
आनन्द शुक्ल/प्रयागराज।
आप्रिâकामहाद्वीपे चीनस्य नित्यं वर्धमानः प्रवेशः, संसाधनानाम् उपरि तस्य वर्चस्वं च भारतस्य कृते प्रमुखं आव्हानं जातम्। एतादृशे परिस्थितौ प्रधानमन्त्री मोदी इत्यस्य नामिबिया-भ्रमणं बहुधा महत्त्वपूर्णं मन्यते। वयं भवद्भ्यः वदामः यत् आप्रिâका-देशः विशेषतः दक्षिण-आप्रिâका-देशस्य भागःखनिज-सम्पदां, ऊर्जा-स्रोतानां, वैश्विक-व्यापार-मार्गाणां च दृष्ट्या अत्यन्तं महत्त्वपूर्णः अस्ति। चीनदेशः विगतदशक द्वये बृहत्प्रमाणेन निवेशं कृत्वा आप्रिâकादेशस्य सर्वकारेषु, विपण्येषु च स्वस्य धारणाम् सुदृढां कृतवान्। चीनस्य अस्याः रणनीत्याः प्रभावी उत्तरं दातुं, स्वस्य पुरातन-आप्रिâका-सहभागिभिः सह नूतनान् सम्बन्धान् सुदृढं कर्तुं च भारतस्य कृते आवश्यकं जातम्। अस्मिन् सन्दर्भे मोदी इत्यस्य एषा यात्रा चीनदेशस्य कृते स्पष्टं संकेतं वर्तते यत् आप्रिâकादेशः केवलं स्वस्य आर्थिकप्रयोगशालारूपेण एव तिष्ठितुं न शक्नोति। भारतं ‘साझेदारीद्वारा विकासः’ इति नीतिं प्रवर्तयन् आप्रिâकादेशान् आश्वासयति यत् सः सहकार्यस्य प्रस्तावेन आगतः, न तु शोषणस्य। भारतस्य ‘वसुधैव कुतुम्बकम्’ इत्यस्य भावना विकासोन्मुखः च दृष्टिकोणः चीनस्य एक पक्षीय रणनीत्याः भिन्नः अस्ति। चीनदेशः नामिबियादेशे स्वस्य वर्चस्वं स्थापितवान् अस्ति। यदि भवान् नामिबियादेशे चीनस्य प्रभावं पश्यति तर्हि भवान् स्तब्धः भविष्यति। वयं भवद्भ्यः वदामः यत् खनिजसम्पदां समृद्धः सामरिकदृष्ट्या महत्त्वपूर्णः आप्रिâकादेशः नामिबिया चीनस्य ‘मृदुसाम्राज्यवाद’-नीतेः प्रमुखं केन्द्रं भवति। तस्मिन् एव काले चीन-नामिबिया-सम्बन्धस्य गभीरता भारतस्य कृते नूतनानि भूराजनीतिक-आव्हानानि जनयति। वयं वदामः यत् चीनदेशेन नामिबियादेशे मार्गाः, रेलमार्गाः, सर्वकारीयभवनानि, बन्दरगाहाः, चिकित्सालयाः च इत्यादिषु आधारभूतसंरचनेषु बहु निवेशःकृतःअस्ति। अस्यअन्तर्गतं नामिबियादेशेन चीनदेशात् बेल्ट् एण्ड् रोड् इनिशिएटिव् इत्यस्य अन्तर्गतं बृहत्रूपेण ऋणं गृहीतम् अस्ति। अपि च नामिबियादेशस्य राजधानी विन्धुक्-नगरे निर्मितं चीनदूतावासं आप्रिâकादेशस्य बृहत्तमेषु दूतावासेषु अन्यतमम् अस्ति-यत् चीनस्य सामरिक-अभिप्रायं सूचयति एतदतिरिक्तं नामिबियादेशः यूरेनियम-लिथियम- कोबाल्ट्-आदि-दुर्लभ-खनिजानां समृद्धः देशः अस्ति। अत्रत्येषु अनेकेषु खननकम्पनीषु चीनदेशः प्रत्यक्षं परोक्षं वा भागं प्राप्तवान्। यथा, रोसिङ्ग् यूरेनियमखाने, हुसाबखाने च चीनदेशस्य प्रमुखा उपस्थितिः अस्ति। चीनदेशः नामिबिया देशस्य सैन्यसंरचनायाः अपि समर्थनं कृतवान्, तस्य राजनैतिक व्यवस्थायां अपि प्रभावं प्राप्तवान्। नामिबिया देशस्य सेना चीनीयशस्त्रैः प्रशिक्षणैः च सुसज्जिता भवति।
भारतस्य कृते नामिबियादेशः किमर्थं महत्त्वपूर्णः अस्ति ?-यदि वयं तस्य प्रश्नस्य उत्तरं दातुं प्रयत्नशीलाः स्मः यत् चीन-नामिबिया-सम्बन्धः भारतस्य कृते किमर्थं चिन्ताजनकः विषयः अस्ति तर्हि एतत् निष्पद्यते यत् भारतस्य हरित-ऊर्जा-नीतेः, अर्धचालक-निर्माणस्य च कृते लिथियम-कोबाल्ट्-इत्यादीनां खनिजानाम् अत्यन्तं आवश्यकता वर्तते ।. यदि नामिबियादेशे चीनस्य नियन्त्रणं अधिकं वर्धते तर्हि भारताय एतेषां संसाधनानाम् आपूर्तिः बाधिता भवितुम् अर्हति। एतत् भारतस्य ऊर्जायाः, प्रौद्योगिक्याः च आत्म निर्भरतायाः कृते खतरा अस्ति। तदतिरिक्तं भारतस्य आप्रिâका देशेन सह ऐतिहासिकः भावनात्मकः च सम्बन्धः चिरकालात् अस्ति। यदि चीनस्य आक्रामक कूटनीति-आर्थिक-लोभस्य कारणेन नामिबिया-सदृशेषु देशेषु चीनस्य प्रभावः वर्धते तर्हि भारतस्य ‘साझेदारी-आधारित’ आप्रिâका-नीतिः विघ्नं प्राप्नुयात्। अपि च, यदि नामिबिया इत्यादयः देशाः चीनस्य प्रभावे अधिकं आगच्छन्ति तर्हि ब्रिक्स्, जी७७, नैम् इत्यादिषु दक्षिण सहकार मञ्चेषु भारतस्य स्वरं चुनौतीं दातुं शक्यते। ज्ञातव्यं यत् चीनदेशः भारतस्य सामरिकरूपेण सन्तुलनार्थं एतेषां मञ्चानां उपयोगं करोति। एतदतिरिक्तं नामिबिया देशस्य वाल्विस् बे-बन्दरे चीनदेशस्य निवेशस्य संकेताः दृश्यन्ते। यदि अयं बन्दरगाहः चीनस्य नौसैनिकरणनीत्याः भागः भवति तर्हि भारतस्य हिन्दमहासागरस्य रणनीत्याः चिन्ताजनकः विषयः भवितुम् अर्हति। यदि दृश्यते तर्हि चीन-नामिबिया-सम्बन्धेषु वर्धमानं गभीरता भारतस्य कृते स्पष्टं संकेतं वर्तते यत् आप्रिâकादेशे तस्य उपस्थितिः अधिका प्रभावी कर्तुं आवश्यकी अस्ति। भारतं केवलं आर्थिक सहायतायां वा व्यापार प्रस्तावेषु वा सीमितं न भवितुम् अर्हति, अपितु आप्रिâका देशैः सह दीर्घकालीन साझेदारी, सांस्कृतिक सम्बन्धः, शिक्षा, स्वास्थ्यं, रक्षा सहकार्यं च इति क्षेत्रेषु निवेशः अपि कर्तव्यः भविष्यति यदि भारतेन वैश्विक दक्षिणे नेतृत्वं स्थापयितव्यं भवति तर्हि आप्रिâका देशे चीनस्य प्रत्येकस्य कदमस्य सन्तुलितं उत्तरं दातव्यं भविष्यति।मोदी इत्यस्य नामिबिया-भ्रमणेन इतिहासः निर्मितः प्रधानमन्त्रिणः नरेन्द्रमोदी-महोदयस्य नामिबिया-भ्रमणं भारत-आप्रिâका-सम्बन्धस्य भविष्यस्य कृते सुदृढं आधारं सिद्धं भविष्यति इति विश्वासः अस्ति। उल्लेखनीयं यत् भारतस्य नामिबिया देशस्य च ऐतिहासिक सास्कृतिक सम्बन्धाः अपि सन्ति, विशेषतः गान्धीविचार धारा, स्वातन्त्र्य सङ्घर्षः, शान्ति संवादः च आधारितः साझीकृत विरासतः। चीता-प्रकल्पेन द्वयोः देशयोः मध्ये नूतनं कूटनीतिं प्रारब्धम् इति अपि स्मरामः। २०२२ तमे वर्षे भारतेन नामिबियादेशात् आप्रिâकादेशस्य चीताः आनयन् मध्यप्रदेशस्य कुनोराष्ट्रियनिकुञ्जे तेषां पुनर्स्थापनं कृतम्। न केवलं वन्यजीव संरक्षणस्य उपक्रमः आसीत्, अपितु ‘इको डिप्लोमेसी’ इत्यस्य उत्तमं उदाहरणम् आसीत् मोदी इत्यस्य एतेन भ्रमणेन सः सम्बन्धः राजनैतिक-आर्थिक-स्तरस्य अधिकं उन्नतः अभवत्। नामिबियादेशः यूरेनियम, लिथियम, कोबाल्ट, ताम्र इत्यादिभिः दुर्लभैः खनिजैः समृद्धः अस्ति, अतः द्वयोः देशयोः साझेदारी भारतस्य हरित ऊर्जा-रणनीत्याः विद्युत्-वाहन-निर्माणस्य च कृते अत्यन्तं लाभप्रदः अस्ति प्रधानमन्त्रिणः अस्मिन् भ्रमणकाले एतेषां खनिजानां आपूर्तिः, प्रसंस्करणं, तकनीकीविनिमयं च कर्तुं सम्झौताः कृताः। वयं भवद्भ्यः वदामः यत् भारतेन नामिबियादेशस्य औषधं, टीकानिर्माणं, आयुषं, दूरचिकित्सा, उच्चशिक्षा च सहायतां कर्तुं प्रतिज्ञा कृता। नामिबियादेशस्य छात्राणां व्यावसायिकानां च कृते प्रशिक्षणस्य अवसराः वर्धिताः सन्ति, विशेषतः (भारतीय तकनीकी आर्थिकसहकारः) कार्यक्रमस्य अन्तर्गतम्। एतदतिरिक्तं भारतीयनौसेनायाः नामिबिया देशस्य समुद्रीसुरक्षाबलयोः सहकार्यस्य विषये अपि चर्चा अभवत्। समुद्रीय सुरक्षा, समुद्री-चोरी-विरोधी-रणनीतिः, रक्षा-उपकरण-आपूर्तिः च इति क्षेत्रे साझेदारी-सुदृढां कर्तुं सम्झौता अभवत्।भारत-नामिबिया-सम्बन्धस्य भविष्यं किम्यदि भारत-नामिबिया-देशयोः सम्बन्धसुधारस्य सम्भाव्य लाभान् पश्यामः तर्हि भवद्भ्यः वदामः यत् नामिबियादेशात् लिथियम-यूरेनियम-आदीनां धातुनां आपूर्तिः ऊर्जा-रक्षा-प्रौद्योगिकी-क्षेत्रे भारतस्य चीन-देशस्य उपरि निर्भरतां न्यूनीकरिष्यति। अपि च नामिबियादेशेन सह सहकार्यं दक्षिणाप्रिâकादेशे भारतस्य आर्थिककूटनीतिकसन्निधिं वर्धयितुं साहाय्यं करिष्यति। एतेन भारतस्यआप्रिâका-नीतेः धारः प्राप्स्यति। एतदतिरिक्तं भारतस्य सूचनाप्रौद्योगिकी, स्वास्थ्यं, शिक्षासेवाः नामिबियादेशाय दीर्घकालीनसामाजिकलाभान्प्रदास्यन्ति। भारतीय औषधोद्योगः तत्र जनस्वास्थ्यव्यवस्थां सुदृढं कर्तुं शक्नोति। अपि च, द्वयोः देशयोः उ७७, संयुक्तराष्ट्रसङ्घयोः विकासशीलदेशानां पक्षे समन्वयेन कार्यं कर्तुं शक्यते। एतेन वैश्विकदक्षिणस्य स्वरः प्रभावः च वर्धते।तथापि प्रधानमन्त्री मोदी इत्यस्य नामिबिया-यात्रा अपि वैश्विकदृष्ट्या भारतस्य ‘वसुधैव कुतुम्बकम्’ इति भावनायाः ठोसरूपं दातुं प्रतीकम् अस्ति। भारत-नामिबिया-देशयोःमध्येनूतना साझेदारी न केवलं वर्तमान-आवश्यकतानां पूर्तये भविष्यति, अपितु आगामि-काले स्थायि-समता-स्वाश्रित-वैश्विक-व्यवस्थायाः आधारः अपि भविष्यति। चीनस्य आक्रामकनीतिषुआप्रिâकादेशेसन्तुलनं स्थापयितुं प्रधानमन्त्रिणः मोदीयाः भ्रमणं महत् सोपानम् इति न संशयः।