मण्डलस्य १५३ मार्गाः सहितं कुलम् २२५ मार्गाः बन्दाःअभवन्, राज्ये १६३ ट्रांसफार्मर्, १७४ जलप्रदाय योजनाः च प्रभाविताः सन्ति। हिमाचलप्रदेशे १ जूनतः ८जुलैपर्यन्तं २०३.२मिलीमीटर् (मि.मी.) वर्षा अभवत्, अस्मिन् काले सामान्यवृष्टिः १५२.६ मि.मी. अस्मिन् काले मण्डीमण्डले ११० प्रतिशतं, शिमलायां ८९ प्रतिशतं, उनायां च ८६ प्रतिशतं वर्षा अभवत् ।२० जून दिनाङ्के हिमाचलप्रदेशे मानसूनः अभवत् ।सोमवासरस्य सायंकालात् राज्यस्य अनेकेषु भागेषु मध्यमतः प्रचण्डवृष्टिः अभवत्। मौसमविभागस्य अनुसारं गोहारे ८५ मि.मी., सरहाननगरे ८४.५ मि.मी., बैजनाथे ६० मि.मी., नाहननगरे ५४.२ मि.मी., पाओन्तासाहबनगरे ४८ मि.मी., नैनादेवीनगरे ४६.२ मि.मी., कसौलीनगरे ३७मि.मी., जोगिन्दरनगरे २८ मि.मी.,पलामपुरे २७.२ मि.मी., पलामपुरे १९ मि.मी शिमला। अधिकारिणः अवदन् यत् २० जून दिनाङ्के मानसूनस्य आगमनात् आरभ्य हिमाचल प्रदेशे २३ आकस्मिक जलप्रलयस्य, मेघ विस्फोटस्य १९ घटनाः, १६ भूस्खलनस्य घटनाः च अभवन्, अद्यावधि राज्ये वर्षा सम्बद्धेषु घटनासु ५२ जनाः मृताः। मण्डीमण्डले लापताजनानाम् अन्वेषण-बचना-कार्यक्रमाः तीव्राः कृताः सन्ति। गतसप्ताहे थुनाग, गोहार, करसोग् उपमण्डलेषु २८ जनाः लापताः इति अधिकारिणः वदन्ति। तेषां अनुसन्धानार्थं ड्रोन्-स्निफर-कुक्कुरानाम् साहाय्यं गृह्यते। आधिकारिक तथ्यानुसारं हिमाचलप्रदेशे २० जूनतः ८० जनानां मृत्योः साक्षी अभवत् ।येषु ८० जनाः मृताः तेषु ५२ जनाः वर्षासम्बद्धेषु घटनासु यथा मेघविस्फोटः, आकस्मिक जलप्रलयः, भूस्खलनं च मृताः। शेष २८ मृत्योः मार्गदुर्घटनाभिः सम्बद्धाः इति अधिकारिणः अवदन्। एसईओसी इत्यस्य अनुसारम् अधुना यावत् वर्षाणां कारणेन अनुमानितहानिः ६९२ कोटिरूप्यकाणां परिधिः अस्ति। अद्यापि आँकडानां संकलनं क्रियते इति कारणेन एतत् आकज्र्णं वर्धयितुं शक्नोति।
इति अधिकारी अवदत्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page