
नवदेहली। उत्तरकाशीमण्डलस्य धरलीनगरे विपत्कारणानि ज्ञातुं विशेषज्ञ दलः संलग्नः अस्ति। मेघविस्फोटं विहाय अन्ये सर्वे पक्षाः अपि अवलोकिताः सन्ति। अस्य अन्तर्गतं वर्षादत्तांशस्य विषये विशेषज्ञाः अपि दृष्टिम् आचरन्ति। आपदादिने उच्चोच्च क्षेत्रे कियत् वर्षा अभवत् एषा सूचना एकत्रिता भवति। विशेषज्ञानाम् मते यदि ऊर्ध्वक्षेत्रेषु द्वौ-त्रयदिनानि यावत् निरन्तरं वर्षा भवति तर्हि समस्या अपि भवितुम् अर्हति। अस्य कारणात् आपदादिनस्य, ततः पूर्वं चतुर्दिनानां च वर्षादत्तांशः संगृह्यते । वाडिया हिमालयन भूविज्ञानसंस्थायाः द्विसहस्रमीटर् ऊर्ध्वतायां क्षेत्रेषु स्थापितानां उपकरणानां कृते एतत् आँकडा प्राप्तुं प्रयत्नाः क्रियन्ते। वाडिया हिमालयन भूविज्ञान संस्थान, सीबीआर आई रूर्की, आईआईटी रूर्की, जीएसआई इत्यादीनां विशेष ज्ञाः अस्य आपदायाः अन्वेषणं कुर्वन्ति। सूत्रानुसारम् अस्मिन् विषये विशेषज्ञाः अपि वर्षाविषये आँकडानां संग्रहं कुर्वन्ति। उच्चोच्चक्षेत्रे कियत् वर्षा अभवत् एतस्य निरीक्षणमपि क्रियते। विशेषज्ञानाम् मते यदि वयं २२०० मीटर् ऊर्ध्वतः उपरि गच्छामः तर्हि वर्षा वर्धते ततः निश्चितस्य ऊर्ध्वतायाः अनन्तरं वर्षा न्यूनीभवति।डोकरानी हिमशैलक्षेत्रे उपकरणानि स्थापितानि सन्तिआपदाकाले तस्य चतुर्दिनानि पूर्वं च वर्षायाः दत्तांशसङ्ग्रहे विशेषज्ञाः प्रवृत्ताः सन्ति डोकराणीहिमशैलक्षेत्रे स्थापितानां उपकरणानां माध्यमेन एतत् दत्तांशं संग्रहीतुं प्रयत्नाः क्रियन्ते। भागीरथी बेसिन् इत्यादिषु नदीद्रोणीयुक्तेषु क्षेत्रेषु वर्षायां मौसमे च परिवर्तनं दृश्यते इति विशेषज्ञाः वदन्ति। विशेष ज्ञानाम् मते समाने ऊर्ध्वतायां (प्रायः ३८०० मीटर्) अपि वर्षायाः परिमाणे महत् अन्तरं दृश्यते। सूत्रानुसारं वाडिया संस्थायाः उपकरणेषु मानसूनकाले गङ्गोत्रीहिमशैलक्षेत्रे प्रायः त्रिशतमिमी वर्षा अभवत् तथा च एतत् आकज्र्णं डोकरानी हिमशैल क्षेत्रे द्वादशशतमिमी पर्यन्तं वर्षा अभवत्।
तयोः चतुर्गुणान्तरं भवति । विशेषज्ञानाम् मते सम्बन्धितक्षेत्रे हिमशैलानां द्रवितं जलं अधः प्रवहति एव । एतादृशे सति बहुदिनानि यावत् अत्यधिकवृष्ट्या वा निरन्तरवृष्ट्या वा उत्पद्यमानं जलं तथा च हिमशैलानां द्रवणकारणात् निर्मितं जलं मलिनतां अधः आनेतुं शक्नोति (हिमशैलस्य निवृत्तिसमये बृहत्शिलाः (मोरान्) पृष्ठतः अवशिष्यन्ते, एषः मलिनः खीरगङ्गा-जलग्रहणक्षेत्रे प्रसारितः भवति) परन्तु विशेषज्ञानाम् प्रतिवेदनस्य आगमनानन्तरं एव तस्य सटीककारणानि आधिकारिकतया ज्ञास्यन्ति। आपदा प्रबन्धन विभाग के सचिव विनोद कुमार सुमन इत्यनेन उक्तं यत् सः प्रतिवेदनं न प्राप्तवान्।