
देहरादून/वार्ताहर:। उत्तराखण्डस्य कुशलयुवकानां कृते उच्चपैकेजेषु जर्मनीदेशे कार्यं कर्तुं अवसरः प्राप्स्यति। जर्मनीदेशः दूनविश्वविद्यालयस्य १० योग्यान् छात्रान् छात्रान् च जर्मनीदेशे अध्ययनार्थं छात्रवृत्तिम् अपि प्रदास्यति। एषा घोषणा जर्मनी देशस्य प्रतिनिधिमण्डलस्य सदस्यैः इनोवेशन हब् राइन माइन् जर्मनी इत्यस्य मुख्यकार्यकारी स्टीफन् विट्टेकिण्ड्, रौन्हेम् इत्यस्य मेयरः डेविड् रेण्डल् च कृता जर्मन-प्रतिनिधिमण्डलस्य एषा यात्रारोजगारस्य, शिक्षायाः च वैश्विक-अवकाशान् प्रदातुं महत्त्वपूर्णा उपक्रमः अस्ति। त्रिदिवसीययात्रायां सहसपुरे (सेलाकी) दूनविश्वविद्यालये च स्थिते उत्कृष्टताकेन्द्रे आयोजितेषु कार्यक्रमेषु प्रतिनिधिमण्डलेन भागः गृहीतः। प्रतिनिधिमण्डलेन कौशलविकासस्य रोजगार विभागेन च संचालितस्य उत्कृष्टताकेन्द्रे स्थापितस्य विदेश रोजगार प्रकोष्ठस्य निरीक्षणं कृतम्। जर्मनी प्रतिनिधिभिः केन्द्रे क्रियमाणस्य प्रशिक्षणस्य प्रशंसा कृता। उत्तराखण्डस्य युवानः जर्मनीदेशस्य औद्योगिक आवश्यकतानां पूर्तये समर्थाः इति उक्तवान्। स्वास्थ्य, वाहन, रसद, कृत्रिमबुद्धिः, अज्र्ीकरणम् इत्यादिषु क्षेत्रेषु अपारः अवसराः सन्ति इति सः अवदत्।प्रतिनिधि मण्डलेन सूचितं यत् इच्छुकयुवकानां जर्मन भाषायां प्रवीणता प्राप्तव्या भविष्यति। प्रशिक्षणकाले तेषां प्रतिमासं ६०० तः १००० यूरोपर्यन्तं वजीफाः प्राप्यते तथा च उद्योगे समायोजनस्य अनन्तरं तेषां आयः १५०० यूरो वा अधिकं वा भवितुम् अर्हतिइनोवेशन हब् राइन माइन जर्मनी इत्यस्य मुख्य कार्यकारी स्टीफन् विट्टेकिण्ड् इत्यनेन उक्तं यत् जर्मनीदेशे भारतीययुवानां कृते विशेषतः नर्सिंग् तथा वाहन क्षेत्रे विशालाः अवसराः उपलभ्यन्ते। दून विश्वविद्यालये आयोजिते इति कार्यक्रमे अपि प्रतिनिधि मण्डलं भागं गृहीतवान्।वैश्विक अवसरानां लाभं ग्रहीतुं भाषाप्रवीणता अत्यावश्यकी अस्ति-सौरभ बहुगुणा-कौशल विकास-रोजगारमन्त्री सौरभबहुगुणः अवदत् यत् वैश्विक-अवकाशानां लाभं ग्रहीतुं भाषा-दक्षता अत्यन्तं आवश्यकी अस्ति। सः अवदत् यत् राज्यसर्वकारः जर्मनीदेशेन सह साझेदारीसम्बद्धे आशयपत्रे हस्ताक्षरं करिष्यति, यत् कौशल विकासे, प्रौद्योगिक्याः, उदयमान क्षेत्रेषु च दीर्घकालीनसहकार्यं स्थापयिष्यति। भारत-जर्मनी-सम्बन्धः सुदृढः भविष्यति-डांगवाल-अस्मिन् अवसरे दूनविश्वविद्यालयस्य कुलपतिः प्रो.सुरेखा डङ्गवालः अवदत् यत् एतादृशाः अवसराः न केवलं उत्तराखण्डस्य युवानां कृते वैश्विक अवसरानां द्वारं उद्घाटयिष्यन्ति अपितु भारत-जर्मनी-सम्बन्धानां कृते अपि नूतनं शक्तिं प्रदास्यन्ति। सा अवदत् यत् जर्मनीदेशे दूनविश्वविद्यालयस्य दश छात्राणां छात्रवृत्तिः प्राप्ता इति गौरवस्य विषयः।