
नवदेहली। रविवासरे मदुरैनगरे दलकार्यकर्तृणां जनसमूहं सम्बोधयन् केन्द्रीयगृहमन्त्री अमितशाहः २०२६ तमे वर्षे तमिलनाडुविधानसभानिर्वाचनात् पूर्वं पूर्णगामिना गन्तुं प्रबलं आह्वानं कृतवान्। राज्यं महत्त्वपूर्णं युद्धक्षेत्रं इति प्रक्षेप्य शाहः घोषितवान् यत् सत्ताधारी डीएमके-सङ्घस्य दिवसाः सङ्ख्याताः सन्ति, दक्षिणराज्ये भाजपा-एआईएडीएमके-नेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनम् (एनडीए) सत्तां प्राप्स्यति इति। शाहः अवदत् यत् एषा सभा परिवर्तनं आनेतुं गच्छति – डीएमके-सर्वकारस्य अन्तः। वामदुरै इति नगरम् अस्ति यत् अनेकेषां परिवर्तनानां संकेतं ददाति… अहं यत्र यत्र अस्मि तत्र तत्र तमिलनाडुभाषां सर्वदा शृणोमि इति शाहः अवदत्। तस्य वचनं राष्ट्रियपूर्वानुभवानाम् भारेन सह आगच्छति इति सः अवदत्। शाहः अवदत् यत् २०२४ तमे वर्षे यदा मोदी तृतीयवारं दिल्लीनगरे सत्तां प्राप्तवान् तदा वयं अपि पूर्णबलेन ओडिशानगरे सत्तां प्राप्तवन्तः। २०२५ तमे वर्षे दिल्लीनगरे आपपक्षस्य पराजयः अभवत्, ततः भाजपासर्वकारस्य निर्माणं जातम् । तथैव २०२६ तमे वर्षे तमिलनाडुदेशे भाजपा सर्वकारं निर्मातुम् गच्छति। मुख्यमन्त्री एम के स्टालिन इत्यस्य उपरि प्रत्यक्षं खननं कृत्वा शाहः अवदत् यत्, ‘अत्र सीएमः वदति यत् अमितशाहः डीएमके-पक्षं पराजयितुं न शक्नोति। आम्, प्रयतस्व – परन्तु राज्यस्य जनाः भवन्तं पराजयिष्यन्ति। ‘मम दीर्घराजनैतिकजीवने, तथा च यथा अहं जनानां नाडीं ज्ञातुं समर्थः अस्मि तथा अहं वदामि यत् तमिलनाडुदेशस्य जनाः आगामिनिर्वाचने डीएमके-पक्षं पराजयितुं प्रतीक्षन्ते। ‘अहं तमिलनाडुदेशे मम भाजपा कार्यकर्तृभ्यः क्षमायाचनां करोमि यतः अहं भारतस्य महान् भाषासु अन्यतमा तमिलभाषायां तेषां समीपे वक्तुं न शक्नोमि’इति उक्तवान्,प्रेक्षकाणांच्गरजन्ती तालीवादनं च प्राप्तवान्।केन्द्रीयमन्त्री२एप्रिल-दिनाङ्के पहलगाम-आतज्र्-आक्रमणस्य प्रतिक्रिया रूपेण भारतेन कृतस्य सैन्य-कार्यक्रमस्य अपि उल्लेखं कृतवान्। प्रधानमन्त्री नरेन्द्र-मोदी-महोदयस्य मार्गदर्शनेन ऑपरेशन-सिन्दूर-माध्यमेन वयं तेषां भूमौ आतज्र्वादस्य समुचितं उत्तरं दत्तवन्तः’ इति सः अवदत् सः अवदत् यत् वयं पाकिस्तानस्य आतज्र्वादिनः अन्तः १०० किलोमीटर् यावत् प्रविश्य आक्रमणं कृतवन्तः। अन्येषां सर्वेषां क्षेत्राणां इव मोदीसर्वकारेण देशस्य सिद्धा अस्ति’ इति।