देशे २३ वर्षेभ्यः परं नूतना सहकारीनीतिः प्राप्ता इति अमितशाहः अवदत्-भारतं २०४७ तमवर्षपर्यन्तं विकसितं भविष्यति

नवदेहली। केन्द्रीयगृहमन्त्री अमितशाहः गुरुवासरे नूतनस्य राष्ट्रियसहकारनीतेः अनावरणं कृतवान्, या विगत २३ वर्षेभ्यः स्थापितायाः नीतेः स्थाने स्थास्यति। नरेन्द्रमोदीसर्वकारे यस्य विभागस्य भूमिका निरन्तरं वर्धमाना अस्ति तस्य विभागस्य कृते एतत् अपरं माइलस्टोन् सिद्धं भविष्यति। सहकारमन्त्रालयेन निर्गतस्य वक्तव्यस्य अनुसारं नूतना नीतिः देशे सहकारीणां सुदृढीकरणस्य केन्द्रस्य उद्देश्यस्य भागः अस्ति, आगामिदशकद्वयं यावत् अर्थात् २०२५-४५ यावत् भारतस्य सहकारी-आन्दोलने माइलस्टोन् सिद्धा भविष्यति। अमितशाहः अवदत् यत् अद्य राष्ट्रियसहकारनीतिः-२०२५ प्रारम्भः अभवत्। २००२ तमे वर्षे भारतसर्वकारेण सहकारीनीतिः प्रवर्तिता। तस्मिन् समये भाजपा-सर्वकारः आसीत्। अद्य च २०२५ तमे वर्षे द्वितीया सहकारीनीतिः भाजपा सर्वकारेण आनीता। सः अवदत् यत् भारतं, तस्य विकासं, भारतस्य विकासाय आवश्यकानि सर्वाणि कारकपदार्थानि च अवगत्य सर्वकारस्य दृष्टिः एव सहकारी क्षेत्रे महत्त्वं दातुं शक्नोति… यदि देशस्य अर्थव्यवस्थायाश्च मूलभूतैककं समृद्धं, नियोजितं, सन्तुष्टं च भवति तर्हि तत् आर्थिक प्रतिरूपं कदापि विफलं न भवितुम् अर्हति। शाहः सहकारीनीतिं निर्माय मनसि स्थापितं यत् नीतेः केन्द्रं जनाः, ग्रामाः, कृषिः, ग्राममहिलाः, दलिताः, आदिवासीः च भवेयुः इति। एकस्मिन् वाक्ये तस्य दृष्टिः अस्ति यत् सहकारीणां समृद्ध्या २०४७ तमवर्ष पर्यन्तं विकसित भारतस्य निर्माणं करणीयम्। अस्य मिशनं व्यावसायिकं, पारदर्शकं, तकनीकीं, उत्तरदायी च आर्थिक रूपेण स्वतन्त्रं सफलं च लघुसहकारी-एककानां विकासः अस्ति। प्रत्येकं ग्रामे न्यूनातिन्यूनम् एकां सहकारीसंस्थां भवतु इति लक्ष्यं कृत्वा अग्रे गच्छामः।
शाहः अवदत् यत् मोदीसर्वकारेण २०२७ तमे वर्षे भारतं विश्वस्य तृतीयं बृहत्तमं अर्थव्यवस्थां कर्तुं लक्ष्यं निर्धारितम् अस्ति तथा च मम विश्वासः अस्ति यत् वयं निश्चितरूपेण एतत् लक्ष्यं प्राप्नुमः। सर्वेषां सामूहिकतापूर्वकं विकासः करणीयः, सर्वेषां समानरूपेण विकासः करणीयः तथा च सर्वेषां विकासेन देशस्य विकासः करणीयः-एतादृशस्य आदर्शस्य निर्माणं भारतस्य भाजपायाश्च मूलविचारः अस्ति। अत एव मोदी जी सहकार मन्त्रालयस्य निर्माणं कृतवान्। सः अवदत् यत् विगत ४ वर्षेषु सहकारमन्त्रालयेन बहवः कार्याणि प्राप्तानि, परन्तु तस्य बृहत्तमा उपलब्धिः अस्ति यत् अद्य देशस्य लघुतमस्य सहकारी-एककस्य सदस्यः गर्वेण उत्तिष्ठति।. गृहमन्त्री उक्तवान् यत् चतुर्वर्षेभ्यः अन्तः ‘सहकारी क्षेत्रस्य’ ‘निगमक्षेत्रस्य’ समानाधिकारः प्राप्तः। एकदा अर्थव्यवस्थाविशेषज्ञाः सहकार्यं म्रियमाणक्षेत्रं इति घोषितवन्तः आसन्। अद्य ते एव जनाः वदन्ति यत् सहकार्यस्य अपि भविष्यम् अस्ति। परन्तु अहं सर्वेभ्यः वक्तुम् इच्छामि यत् न तु सहकार्यस्य अपि भविष्यम् अस्ति, सहकार्यं एव भविष्यम् अस्ति।
सः अवदत् यत् केवलं सहकारेण एव देशस्य १४० कोटिजनाः एकत्र आनयितुं देशस्य समानरूपेण विकासः कर्तुं क्षमता वर्तते। केवलं सहकार्यस्य एव क्षमता भवति यत् अनेके जनान् लघुपुञ्जेन सह संयोजयित्वा महतीं राजधानीं कृत्वा उद्यमं स्थापयितुं शक्नोति। सहकारीनीतिं निर्माय मनसि स्थापितं यत् नीतेः केन्द्रबिन्दुः व्यक्तिः… अस्माकं कृषकाः, दलिताः, महिलाः च भवेयुः।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    वार्ताहर:-कुलदीपमैन्दोला। कर्नाटकराज्ये स्थितं मत्तूरु-संस्कृतग्रामम् यत्र ग्रामवासिनः प्रायः सर्वे संस्कृत भाषायाम् एव नित्यजीवनं यापयन्ति, तत्र उत्तराखण्ड शासनस्य एकः विशिष्टः शैक्षिकशिष्टमण्डलं शैक्षिक भ्रमणार्थं समागतम्। भ्रमणमेतत् माननीयस्य उत्तराखण्ड-संस्कृत-शिक्षा मन्त्रिण: श्रीधनसिंहरावत-महोदयस्य नेतृत्वे सम्पन्नः। एते…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page