डीजीसीए-प्रत्येकं उड्डयनात् पूर्वं बोइङ्ग् ७८७ इत्यस्य परीक्षणं अवश्यं करणीयः-ईंधनव्यवस्था, इञ्जिननियन्त्रणं, उड्डयनं च समीक्षिताः भविष्यन्ति

नवदेहली/वार्ताहर:। टाटा समूहस्य स्वामित्वे एयर इण्डिया इत्यस्य बेडेषु २६ बोइङ्ग् ७८७-८, ७ बोइङ्ग् ७८७-९ विमानाः सन्ति । नागरिक विमानन महानिदेशालयेन एयर इण्डिया इत्यनेन स्वस्य जेनएक्स इञ्जिनयुक्तेषु बोइङ्ग् ७८७-८, ७८७-९ विमानेषु तत्कालं प्रभावेण अतिरिक्तं अनुरक्षणकार्यं कर्तुं निर्देशः दत्तः। एतानि कार्याणि डीजीसीए इत्यस्य सम्बन्धित क्षेत्रीय कार्यालयैः सह समन्वयेन क्रियन्ते। एयर इण्डिया बोइङ्ग् ७८७-८ ड्रीमलाइनर् विमानं गुरुवासरे अपराह्णे अहमदाबादतः लण्डन्नगरं गच्छति स्म। उड्डयनस्य किञ्चित् कालानन्तरं विमानं दुर्घटितम् अभवत्। विमाने कुलम् २४२ जनाः आसन्, येषु एकः एव व्यक्तिः जीवितः। प्रत्येकं उड्डयनात् पूर्वं एतानि परीक्षणानि आवश्यकानि सन्ति-ईंधन व्यवस्था परीक्षणम् अर्थात् ईंधन सम्बद्धाः मापदण्डाः सम्यक् सन्ति वा न वा इति। केबिनं प्रति वायुः प्रदातुं शक्नुवन्त्याः प्रणाल्याः परीक्षणम्। इञ्जिननियन्त्रण व्यवस्थायाः निरीक्षणं। इञ्जिनस्य इन्धनस्य आपूर्तिं तैलव्यवस्थां च परीक्ष्य। विमानस्य चक्राणि ब्रेकं च नियन्त्रयति इति जलप्रणाल्याः परीक्षणम्। गति, भारः इत्यादीनां उड्डयन दत्तांशस्य पुनः समीक्षा। तत्र नूतनं विमान नियन्त्रण परीक्षा भविष्यति, यत् प्रत्येकं विराम स्थाने भविष्यति। आगामिषु २ सप्ताहेषु शक्तिपरीक्षणं (इञ्जिनस्य सामर्थ्यस्य जाँचः) अनिवार्यम् अस्ति। विगत १५ दिवसेषु एतेषु विमानेषु पुनः पुनः ये दोषाः अभवन् तेषां अन्वेषणं न सम्पन्नं विना कोऽपि अनुरक्षणं स्थगितम् न भविष्यति।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 11 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 8 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 10 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 5 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 8 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 8 views

    You cannot copy content of this page