देहरादूननगरे प्रचण्डवृष्ट्या विनाशः अभवत्, बिन्दलस्य समीपे गृहाणि पतितानि; मसूरी-मार्गः क्षतिग्रस्तः अभवत्

देहरादून/वार्ताहर:। राज्ये शनिवासरे सायंकाले आरब्धा प्रचण्डवृष्ट्या राजधानी देहरादूननगरे विनाशः अभवत्। बिन्दलनदी अतिप्रवाहिता, पर्वतात् मलिनमवशेषाः, पतन्तः गृहाणि, मार्गाः च क्रन्दिताः च सर्वत्र आपदा आसीत्। किरसाली, कार्गी ग्राण्ट्, मालसी, सहस्रधारा रोड् क्षेत्रेषु च अधिकतमः प्रभावः दृष्टः। जिला प्रशासनस्य आपदा प्रबन्धन दलानां च अनेक क्षेत्रेषु राहत-उद्धार-कार्यक्रमाः कृताः, दर्जनशः परिवाराः सुरक्षित स्थानेषु स्थानान्तरिताः च। बिन्दल-नद्याः उग्ररूपेण कारगीग्रान्ट्-नगरे महतीं विनाशं जातम्। रविवासरे प्रातः ४ वादने नदीयाः प्रचण्डधारायां गृहद्वयं पतितम्। दिष्ट्या प्राणहानिः नासीत्, परन्तु समीपस्थेषु गृहेषु बृहत् दराराः प्रादुर्भूताः। प्रशासनस्य, पुलिसस्य च शीर्षाधिकारिणः तत्स्थानं प्राप्तवन्तः, प्रभाविताः राहतशिबिरेषु स्थानान्तरिताः च। एसएसपी अजयसिंहः स्वयमेव राहत कार्याणां निरीक्षणं कृत्वा पुलिसं अग्निशामकसेवां च सतर्कं भवितुं निर्देशं दत्तवान्। कारगी ग्राण्ट्-निवासिनः शाहिद-अन्सारी-शाहिद-इदरीशी-इत्येतयोः गृहाणि नदीना आघातेन पतितानि। शाहिदः अवदत् यत् सः उच्चैः शब्दं श्रुत्वा स्वपरिवारेण सह समये एव बहिः आगतः। गृहस्य पतनेन राशनं, वस्त्रं, आवश्यक वस्तूनि च प्रक्षालितानि। सम्प्रति प्रभावित परिवाराः प्रतिवेशिनः गृहेषु शरणं कृतवन्तः। शनिवासरस्य रात्रौ यावत् प्रचलति स्म तस्याः वर्षायाः कारणात् किरसाली चौके स्थितस्य नागल-हेलीपैड्-समीपे बहु विनाशः अभवत्। प्रातः षड्वादने प्रायः जलप्रवाहस्य कारणेन चतुःमहल भवनस्य समीपस्था भित्तिः पतिता। स्थितिं ज्ञात्वा प्रशासनेन तत्क्षणमेव भवनं निष्कासितम्। समीप स्थस्य अन्यस्य भवनस्य अपि क्षतिः अभवत् । स्थानीय निवासी जीतुः अवदत् यत् उपनिवेशे जल निकासीयाः महती अभावः अस्ति, यस्मात् कारणात् प्रत्यक्षतया गृहेषु जलं प्रविष्टम्। स्थानं प्राप्तं नगर निगमदलेन जेसीबी मार्गेण मलिनम वशेषं निष्कास्य अस्थायी नालिकां कृत्वा जल निकासी व्यवस्था कृता। मालसीनगरे मार्गस्य भागः प्रक्षालितः, दूनचिडिया घरः मालसीनगरे स्थितस्य दून चिडियाघरस्य समीपे मार्गस्य समीपे स्थितस्य भित्तिस्य पतनेन मार्गस्य एकः भागः प्रक्षालितः अभवत्। तत्क्षणमेव पुलिसैः गत्वा भारीवाहनानां गमनम् अवरुद्ध्य मसूरीनगरं गच्छन्तः पर्यटकाः वैकल्पिकमार्गेण गन्तुं सल्लाहं दत्तवन्तः सावधानतारूपेण दून-चिडियाघरम् अपि अस्थायी रूपेण बन्दम् आसीत्। बडोवाला इत्यस्य भूखण्डाः तडागेषु परिणताः, नालिकानां अभावात् कष्टम्। वर्षाकारणात्शिमला-बायपास-समीपस्थे बडोवाला-क्षेत्रेरिक्ताः भूखण्डाः तडागेषु परिणताः। नालिकानां अभावात् वर्षाजलं गृहेषु प्रविष्टम्। नगरनिगमदलेन तत्स्थानं प्राप्य जलनिष्कासनस्य उपायाः आरब्धाः।
वर्षा मध्यं कौलागढे अवैधखननं प्रचलति कौला गढस्य बाजावालानगरे प्रातःकाले वर्षायां ट्रैक्टर-ट्रॉली-माध्यमेन अवैधखननं भवति इति दृष्टम्। प्रचण्डवृष्ट्या नदीयां निक्षिप्तं ग्रेवलं बहिः निष्कासितम् आसीत् ।
अस्य विडियो कृत्वा स्थानीयजनाः प्रशासनात् कठोरकार्याणि आग्रहं कृतवन्तः।

भग्नमार्गाः, पादमार्गाः प्रक्षालिताः, नगरे जलप्रवाहाः

मसूरीमार्गस्य पदमार्गः वर्षायां प्रक्षालितः अभवत्, येन पदयात्रिकाणां कृते संकटः वर्धितः अस्ति । सहस्त्रधारामार्गः, गान्धीमार्गः, जोहरीग्रामः, मसूरी बाईपासक्षेत्रस्य च मार्गाः क्षतिग्रस्ताः सन्ति । अनेकस्थानेषु जलप्रलयः, मार्गे ग्रेवलस्य प्रसारः च गतिविषये समस्यां जनयति । विद्युत्रेखास्थापनार्थं खनितमार्गेषु गड्ढानां कारणेन दुर्घटनासंकटः वर्तते। हरिद्वार बाईपास, कार्गी ग्राण्ट्, काठबङ्गला इत्यादिषु निम्नभूमिषु जलप्रलयस्य स्थितिः अचलत् ।

अलर्ट् मोड् इत्यत्र प्रशासनं, प्रत्येकं स्थितिं निरीक्षते

मौसमविभागेन निर्गतस्य रेड अलर्टस्य अनन्तरं पुलिस, प्रशासनिककर्मचारिणः च पूर्णतया सजगाः सन्ति। एसएसपी अजयसिंहः अवदत् यत् प्रत्येकं संवेदनशीलक्षेत्रस्य निरीक्षणं क्रियते, आपदानिवारणाय दलाः अलर्टमोड् इत्यत्र सन्ति।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 7 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 7 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 7 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 6 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page