
देहरादून/वार्ताहर:। आशरोदी-मोहन्दयोः जामस्य समस्या न न्यूनीभवति। पुनः मोहनसमीपे मार्गस्य मध्ये एकं पात्रं अटत् इति कारणेन उत्तराखण्ड-उत्तरप्रदेश-सीमायां प्रायः पञ्चकिलोमीटर्-पर्यन्तं जामः अभवत् जामस्य सूचनां प्राप्य यातायातस्य सीओ जगदीशचन्दः, क्लेमेंटटाउनस्य एसएचओ मोहनसिंहः च पुलिसदलेन सह स्थानं प्राप्तवन्तौ, यूपीपुलिसः अपि स्थानं प्राप्य मुख्यमार्गे अटन्तं कंटेनरं निष्कासितवान्। प्रायः घण्टा द्वयानन्तरं जामः स्वच्छः अभवत्। गुरुवासरे प्रातःकाले सहारनपुरतः देहरादूनं प्रति एकः पात्रः आगच्छति स्म।
पात्रे काराः आसन्। मोहनस्य समीपे वारं गच्छन् पात्रं अटत्। पात्रं मुख्यमार्गस्य मध्ये एवम् अटत् यत् सः आगत्य आगत्य गन्तुं न शक्नोति स्म। एतादृशे सति उभयतः जामः आरब्धः। सूचनां प्राप्य देहरादूनतः पुलिस दलानि प्रस्थितानि, परन्तु जामः एतावत् आसीत् यत् पुलिसवाहनानि अपि दतकालीमन्दिरस्य समीपे अटन्ति स्म। दूनपुलिसः यूपी पुलिसेन सह सम्पर्कं कृत्वा स्थितिं गृहीतवती। तस्मिन् एव काले आशारोडीतः द्रुतमार्गात् वाहनानि निष्कासितानि। किञ्चित्कालान्तरे उभयतः दीर्घः जामः निर्मित। आषारोदीसमीपतः दातकालीमन्दिरपर्यन्तं देहरादूनं प्रति वाहनानां दीर्घपङ्क्तिः आसीत्। प्रायः द्वौ घण्टां परिश्रमं कृत्वा पुलिसैः पात्रं निष्कासितम्,तदनन्तरं वाहनानां गतिः आरब्धा। जामः एतावत् दीर्घः आसीत् यत् वाहनानां बहिः गन्तुं एकघण्टां यावत् समयः अभवत् । चालकाः द्वौ त्रयः घण्टाः यावत् गन्तव्यस्थानं प्राप्तवन्तः। जामस्य निष्कासनानन्तरं पुलिस अपि कथञ्चित् निःश्वासं गृहीतवान्।
अशरोदी-मोहन्दयोः मध्ये निरन्तरं जामः भवति चारधाम-नगरस्य पर्यटनस्य च कारणात् बहिः राज्येभ्यः बहुसंख्याकाः जनाः उत्तराखण्डं प्रति आगच्छन्ति । मार्गे वाहनानां संख्यायाः वृद्ध्या अपि जामः भवति । तस्मिन् एव काले प्रतिदिनं मार्गे काचित् घटना वा अन्यः वा भवति, येन जामः भवति सप्ताहे आशारोदी-मोहन्दयोः मध्ये भारीवाहनानां भङ्गः, वाहनानां अग्निप्रकोपः,दुर्घटना चत्रयःघटनाः अभवन्। एतदतिरिक्तं देहरादूनम् आगच्छन्तीनां वाहनानां संख्यायां वृद्धिः भवति, पुलिस दट कालीमन्दिरस्य पुरतः भारीवाहनानि स्थगयति, यस्मात् कारणात् जामस्य समस्या वर्तते।
उत्तराखण्ड मौसमः-पर्वतीयक्षेत्रेषु प्रचण्डवृष्टेः चेतावनी, राज्यस्य एतेषां मण्डलानां कृते पीत-सचेतना निर्गता:

देहरादून/वार्ताहर:। राज्ये मानसूनस्य आगमनात् आरभ्य पर्वतीय क्षेत्रेषु प्रचण्ड वृष्टिः उपद्रवं जनयति। अपि राज्यस्य पर्वतीय क्षेत्रेषु प्रचण्डवृष्टेः चेतावनी जारीकृता अस्ति। मौसम केन्द्रेण निर्गत पूर्व सूचनानुसारं देहरादून, चमोली, रुद्रप्रयाग, तिहरी, पौरी, चम्पावत, पिठौरागढ जिल्हेषु केषुचित् क्षेत्रेषु अत्यधिक वृष्टेः पीता अलर्टः जारीकृतः अस्ति। यत्र नैनीतालस्य केषुचित् भागेषु प्रचण्डवृष्टेः नारङ्गवर्णीय सचेतना जारीकृता अस्ति। एतदतिरिक्तं अन्येषु मण्डलेषु अपि वर्षायाः सम्भावना वर्तते । आगामि दिनानां विषये वदन् राज्ये २ जुलैपर्यन्तं प्रचण्डवृष्टेः सम्भावना वर्तते।