देहरादून-दिल्ली-राजमार्गे कंटेनरः पतित:, षड् किमी दीर्घः यातायातस्य जामः; शतशः वाहनानि अटन्ति स्म

देहरादून/वार्ताहर:। आशरोदी-मोहन्दयोः जामस्य समस्या न न्यूनीभवति। पुनः मोहनसमीपे मार्गस्य मध्ये एकं पात्रं अटत् इति कारणेन उत्तराखण्ड-उत्तरप्रदेश-सीमायां प्रायः पञ्चकिलोमीटर्-पर्यन्तं जामः अभवत् जामस्य सूचनां प्राप्य यातायातस्य सीओ जगदीशचन्दः, क्लेमेंटटाउनस्य एसएचओ मोहनसिंहः च पुलिसदलेन सह स्थानं प्राप्तवन्तौ, यूपीपुलिसः अपि स्थानं प्राप्य मुख्यमार्गे अटन्तं कंटेनरं निष्कासितवान्। प्रायः घण्टा द्वयानन्तरं जामः स्वच्छः अभवत्। गुरुवासरे प्रातःकाले सहारनपुरतः देहरादूनं प्रति एकः पात्रः आगच्छति स्म।
पात्रे काराः आसन्। मोहनस्य समीपे वारं गच्छन् पात्रं अटत्। पात्रं मुख्यमार्गस्य मध्ये एवम् अटत् यत् सः आगत्य आगत्य गन्तुं न शक्नोति स्म। एतादृशे सति उभयतः जामः आरब्धः। सूचनां प्राप्य देहरादूनतः पुलिस दलानि प्रस्थितानि, परन्तु जामः एतावत् आसीत् यत् पुलिसवाहनानि अपि दतकालीमन्दिरस्य समीपे अटन्ति स्म। दूनपुलिसः यूपी पुलिसेन सह सम्पर्कं कृत्वा स्थितिं गृहीतवती। तस्मिन् एव काले आशारोडीतः द्रुतमार्गात् वाहनानि निष्कासितानि। किञ्चित्कालान्तरे उभयतः दीर्घः जामः निर्मित। आषारोदीसमीपतः दातकालीमन्दिरपर्यन्तं देहरादूनं प्रति वाहनानां दीर्घपङ्क्तिः आसीत्। प्रायः द्वौ घण्टां परिश्रमं कृत्वा पुलिसैः पात्रं निष्कासितम्,तदनन्तरं वाहनानां गतिः आरब्धा। जामः एतावत् दीर्घः आसीत् यत् वाहनानां बहिः गन्तुं एकघण्टां यावत् समयः अभवत् । चालकाः द्वौ त्रयः घण्टाः यावत् गन्तव्यस्थानं प्राप्तवन्तः। जामस्य निष्कासनानन्तरं पुलिस अपि कथञ्चित् निःश्वासं गृहीतवान्।
अशरोदी-मोहन्दयोः मध्ये निरन्तरं जामः भवति चारधाम-नगरस्य पर्यटनस्य च कारणात् बहिः राज्येभ्यः बहुसंख्याकाः जनाः उत्तराखण्डं प्रति आगच्छन्ति । मार्गे वाहनानां संख्यायाः वृद्ध्या अपि जामः भवति । तस्मिन् एव काले प्रतिदिनं मार्गे काचित् घटना वा अन्यः वा भवति, येन जामः भवति सप्ताहे आशारोदी-मोहन्दयोः मध्ये भारीवाहनानां भङ्गः, वाहनानां अग्निप्रकोपः,दुर्घटना चत्रयःघटनाः अभवन्। एतदतिरिक्तं देहरादूनम् आगच्छन्तीनां वाहनानां संख्यायां वृद्धिः भवति, पुलिस दट कालीमन्दिरस्य पुरतः भारीवाहनानि स्थगयति, यस्मात् कारणात् जामस्य समस्या वर्तते।

उत्तराखण्ड मौसमः-पर्वतीयक्षेत्रेषु प्रचण्डवृष्टेः चेतावनी, राज्यस्य एतेषां मण्डलानां कृते पीत-सचेतना निर्गता:

देहरादून/वार्ताहर:। राज्ये मानसूनस्य आगमनात् आरभ्य पर्वतीय क्षेत्रेषु प्रचण्ड वृष्टिः उपद्रवं जनयति। अपि राज्यस्य पर्वतीय क्षेत्रेषु प्रचण्डवृष्टेः चेतावनी जारीकृता अस्ति। मौसम केन्द्रेण निर्गत पूर्व सूचनानुसारं देहरादून, चमोली, रुद्रप्रयाग, तिहरी, पौरी, चम्पावत, पिठौरागढ जिल्हेषु केषुचित् क्षेत्रेषु अत्यधिक वृष्टेः पीता अलर्टः जारीकृतः अस्ति। यत्र नैनीतालस्य केषुचित् भागेषु प्रचण्डवृष्टेः नारङ्गवर्णीय सचेतना जारीकृता अस्ति। एतदतिरिक्तं अन्येषु मण्डलेषु अपि वर्षायाः सम्भावना वर्तते । आगामि दिनानां विषये वदन् राज्ये २ जुलैपर्यन्तं प्रचण्डवृष्टेः सम्भावना वर्तते।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 10 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 7 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 8 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page