
प्रयागराज:। वार्ताहर:। प्रयागराजस्थे उत्तरप्रदेश शिक्षा सेवा चयन आयोग कार्यालयस्य सम्मुखे मंगलवासरे टीजीटी-पीजीटी-नियुक्तिविषये छात्राः प्रदर्शनं कृतवन्तः। छात्राःआयोगाय ८बिन्दुयुक्तंज्ञापनपत्रं प्रदत्तवन्तः। २०२२ तमे वर्षे जारीविज्ञापनस्य अनुसारं गैरसरकारी माध्यमिक विद्यालयेषु ४१६३ पदानाम् नियुक्तिः कर्तव्या अस्ति। एतेषु प्रशिक्षित स्नातक शिक्षकाणां ३५३९ पदाः, ६२४ व्याख्याताः च सन्ति।पीजीटी परीक्षात्रिवारं टीजीटी परीक्षा च द्विवारं स्थगिता अस्ति। टीजीटी परीक्षा २१, २२ जुलै दिनाङ्के प्रस्ताविता अस्ति।पीजीटी परीक्षायाः नूतना तिथिः अद्यापि न घोषिता। आयोगः तेषां भविष्येन सह क्रीडति इति विरोधं कुर्वन्तः छात्राः आरोपयन्ति। एकः छात्रः अवदत् यत् ते वर्षद्वयात् परीक्षायाः सज्जतां कुर्वन्ति। आयोगः न किमपि निश्चित तिथिं ददाति न च नूतनानि भर्तीनि विमोचयति। यदि तेषां आग्रहाः न पूर्यन्ते तर्हि आन्दोलनं तीव्रं करिष्यन्ति इति छात्राः चेतावनीम् अददुः। यत् परीक्षायाः तिथिं निर्धारयितुं नूतनानां नियुक्तीनां विज्ञापनं शीघ्रमेव विमोचयितुं च।