नवीनः उपक्रमः…अधुना यत्र यत्र मुख्यमंत्री पुष्करसिंह धामी भ्रमणं करोति तत्र तत्र स्वच्छता-अभियानं

देहरादून/वार्ताहर:। प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य स्वच्छभारतमिशनं सुदृढतरं आधारं दत्त्वा मुख्यमन्त्री पुष्करसिंहधामी महोदयेन अभिनवः उपक्रमस्य घोषणा कृता। अधुना मुख्यमन्त्री यत्र यत्र गमिष्यति वा रात्रौ स्थास्यति तत्र तत्र स्वच्छता-अभियानं अनिवार्यतया क्रियते। मुख्यमन्त्री धामी महोदयेन सर्वेभ्यः नगर पालिकानिकायेभ्यः, ग्रामपञ्चायतेभ्यः जिलादण्डा अधिकारिभ्यः च सख्तनिर्देशाः दत्ताः यत् ते एतत् उपक्रमं मिशनमोडं कृत्वा स्थानीयस्तरस्य स्वच्छतायां प्राथमिकताम् अदातुम्। एतेन सह सामान्य नागरिकाणां, युवानां, स्वैच्छिकसंस्थानां च आह्वानं कृतवान् यत् ते अस्मिन् अभियाने उत्साहेन भागं गृह्णन्तु। मुख्यमन्त्री उक्तवान् यत् प्रधानमन्त्रिणः नरेन्द्र मोदीयाः स्वच्छभारतमिशनं प्रत्येकं ग्रामे, प्रत्येकं वीथिं प्रति नेतुम् अस्माकं संकल्पः अस्ति। यत्र यत्र गच्छामि वा तिष्ठामि तत्र तत्र स्वच्छतायाः प्रतिज्ञा गृह्यते। एतत् केवलं स्वच्छता एव नास्ति, अपितु सामाजिक चेतनायाः आन्दोलनम् अस्ति। एतेन सह मुख्यमन्त्री जिलादण्डाधिकारिभ्यः अपि स्पष्टं कृतवान् यत् ते राज्यस्य कस्यापि तहसीलदिवासस्य अकस्मात् गन्तुं शक्नुवन्ति, येन प्रशासनस्य स्थल कार्यक्षमतायाः मूल्याज्र्नं कृत्वा सार्वजनिक समस्यानां शीघ्रं समाधानं सुनिश्चितं भवति। एषा उपक्रमः न केवलं उत्तराखण्डस्य स्वच्छता व्यवस्थायाः कृते नूतना दिशां दास्यति अपितु प्रधानमन्त्रिणः स्वच्छता-अभियानं जनसमूहस्य अभियानं कर्तुं अपि महत्त्वपूर्णां भूमिकां निर्वहति।
मुख्यमन्त्री पुष्करसिंहधामी गुरुवासरे सीएम निवास स्थाने कैन्चीधाममेलाविषये उच्चस्तरीयसमागमं कृतवान्। अस्मिन् कालखण्डे सः मेलाविस्तारं, भक्तानां सुविधां च मनसि कृत्वा तत्कालीनम्, मध्यकालीनम्, दीर्घकालीनम् च योजनानां निर्माणं कर्तुं निर्देशं दत्तवान् । मुख्यमन्त्री स्पष्टीकृतवान् यत् मेलायाः वर्तमानसञ्चालनं तत्कालं उपायैः सुदृढं कर्तव्यम्। तत्सह मध्यकालीन-दीर्घकालीन-योजनाभिः स्थायि-सशक्त-प्रबन्धन-व्यवस्थायाः विकासः करणीयः । एतेन सह मुख्यमन्त्री सनाटोरियमतः भवली पेट्रोलपम्पपर्यन्तं मार्गस्य कटनकार्यं युद्धपदे सम्पन्नं कर्तुं अपि निर्देशं दत्तवान्, येन यातायातव्यवस्थायां अधिकं सुधारः कर्तुं शक्यते।
जिलादण्डाधिकारी नैनीताल वंदना सिंहः प्रतिवर्षं मेले भक्तानां संख्या तीव्रगत्या वर्धमाना इति सूचितवती अस्ति। एकस्मिन् वर्षे प्रायः २४ लक्षं भक्ताः कैञ्चीधाम्-नगरं गतवन्तः, यदा तु पूर्ववर्षेषु एषा संख्या समासे अष्टलक्षं परिमितं आसीत् । अस्मिन् वर्षे भक्तानां संख्या अधिका वर्धते इति संभावना वर्तते कैन्ची धामस्य धारणक्षमता न्यूना इति उक्तवान्, मेलाकाले तु क्षमतायाः अपेक्षया बहुगुणाः अधिकाः भक्ताः आगच्छन्ति। अस्मिन् वर्षे अपि सार्धद्वयतः त्रयः लक्षाः भक्ताः आगमिष्यन्ति, यस्य कृते यातायातप्रबन्धनस्य, जनसमूहनियन्त्रणस्य च व्यवस्थितयोजना निर्मितवती अस्ति

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page