तिलकमहाविद्यालये इग्नू इत्यस्य अध्ययन केन्द्रं उद्घाटितम्

डा. गोविन्द द्विवेदी, औरेया। इन्दिरा गान्धी राष्ट्रीय मुक्त विश्वविद्यालय, नई दिल्ली द्वारा तिलक महाविद्यालये इग्नू अध्ययन केन्द्रं उद्घाटितं। १९ पाठ्यक्रम ण्इर्‍, ण्Eए, झ्उDEश्A, स्नातक (ऑनर्स) हिन्दी, आङ्ग्ल, संस्कृत, इतिहास, राजनीति विज्ञान, समाजशास्त्र, पीजी स्तरीय पाठ्यक्रम समाजशास्त्र, हिन्दी, आङ्ग्ल, इतिहास, राजनीति विज्ञान, वाणिज्य एम.कॉम. अध्ययनकेन्द्रे आरब्धाः सन्ति। इग्नौ क्षेत्रीय केन्द्र, लखनऊ अध्ययनकेन्द्रस्य उद्घाटनस्य विषये सूचनां दत्त्वा गूगल मीट् मार्गेण शैक्षणिक परामर्श दातृणां परिचयस्य, प्रवेशसम्बद्धानां नियमानाञ्च विस्तरेण चर्चां कृतवती। अस्मिन् अवसरे वरिष्ठ क्षेत्रीय निदेशक: डॉ. अनिल कुमार मिश्र:, उपनिदेशक: डॉ. रीना कुमारी, सहायक रजिस्ट्रार डॉ. निशिथ नगर, समन्वयक डॉ. राजेश कुमार यादव: एवं परामर्शदाता डॉ. अनुपम बिरला, डॉ. ममता पाण्डेय, डॉ. श्री प्रकाश यादव, डॉ. प्रमोद द्विवेदी, डॉ. अशोक द्वीवेदी, डॉ. हरिशंकर गोंड, डॉ. इग्नू क्षेत्रीय केन्द्र लखनऊ पक्षत: डॉ. सर्वजीत कुमार:, डॉ. योगेश कुमार साहू, डॉ. ऋचा सिंह उपस्थिता आसन।
डॉ. मिश्रः अवदत् यत् इग्नू इत्यनेन जुलाई २०२५ सत्रे प्रवेशप्रक्रिया आरब्धा अस्ति। इग्नौ छात्राणां कृते गुणवत्तापूर्णं उच्चशिक्षणं प्रदाति। डॉ. रीना कुमारी इग्नू-जालस्थलं दर्शयित्वा अवदत् यत् इग्नू-पाठ्यक्रमेषु प्रवेशार्थं ळउण्-DEँ घ्D निर्मातुं अनिवार्यम् अस्ति। Aँण् घ्D इत्यस्य साहाय्येन DEँ घ्D निर्मातव्यम् अस्ति। इग्नौ इत्यत्र प्रवेशार्थं छात्राः आधिकारिक जालस्थले गत्वा मुखपृष्ठे ताजाप्रवेशस्य लिज्र्ं क्लिक् कुर्वन्तु। तदनन्तरं डेबिट् कार्ड्/क्रेडिट् कार्ड् इत्यनेन शुल्कं ऑनलाइन-रूपेण दातुं शक्यते। प्रवेशप्रक्रियायां छात्रेण प्रविष्टं नाम अन्यविवरणं शैक्षिक दस्तावेजानां समानं भवेत्। इच्छुकाः अभ्यर्थिनः केवलं स्वस्य पञ्जीकृत-ईमेल-परिचयस्य उपयोगेन पोर्टल्-मध्ये प्रवेशं कुर्वन्तु, स्वस्य डेबिट्-कार्डेन/क्रेडिट्-कार्डेन च शुल्कं दातव्यम्। प्रधानाध्यापकः प्रो.रविकुमारः अवदत् यत् इग्नौ पाठ्यक्रमाः जनसामान्यस्य कृते सुलभाः भवेयुः, येन क्षेत्रस्य जनाः उच्चशिक्षां तस्मात् लाभं च प्राप्स्यन्ति। कार्यक्रमस्य अन्ते डॉ. निशिथनगरः सर्वेभ्यः धन्यवादं दत्तवान्।

  • editor

    Related Posts

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    लखनऊ/वार्ताहर:। उत्तर प्रदेशस्य मुख्यमंत्री योगी आदित्यनाथ: महाभागस्य अध्यक्षतायां मंत्रीपरिषदा निम्नलिखित महत्वपूर्ण निर्णया: क्रियतेस्म। आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिंक एक्सप्रेसवे।आगरा-लखनऊ एक्सप्रेसवे त: पूर्वांचल एक्सप्रेसवे पर्यन्तं लिज्र् एक्सप्रेसवे हेतवे प्रवेश…

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    अयोध्या। राष्ट्रीय स्वयंसेवक संघ (आरएसएस) सामाजिक सौहार्दं वर्धयितुं देशे सर्वत्र द्वारे द्वारे जनानां सम्पर्कं करिष्यति। तदर्थं संघस्य स्वयम्सेवकाः सामाजिकचिन्तायुक्त साहित्य युक्तैः जनानां सह द्वारे द्वारे सम्पर्कं स्थापयिष्यन्ति। अस्य उद्देश्यं समाजस्य…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    • By editor
    • July 3, 2025
    • 5 views
    मुख्यमंत्री महोदयस्य अध्यक्षतायां मन्त्रिपरिषदः महत्त्वपूर्णाः निर्णयाः

    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    • By editor
    • July 3, 2025
    • 5 views
    सामाजिक सौहार्दार्थं आरएसएस इति संस्था द्वारा द्वारं-द्वारं सम्पर्कं करिष्यति, स्वयं सेवकाः साहित्येन सह सम्पर्कं करिष्यन्ति

    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    • By editor
    • July 3, 2025
    • 5 views
    केरलप्रदेशे अटन्तं युद्धविमानं एफ ३५ बी इत्यस्य मरम्मतं कर्तुं न शक्यते स्म-अधुना तत् खण्डखण्डं कृत्वा पुनः ब्रिटेनदेशं प्रति नेतुम् सज्जता क्रियते

    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    • By editor
    • July 3, 2025
    • 4 views
    संसदस्य मानसूनसत्रं २१ जुलाई तः आरभ्यते इति राष्ट्रपतिः द्रौपदी मुर्मूः अनुमोदनं दत्तवान्

    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    • By editor
    • July 3, 2025
    • 6 views
    बीकेटीसी अध्यक्ष हेमंत द्विवेदी उत्तराखण्डस्य मुख्यमंत्री धामी महोदयेन सह मिलित्वा, यात्राव्यवस्थायाः विषये सूचनां दत्तवान्

    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    • By editor
    • July 3, 2025
    • 5 views
    यमुनोत्री राजमार्गः-यात्रायां मौसमः बाधकः अभवत्, मार्गः ३० मीटर यावत् पिहित:, सीएम उक्तवान्-यात्रीणां सुरक्षा प्राथमिकता अस्ति

    You cannot copy content of this page