
नवदेहली/वार्ताहर:। टाटा समूहस्य स्वामित्वे एयर इण्डिया इत्यस्य बेडेषु २६ बोइङ्ग् ७८७-८, ७ बोइङ्ग् ७८७-९ विमानाः सन्ति । नागरिक विमानन महानिदेशालयेन एयर इण्डिया इत्यनेन स्वस्य जेनएक्स इञ्जिनयुक्तेषु बोइङ्ग् ७८७-८, ७८७-९ विमानेषु तत्कालं प्रभावेण अतिरिक्तं अनुरक्षणकार्यं कर्तुं निर्देशः दत्तः। एतानि कार्याणि डीजीसीए इत्यस्य सम्बन्धित क्षेत्रीय कार्यालयैः सह समन्वयेन क्रियन्ते। एयर इण्डिया बोइङ्ग् ७८७-८ ड्रीमलाइनर् विमानं गुरुवासरे अपराह्णे अहमदाबादतः लण्डन्नगरं गच्छति स्म। उड्डयनस्य किञ्चित् कालानन्तरं विमानं दुर्घटितम् अभवत्। विमाने कुलम् २४२ जनाः आसन्, येषु एकः एव व्यक्तिः जीवितः। प्रत्येकं उड्डयनात् पूर्वं एतानि परीक्षणानि आवश्यकानि सन्ति-ईंधन व्यवस्था परीक्षणम् अर्थात् ईंधन सम्बद्धाः मापदण्डाः सम्यक् सन्ति वा न वा इति। केबिनं प्रति वायुः प्रदातुं शक्नुवन्त्याः प्रणाल्याः परीक्षणम्। इञ्जिननियन्त्रण व्यवस्थायाः निरीक्षणं। इञ्जिनस्य इन्धनस्य आपूर्तिं तैलव्यवस्थां च परीक्ष्य। विमानस्य चक्राणि ब्रेकं च नियन्त्रयति इति जलप्रणाल्याः परीक्षणम्। गति, भारः इत्यादीनां उड्डयन दत्तांशस्य पुनः समीक्षा। तत्र नूतनं विमान नियन्त्रण परीक्षा भविष्यति, यत् प्रत्येकं विराम स्थाने भविष्यति। आगामिषु २ सप्ताहेषु शक्तिपरीक्षणं (इञ्जिनस्य सामर्थ्यस्य जाँचः) अनिवार्यम् अस्ति। विगत १५ दिवसेषु एतेषु विमानेषु पुनः पुनः ये दोषाः अभवन् तेषां अन्वेषणं न सम्पन्नं विना कोऽपि अनुरक्षणं स्थगितम् न भविष्यति।