नक्सलवादस्य नियन्त्रणार्थं कृतानि पदानि

मई-मासस्य २१ दिनाङ्के नक्सलवादस्य विरुद्धं सुरक्षा बलानाम् संघर्षे नूतनः इतिहासः निर्मितः। छत्तीसगढस्य नारायणपुरमण्डलस्य अबूझमदवने सुरक्षा बलेन भाकपा (माओवादी) महासचिवः सर्वोच्च सेनापतिः च नम्बला केशवराव उर्फ बसवराजुः मारितः। तेन सह २६ अपि नक्सलीजनाः मारिताः। कतिपयदिनानन्तरं झारखण्डे त्रयः नक्सलीजनाः अपि मारिताः। केन्द्र सर्वकारेण २०२६ तमस्य वर्षस्य मार्चमासस्य अन्ते यावत् देशात् नक्सलवादस्य उन्मूलनस्य लक्ष्यं निर्धारितम् अस्ति। नक्सल जनानाम् विरुद्धं सुरक्षा बलानाम् नित्यं कठिनपरिग्रहस्य सूचकः अपि किञ्चित् तथैव अस्ति। नक्सलवादस्य उदयात् परं प्रथमवारं नक्सलस्य सर्वोच्च सेनापतिः, महासचिव स्तरस्य व्यक्तिः च मारितः। गृहमन्त्री अमितशाहः अपि स्ववक्तव्ये एतत् रेखांकितवान्। अस्याः घटनायाः अनन्तरमेव विज्ञप्तौ अमितशाहः नक्सलवादस्य समाप्त्यर्थं युद्धे एतत् सङ्घर्षम् ऐतिहासिकं उपलब्धिम् इति वक्तुं न संकोचम् अकरोत्। सः अवदत् यत् नक्सलवादविरुद्धे दशकत्रयपर्यन्तं कृते युद्धे अस्माकं सुरक्षाबलेन महासचिवस्तरस्य एकः नेता मारितःअस्ति।केशवरावउर्फ बसवराजुः यस्य अभियानस्य माध्यमेन केन्द्रीय रिजर्वपुलिसः छत्तीसगढपुलिसः च मारितः, तस्य नाम सुरक्षाबलेन ऑपरेशन ब्लैक फॉरेस्ट् इति कृतम् अस्ति। छत्तीसगढ-तेलाङ्गाना-महाराष्ट्र-देशेषु विस्तृतेषु वनेषु प्रचलति अस्याः अभियानस्य अन्तर्गतं ५४ नक्सलीजनाः गृहीताः, ८४ नक्सलीजनाः तु आत्म समर्पणं कृतवन्तः यथा सफलाः सङ्घर्षाः क्रमेण भवन्ति, नक्सलीजनाः समर्पणं कुर्वन्ति वा गृहीताः वा भवन्ति, अमितशाहस्य तस्मात् आशा भवितुं न अयुक्तम्। २०१४ तमे वर्षे यदा मोदीसर्वकारः सत्तां प्राप्तवान् तदा देशस्य ७० जिल्हेषु नक्सलवादस्य महत् प्रभावः अभवत्। २०१४ तमस्य वर्षस्य निर्वाचनघोषणापत्रे भारतीय जनता पक्षेणनक्सलवादस्यनियन्त्रणंमुख्यकार्यक्रमरूपेण समावेशितम् आसीत्। अस्मात् केवलं एकवर्षपूर्वं २०१३ तमस्य वर्षस्य मे-मासस्य २५ दिनाङ्के छत्तीसगढस्य झीराम-उपत्यकायां राज्यस्य काङ्ग्रेसस्य प्रायः सम्पूर्णं नेतृत्वं नक्सलीभिः लक्षितम् आसीत्। तस्मात् उत्पन्नः आक्रोशः नवीनः आसीत। तथापि सिद्धान्ततः भारतीय जनतापक्षः माओवादीहिंसायाः विरुद्धं कठोरकार्याणां पक्षे सर्वदा एव आसीत्। एतत् कारणं वक्तुं शक्यते यत् २०१४ तमस्य वर्षस्य निर्वाचनघोषणापत्रे नक्सलवादस्य नियन्त्रणं मुख्यकार्यक्रमरूपेण दलेन घोषितम् आसीत्।
यदि भवन्तः सम्यक् पश्यन्ति तर्हि भवन्तः पश्यन्ति यत् येषु क्षेत्रेषु वनानि आसन्, यत्र आदिवासीसमुदायः अधिकः निवसति स्म, यत्र शिक्षायाः प्रसारः न्यूनः आसीत्, तेषुक्षेत्रेषु नक्सल वादस्य प्रभावः तीव्रगत्या वर्धितः। सत्यमेव यत् आधुनिक सभ्यतायाः समर्थिका आधुनिक व्यवस्था जलवनादिप्राकृतिकसम्पदां लाभं प्राप्तुं दृष्टिपातं कृतवती अस्ति। स्थानीयजनानाम् मध्ये एतस्याः विचारधारायाः प्रचारं कृत्वा नक्सलवादः गभीरं प्रवेशं कृतवान्। नक्सलवादः मूलतः आधुनिक चीन देशस्य संस्थापकस्य माओत्से तुङ्गस्य विचार धारातः प्रेरितः अस्ति यस्य मतं आसीत् यत् सत्ता बारूदतः एव आगच्छति इति। हिंसायाः अवधारणा नक्सलवादस्य अथवा माओवादी चिन्तनस्य मूलं वर्तते। यस्य अनुसारं परिवर्तनं हिंसाद्वारा अपि भवति। यदि माओवादः विचार धारायां एव सीमितः आसीत् तर्हि साधु स्यात्। परन्तु पश्चात् माओवादी सेनापतयः स्वप्रभाव क्षेत्रेषु स्वशक्तिं चोरीकृत्य महत् धनं अर्जयितुं च आरब्धवन्तः । ततः परं तेषां समर्थनं न्यूनीकर्तुं आरब्धम्। नक्सलीजनाः प्रायः स्वप्रभाव क्षेत्रेषु रेलमार्गाः, स्टेशनाः, डाकघराः, विद्यालयाः इत्यादयः आधुनिक साधनाः, विकासस्य प्रतीकाः च लक्ष्यं कुर्वन्ति स्म। क्रमेण स्थानीयवासिनः तेषां कार्याणि विकासविरोधी इति विचारयितुं आरब्धवन्तः यथा यथा स्थानीयजनानाम् एषा अवगमनं वर्धते स्म तथा तथा नक्सलीनांसमर्थनमूलंदुर्बलंजातम्।तेषां समर्थन मूलस्य दुर्बलीकरणे अपि तेषां बृहत्प्रमाणेन नरसंहारस्य महती भूमिका आसीत्। झीराम उपत्यकायां यत्र त्रिंशत् अधिकाः जनाः मृताः, तत्र ६ एप्रिल २०१० दिनाङ्के छत्तीसगढस्य सुक्मामण्डलस्य ताडमेट्ला-वनेषु नक्सली जनाः ७५ केन्द्रीय-आरक्षितपुलिसदलस्य कर्मचारिणः, एकं जिलाबलस्य जवानं च घातपातं कृत्वा तान् बारूदबाने विस्फोटं कृतवन्तः एतेषां हत्यानां अनन्तरं नक्सलीहिंसायाः विषये प्रश्नाः उत्थापयितुं आरब्धाः। नक्सलीनां समर्थकबुद्धिवर्गस्य कृते तेषां रक्षणे वक्तुं कठिनं जातम् । तद्मेट्ला-प्रसङ्गानन्तरं वायुसेनायाः तेषां विरुद्धं कार्यवाहीया आग्रहः आसीत्, परन्तु नक्सलीनां बौद्धिकसमर्थकाः तस्य विरोधं कृतवन्तः। अस्य विरोधस्य कारणात् तत्कालीन मनमोहन सर्वकारेण नक्सलीहिंसां नियन्त्रयितुं सैन्यकार्याणि स्थगितानि। मोदीसर्वकारस्य दृष्टौ माओवादी हिंसा आन्तरिकसुरक्षायाः कृते महत् खतरा आसीत्। परन्तु मोदी सर्वकारः जानाति स्म यत् नक्सलीनां विरुद्धं विशालः बौद्धिक वर्गः एतादृशस्य कार्यस्य विरोधं करिष्यति इति। अतः नक्सली हिंसायाः निवारणाय द्विपक्षीयं कार्यवाही आरब्धा। एकतः सुरक्षा बलानाम् मध्ये समन्वयं वर्धयितुं नक्सलविरोधि गुप्तचर व्यवस्थां सुदृढं कर्तुं च नक्सलविरुद्धं कार्यवाही कर्तुं बलं दत्तम् अपरपक्षेसमावेशीविकासस्यचक्रस्यत्वरिता rकरणस्य प्रयासः कृतः। अस्मिन् सामुदायिक सहभागितायाः अपि प्रचारःअभवत्।अस्याःरणनीत्याः माओवादी-आन्दोलनस्य योजनाबद्धरूपेण दुर्बलीकरणे सफलता प्राप्ता। अनेन माओवादिनः हस्ते हिंसा न्यूनीकृता। जनानां मध्ये भयस्य वातावरणं न्यूनीकृतम्। एतेन सह माओवादीविद्रोहेण प्रभावितानां बहूनां मण्डलानां मुख्यधारायां समावेशस्य गतिः अभवत्। अस्य कारणात् स्थानीयनिवासिनः दूरस्थ क्षेत्राणां आदिवासीग्रामाणां च विकासे नक्सलवादं बृहत्तमं बाधकं द्रष्टुम् आरब्धवन्तः। तेषां विश्वासः आरब्धः यत् माओवादीनां हिंसा, चिन्तनं च शिक्षा, स्वास्थ्यं, संचारं, बैंकं, डाकसेवाः च स्वग्रामेषु न प्राप्नुवन्ति इति। नक्सलजनानाम् आत्मसमर्पणं तदनन्तरं तेषां पुनर्वासस्य च विषये बलं दत्तम्। हिंसां त्यत्तäवा ते मुख्यधारायां सम्मिलितुं सामान्यजीवनं यापयितुं सर्वकारस्तरस्य साहाय्यं प्राप्तुं आरब्धवन्तः। एतेन सह भारतसर्वकारः आधारभूत संरचनायाः अभावं दूरीकर्तुं नक्सलप्रभावितजिल्हेषु विशेष योजनायाः अन्तर्गतं विशेषकेन्द्रीयसहायतां प्रदाति। अस्य अन्तर्गतं नक्सलवादेन सर्वाधिकं प्रभावितानां चिन्ताजन कानाञ्च मण्डलानां कृते ३०, १० कोटिरूप्यकाणां साहाय्यं क्रियते। एतदतिरिक्तं आवश्यकतानुसारं एतेभ्यः मण्डलेभ्यः विशेषपरियोजनानि अपि दीयन्ते। अस्य कारणात्विगतदशवर्षेषु ८,००० तः अधिकाः नक्सली जनाः हिंसायाः मार्गं त्यक्तवन्तः।अस्य प्रभावः भविष्यति यत् माओवादिनः विरुद्धं तेषां कार्यवाही बहु सटीका भविष्यति। तस्य प्रभावः अपि इदानीं दृश्यते। इदानीं यत्र भयभीताः नक्सलीजनाः मारिताः वा आत्मसमर्पणं वा कुर्वन्ति तत्र आदिवासीक्षेत्रेषु नूतनाः मार्गाः, रेलमार्गाः च निर्मीयन्ते। बलोडाबाजार इत्यादीनां नूतनानां क्षेत्राणां कृते छत्तीसगढस्य खरसिया-नया रायपुर-परमलकासा-मार्गात् प्रत्यक्षं रेलसंपर्कं प्राप्तुं गच्छति। अस्मिन् क्षेत्रे २७८ कि.मी.पर्यन्तं नूतनं रेलमार्गं विन्यस्यते।
माओवादविरोधी कार्याणि प्रभारी ये केन्द्रीय सेनाः सन्ति तेषां अधिकारिणां मतं यत् वर्तमानसर्वकारेण तेषां कृते अनुकूलं वातावरणं प्रदत्तम्। छत्तीसगढे भूपेश बघेलस्य सर्वकारस्य पराजयानन्तरं सुरक्षाबलानाम् केचन अधिकारिणः नूतनसर्वकारस्य नीतिः परिवर्तयिष्यति इति विश्वासं कृतवन्तः। अस्य कारणात् स्थानीय पुलिस प्रशासनयोः माओवादी हिंसायाः विरुद्धं स्वपदं प्रति समर्थक दृष्टिकोणं भविष्यति।
नक्सल वादस्य निवारणार्थं कृतानां उपायानां प्रभावः अस्ति यत् २०१४ तमे वर्षे नक्सल-प्रभावितानां मण्डलानां संख्या ७० आसीत्, अधुना ३८ यावत् न्यूनीकृता इति वक्ष्यति नक्सल वादस्य समाप्तिः, विकासस्य वाहनं प्रचलति, आदिवासी समूहस्य जनान् अपि विकासे भागीदाराः भवेयुः इति कदापि कोऽपि नकारयिष्यति। परन्तु तत्सहकालं पुनः एतादृशी स्थितिः न उत्पद्यते इति व्यवस्थायाः अपि द्रष्टव्यं भविष्यति, येन स्थानीय निवासिनः भ्रमितुं सुलभाः भवन्ति, ते च शस्त्राणि ग्रहीतुं बाध्यन्ते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page