नववर्षेभ्यः अनन्तरं उत्तराखण्डे जल आयोगः आकारं ग्रहीष्यति, षड्मासेभ्यः परं अस्तित्वं प्राप्स्यति

देहरादून/वार्ताहर:। राज्ये निर्मितः उत्तराखण्ड जलसम्पदां प्रबन्धन-नियामक-आयोगः एषा व्यवस्था कथं मन्दंकार्यं करोति इति उदाहरणम् अस्ति। अस्य अधिनियमस्य प्रवर्तनस्य वर्षत्रयानन्तरं २०१६ तमे वर्षेतस्य अन्तर्गतं जलआयोगस्य निर्माणस्य निर्णयः कृतः, परन्तु भूमौ तस्य ठोसरूपं ग्रहीतुं न शक्तम् एषा स्थितिः यदा केन्द्रसर्वकारेण सर्वेषु राज्येषु जल आयोगस्य निर्माणं अनिवार्यं कृतम् अस्ति। नव वर्षेभ्यःअनन्तरंअधुना आयोगस्य निर्माणार्थं गम्भीराः उपक्रमाः क्रियन्ते। षड्मासाभ्यन्तरे जल आयोगस्य प्रवर्तनं कर्तुं सर्वकारः प्रयतते। तदनुसारं पदानि क्रियन्ते। २०१३ तमस्य वर्षस्य जूनमासे केदारनाथ-नगरे जलप्रलयस्य अनन्तरं राज्ये उत्तराखण्ड जल प्रबन्धन-नियामक-अधिनियमः प्रवर्तते स्म। अस्य अन्तर्गतं जलआयोगस्य निर्माणस्य निर्णयः अभवत् । राज्यस्य अन्तः जलसम्पदां नियमनं, पर्यावरणीय-आर्थिक-दृष्ट्याजलसम्पदांआवंटनस्य,इष्टतम-उपयोगस्य च सुविधा, कृषि-औद्योगिक-पेयजल-विद्युत्-आदि-प्रयोजनानां शुल्क-निर्धारणम् इत्यादीनि आयोगस्यमाध्यमेन कर्तव्यानि सन्ति। परन्तु २०२३ तमस्य वर्षस्य मई-मासस्य १६ दिनाङ्के आयोगस्य गठनंदृष्ट्वातस्य अध्यक्षस्य सदस्यद्वयस्य च नियुत्तäयर्थं आवेदनपत्राणि याचितानि, परन्तु तदपि अयं अभ्यासः उड्डीयतुं न शक्तवान्
अधुना बहुप्रतीक्षायाः अनन्तरं आयोगस्य गठनस्य अभ्यासः आरब्धः अस्ति। सूत्रानुसारम् अस्मिन् क्रमे पेयजलं,सिञ्चनं, लघुसिञ्चनं, जलसंस्थान, जलगाम इत्यादिभिः अन्यैः विभागैः सह द्वौ दौरौ सभाः कृताः सन्ति। आगामिषु षड्मासेषु अयं आयोगः अस्तित्वं प्राप्नुयात् इति प्रयत्न। आयोगस्य अध्यक्षत्वेन केवलं कश्चन व्यक्तिः नियुक्तः कर्तुं शक्यते, यः केन्द्र सर्वकारे राज्ये वा सचिवस्तरस्य वा समकक्षपदे वा मुख्यसचिवःआसीत्,जलसंसाधनसम्बद्ध विभागानाम् अनुभवः च अस्तितथैव सदस्यपदद्वये अभियांत्रिकी, वित्त, वाणिज्य, अर्थशास्त्र, विधि प्रशासन अथवा प्रबन्धन विषयेषु न्यूनातिन्यूनं २५ वर्षाणाम् अनुभवं विद्यमानानाम् विशेषज्ञानाम् नियुक्तिः कर्तुं शक्यते। आयोगस्य निर्माणानन्तरं तस्य संरचनायाः विषये मन्त्रिमण्डलं निर्णयं करिष्यति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page