
नवदेहली। थाईलैण्ड्देशस्य संवैधानिकन्यायालयेन पीएम प्यातोङ्गथॉर्न् शिनावात्रा इत्यस्य पदात् निलम्बनं कृतम् अस्ति। सः कम्बोडिया-देशस्य नेता हुन् सेन् इत्यनेन सह दूरभाषेण वार्तालापं कृतवान् इति आरोपः अस्ति। अस्मिन् सम्भाषणे सः थाई-सेना नायकस्य आलोचनां कृतवान्। थाईलैण्ड्देशे एषः गम्भीरः विषयः इति मन्यते यतः तत्र सेनायाः प्रभावः बहु अस्ति। एतत् वार्तालापं लीक् कृत्वा देशे सर्वत्र क्रोधः प्रसृतः। न्यायालयेन ७-२ इति अन्तरेन पीएम पदात् निष्कासितम्। तस्याः विरुद्धं शिकायतया अन्वेषणं भविष्यति इति न्यायालयः अवदत्। यदि सा दोषी इति ज्ञायते तर्हि सा सदा पदात् निष्कासयितुं शक्यते। पीएम-महोदयेन तस्याः विरुद्धं नीति-उल्लङ्घनस्य प्रकरणं स्वीकृतम् अस्ति, अधुना सा यावत् अन्वेषणं न समाप्तं भवति तावत् प्रधान मन्त्रिरूपेण कार्यं कर्तुं न शक्नोति। यावत् अस्मिन् विषये अन्तिमनिर्णयः न भवति तावत् उपप्रधानमन्त्री फुमथम वेचायचाई सर्वकारं चालयिष्यति।
मित्रपक्षः गठबन्धनं त्यक्तवान्, अधुना सर्वकारः संकटग्रस्तः अस्ति-अस्य आह्वानस्य लीकेन सर्वकारे बहु दबावः उत्पन्नः अस्ति। एकः बृहत् दलः गठबन्धनं त्यक्तवान्, यस्य कारणेन गठ बन्धनस्य बहुमतं दुर्बलम् अभवत। पैटोङ्गटार्न् क्षमा याचनां कृतवती अस्ति, तस्याः टिप्पणीः केवलं विवादस्य समाधानार्थं एव आसन् इति च उक्तवती अस्ति पैटोङ्गटार्न् न्यायालयस्य प्रक्रियायाः आदरं करिष्यति, अनुसरणं च करिष्यति इति उक्तवती, परन्तु सा चिन्तिता इति अपि स्वीकृतवती। इदानीं भ्रष्टाचार योगः पैटोङ्गटार्न् इत्यस्याः अन्वेषणमपि कुर्वन् अस्ति, येन तस्याः पदात् निष्कासनस्य जोखिमः अधिकं वर्धितः अस्ति। इदानीं थाई-राजा स्वस्य मन्त्रिमण्डले परिवर्तनस्य अनुमोदनं कृतवान् अस्ति। नूतने फेरबदले केचन पुरातनमन्त्रिणः निष्कासिताः,नूतनाःजनाः अपि समाविष्टाः। एतस्मिन् समये पैटोङ्गटार्न् स्वं संस्कृतिमन्त्रीम् अकरोत। सा अवदत् यत् थाई संस्कृतिः विश्वव्यापीरूपेण मान्यतां प्राप्तुं कार्यं करिष्यतिकम्बोडिया-सैनिकस्य मृत्योः अनन्तरं तनावः वर्धितः थाईलैण्ड्-देशः, कम्बोडिया-देशः च विश्वस्य उत्तम-परिजन-देशेषु अन्यतमः इति मन्यते स्म। कतिपयवर्षपूर्वं यावत् उभयोः देशयोः नेतारः मन्यन्ते स्म यत् तेषां मैत्री कदापि न भङ्गं करिष्यति, यतः तेषां दीर्घसीमा अस्ति, तेषां कृते एकत्र अग्रे गन्तुं महत्त्वपूर्णम् अस्ति परन्तु अद्यतनकाले परिस्थितौ परिवर्तनं जातम्, तयोः मध्ये तनावः अपि बहु वर्धितः अस्ति। २८ दिनाङ्के सीमायां द्वयोः देशयोः सेनायाः मध्ये संघर्षः अभवत्, यस्मिन् कम्बोडियादेशस्य एकः सैनिकः मृतः। अत्रैव थाईलैण्ड्-कम्बोडिया-लाओस्-देशयोःसीमाः मिलन्ति। थाईलैण्ड्-देशः, कम्बोडिया-देशः च अस्य क्षेत्रस्य दावान् कुर्वन्ति।
थाईलैण्ड्-देशः कम्बोडिया-देशः च परस्परं प्रतिबन्धं कृतवन्तौ-सैनिकस्य मृत्योः क्रुद्धः कम्बोडिया देशस्य नेता हुन् सेन् अधिकसैनिकाः, शस्त्राणि च सीमां प्रति प्रेषयितुं आदेशं दत्तवान् । सः अवदत् यत् सः युद्धं न इच्छति, परन्तु आक्रमणं कृत्वा प्रतिक्रियां दातव्या भविष्यति इति। थाईलैण्ड् देशस्य प्रधानमन्त्री उत्तरं दत्तवान् यत् थाईलैण्ड्देशः एतादृशं किमपि धमकी न सहते इति। तदनन्तरं कम्बोडियादेशः अन्तर्राष्ट्रीयन्यायालये विवादं नेतुम् धमकीम्अयच्छत्, परन्तु थाईलैण्ड्देशः न्यायालयस्य अधिकारं न स्वीकुर्वन् इति वदन् अङ्गीकृतवान्। तदनन्तरं थाईलैण्ड्देशः कम्बोडियादेशस्य विद्युत्-अन्तर्जाल सेवां स्थगयितुं धमकीम् अयच्छत्, ततः कम्बोडिया देशेन थाई-टीवी-चलच्चित्रेषु प्रतिबन्धः कृतः, थाई-उत्पादानाम् आयाते च प्रतिबन्धः कृतः। थाईलैण्ड् देशः अपि कम्बोडियादेशं गच्छन्तः स्वकर्मचारिणः सीमां लङ्घयितुं निवारितवान्।
थाईलैण्ड्-कम्बोडिया-देशयोः ११८ वर्षीयः विवादः-१९०७ तमे वर्षे थाईलैण्ड्-कम्बोडिया-देशयोः मध्ये ८१७ कि.मी.दीर्घा सीमा कृता। तदा कम्बोडियादेशः प्रâान्स्-देशस्य अधीनः आसीत्। थाईलैण्ड्देशः सर्वदा अस्य विरोधं करोति स्म यतोहि नक्शे कम्बोडियादेशस्य भागत्वेन प्रेआह विहेर् इति ऐतिहासिकं मन्दिरं दर्शितम् आसीत्। अस्मिन् विषये द्वयोः देशयोः मध्ये विवादः अभवत्। १९५९ तमे वर्षे कम्बोडियादेशः अन्तर्राष्ट्रीय न्यायालये एतत् प्रकरणं नीत्वा १९६२ तमे वर्षे न्यायालयेन एतत् मन्दिरं कम्बोडियादेशस्य इति निर्णयः कृतः। थाईलैण्ड् देशः एतत् स्वीकृतवान् परन्तु परितः भूमि विषये विवादं निरन्तरं कृतवान्। २००८ तमे वर्षे यदा कम्बोडियादेशेन एतत् मन्दिरं यूनेस्को-विश्वविरासतां स्थले समावेशयितुं प्रयत्नः कृतः तदा अयं विवादः अधिकं वर्धितः । मन्दिरस्य मान्यताप्राप्तेः अनन्तरं द्वयोः देशयोः सेनायोः मध्ये पुनः संघर्षः आरब्धः, २०११ तमे वर्षे स्थितिः एतावत् दुर्गता अभवत् यत् सहस्राणि जनाः स्वगृहं त्यत्तäवा गन्तुं बाध्यन्ते। पश्चात् कम्बोडियादेशः पुनः न्यायालयस्य द्वारं ठोकितवान् तथा च न्यायालयः २०१३ तमे वर्षे स्वस्य पुरातन निर्णयं पुनः कृतवान् यत् मन्दिरं कम्बोडियादेशस्य अस्ति इति। परन्तु सीमाप्रकरणम् अधुना यावत् सम्पूर्णतया समाधानं न प्राप्तम् अस्ति अतः अद्यत्वे अपि देशद्वयस्य मध्ये तनावः वर्तते।