ट्रम्पः विभाजनस्य अग्निं प्रवर्धयति इति ज़ोह्रान् ममदानी स्पष्टतया अवदत्-अहं मम कार्यं न स्थगयिष्यामि

नवदेहली। न्यूयोर्कस्य भारतीयमूलस्य मेयरपदस्य उम्मीदवारः ज़ोहरान् ममदानी अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पं प्रति प्रतिक्रियाम् अददात्। ट्रम्पः तं निर्वासयितुं धमकीम् अयच्छत्। अधुना ममदानी राष्ट्रपतिं निराशं कृतवान्। ममदानी ट्रम्पः जनान् विभजति, श्रमिकवर्गस्य अमेरिकन जनानाम् साहाय्यार्थं स्वस्य असफलतायाः ध्यानं विचलितुं व्यक्तिगत-आक्रमणानां उपयोगं करोति इति आरोपं कृतवान्। इत्यत्र प्रकाशितस्य एकस्मिन् भिडियायां ममदानी पश्चात्तापं न कर्तुं प्रतिज्ञां कृतवान्, असहमतिं दमनार्थं रिपब्लिकनपक्षस्य प्रयत्नस्य विरुद्धं युद्धं निरन्तरं करिष्यति इति च अवदत्। ममदानी न्यूयोर्कनगरे एकस्याः सभायाः समये अवदत् यत् कालः डोनाल्ड ट्रम्पः मम गृहीतव्यः इति अवदत्। सः अवदत् यत् अहं निर्वासितः भवेयम्। सः अवदत् यत् अहं नागरिकतायाः वंचितः भवेयम्। सः एतानि वचनानि न केवलं अहं कोऽस्मि इति कारणेन वदति-सम्भाव्यः प्रथमः आप्रवासी मेयरः, प्रथमः मुस्लिमः, अस्य नगरस्य प्रथमः दक्षिण एशियाई मेयरः च-अपितु अहं यस्य कृते युद्धं करोमि तस्मात् ध्यानं विचलितुं इच्छति इति कारणतः अपि। अहं कार्यरतानाम् जनानां कृते युद्धं करोमि। ममदानी इत्यनेन दावितं यत् ट्रम्पः तस्य उपरि आक्रमणं करोति यत् सः विधेयकस्य विषये वादविवादं न करोति, यत् स्वास्थ्य सेवायाः उपलब्धिः न्यूनीक रिष्यति, अधिकाः जनाः क्षुधार्ताः भविष्यन्ति इति सः तर्कयति। न्यूयॉर्क नगरस्य संघीय प्रवासाधिकारिभिः सह सहकार्यं सीमितं कर्तुं प्रतिज्ञां कृत्वा ट्रम्पः ममदानीं गृहीतुं धमकीम् अददात् इति एकदिनानन्तरं तस्य टिप्पणी अभवत्। खैर, तर्हि अस्माभिः तं गृहीतव्यं भविष्यति’ इति ट्रम्पः फ्लोरिडा-नगरस्य निरोधकेन्द्रस्य भ्रमणकाले ममदानी इत्यस्य घ्ण्E इत्यस्य सहायतां न कर्तुं प्रतिज्ञां उल्लेख्य अवदत्। वयं राष्ट्रस्य पक्षतः तं बहु सावधानीपूर्वकं पश्यामः।

  • editor

    Related Posts

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    लखनऊ/वार्ताहर:। भारतीयसंस्कृतौ गुरुशिष्ययोः सम्बन्धः आदर्शः इति मन्यते। गुरुकुलस्य परम्परायां गुरुशिष्ययोः परस्परं प्रति विश्वासः, आदरः, समर्पणं च अस्य सम्बन्धस्य आधारः अभवत्। एषः सम्बन्धः केवलं शिक्षायां ज्ञाने च सीमितः नासीत्, अपितु शिष्यस्य…

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    देहरादून/वार्ताहर:। शनिवासरे प्रथमः समूहः उत्तराखण्डात् कैलाशमान सरोवर यात्रायाः कृते प्रस्थितवान्। मुख्यमन्त्री पुष्करसिंहधामीः तनकपुर पर्यटन विश्राम गृहात् प्रथम समूहस्य ध्वजप्रहारं कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री तीर्थयात्रिकाणां परम्परागत रूपेण स्वागतं कृत्वा उत्तराखण्डस्य सांस्कृतिक…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    • By editor
    • July 5, 2025
    • 4 views
    गोरक्षपीठः गुरुशिष्ययोः आदर्शसम्बन्धस्य उदाहरणमस्ति

    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    • By editor
    • July 5, 2025
    • 4 views
    प्रथमः समूहः कैलाशमानसरोवरयात्रायाः कृते प्रस्थानम् करोति, समूहे ३२ पुरुषाः १३ महिलाः च आसन्- मुख्यमंत्री धामी महोदयेन यात्रिणां कृते ध्वजं प्रादर्शयत्

    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    • By editor
    • July 5, 2025
    • 4 views
    जामइत्यस्य निवृत्त्यर्थं ठोसव्यवस्था भवेयुः

    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    • By editor
    • July 5, 2025
    • 3 views
    धर्मनिरपेक्षसमाजवादीनां मध्ये राजनैतिकपङ्क्तिः

    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    • By editor
    • July 5, 2025
    • 4 views
    भारतं चीनं च लिथियम इत्यस्य ‘दौडं’सम्मुखीभवति, अर्जेन्टिना सामरिकं युद्धक्षेत्रं भवति

    ठाकरे भ्रातरः स्वस्य ‘संयोग’ कृते भाषायाः नामधेयेन महाराष्ट्रे समाजस्य विभाजनं कृतवन्तः

    • By editor
    • July 5, 2025
    • 5 views

    You cannot copy content of this page