जिलास्तरीयसंस्कृतप्रतिभान्वेषण-प्रतियोगिताया: आयोजनं कृतम्

आचार्यदीनदयालशुक्ल: /कानपुरम्। उत्तरप्रदेश सर्वकारस्य भाषाविभागस्य अन्तर्गतं उत्तरप्रदेश संस्कृत संस्थान, लखनऊ, जालौनमण्डले २३ जुलाई बुधवासरे संस्कृत प्रतिभाखोज प्रतियोगिता २०२५ आयोजिता।
श्रीआदर्शसंस्कृतमहाविद्यालय: उरई इत्यत्र आयोजिते आयोजने माध्यमिक संस्कृत बोर्डउत्तर प्रदेशतः कक्ष्या ०६ तः १२ पर्यन्तं ९० तः अधिकाः प्रतिभागिनः संस्कृत गीतस्य संस्कृत सामान्य ज्ञान प्रतियोगितायाः (बाल वर्गस्य) च उपस्थिताः भूत्वा भागं गृहीतवन्तः। प्रथम, द्वितीय, तृतीय, ०३-०३ सान्त्वना पदं प्राप्तवन्तः विजेतारः कवचैः प्रमाणपत्रैः च सम्मानिताः। अन्येषां प्रतिभागिनां प्रमाणपत्रैः सम्मानितः। कार्यक्रमस्य अध्यक्षत्वेन आदरणीय कालपीनगर विधायक: श्री विनोद चतुर्वेदीवर्य: एवं मुख्यातिथि: प्राचार्य डीएवी कॉलेज प्रो. राजेश चन्द्र पाण्डेय आसीत्। आदरणीयः विधायकः चतुर्वेदीजी इत्यनेनउक्तं यत् मण्डले संस्कृत प्रतियोगितायां सर्वेभ्यः बोर्डेभ्यः एतावता बहुसंख्याकाः छात्राः भागं गृह्णन्ति इति दृष्ट्वा अवश्यमेव आनन्दस्य विषयः अस्ति। एषः ऐतिहासिकः क्षणः अस्ति। मण्डले अपि एतादृशाः संस्कृतस्पर्धाः निरन्तररूपेण आयोजिताः भवेयुः। सः अवदत् यत् ये मण्डले प्रथमद्वितीयस्थानं प्राप्नुयुः ते झाँसीविभागप्रतियोगितायां भागं गृह्णन्ति। वयं मण्डलस्य विजेतानां छात्राणां कृते विभागीयस्तरस्य सज्जतायै आवश्यकानां संसाधनानाम् कृते पूर्णं समर्थनं करिष्यामः। प्राध्यापकः पाण्डेयः अवदत् यत् एषः संस्कृतस्य युगः अस्ति। प्रतियोगिता द्वारा संस्थासु गौरवम् आनयन्तः नूतनाः छात्राः सज्जीकृताः सन्ति। लखनऊ नगरस्य संस्थायाः कृते अयं अतीव प्रशंसनीयः कार्यः अस्ति। संस्थाद्वारा नामाज्र्तिः जिलासमन्वयकः ओरायस्य डी.वी.महाविद्यालयस्य प्राध्यापकः डॉ. सर्वेश शाण्डिल्यः अवदत् यत् संस्कृतगीत प्रतियोगितायां प्रथम स्थानं आनन्दी बाई हर्षे बालिका विद्यामन्दिरस्य जलौनस्य छात्रा प्रज्ञा प्रजापतिः, द्वितीयं स्थानं श्री आदर्श संस्कृत महाविद्यालयस्य छात्रः वंशपाण्डेयः तृतीय स्थानं च प्राप्तवान् स्थानं व्यासक्षेत्र संस्कृत महा विद्यालयस्य छात्रेन मयङ्केन सुरक्षितम्। वैष्णवी, राघव, नव शर्मा द्वारा त्रीणि सान्त्वना पुरस्काराः प्राप्ताः।
संस्कृत सामान्य ज्ञान प्रतियोगितायां (बालवर्गे) आनन्दी बाई हर्षे बालिका विद्यामन्दिर, जालौन् इत्यस्य छात्रा अनुप्रिया लिटोरिया प्रथम पुरस्कारं प्राप्तवती, आदर्श संस्कृतमहाविद्यालयस्य छात्रा आयुषपाण्डेयः द्वितीयं पुरस्कारं प्राप्तवान्, तृतीयं पुरस्कारं लवेलेशतिवारीं प्राप्तवान्। त्रयः सान्त्वना पुरस्काराः चौधरी शासकीय इण्टर कॉलेज ससैद नगरस्य छात्रा गौरीगौतम, गजेन्द्रसिंह इण्टर कॉलेज बबई इत्यस्य कीर्ति दीक्षित एवं पीएम श्री मुमताज टइण्टर कॉलेज कदौरा इत्यस्य छात्रा श्रीवर्मा प्राप्तवान्। निर्णायकत्वेन जिल्लाया: प्रख्यातविद्वान् डॉ. शालिग्राम शास्त्री, डॉ. शिवसम्पत् द्विवेदी, बांदात: श्रीवामदेव संस्कृत महाविद्यालयस्य प्राध्यापकः डॉ. रत्नेशत्रिवेदी, डॉ. शगुफ्ता मिर्जा, श्रीरामलखन पाठकादय: उपस्थितासन्। आयोजक संस्थायाः प्राचार्यः श्री आदर्श संस्कृत महाविद्यालयः रामनगर , ओरायः मुख्यातिथिः निर्णायकः शिक्षकाः अभिभावकाः छात्राः च आभारं प्रकटितवान्। अवसरेऽस्मिन् श्रीलक्ष्मी नारायण द्विवेदी, प्रतिक्षा पाठक:, वन्दनासिंह, श्रीरामवर्मा, दीपागुप्ता, मोहित मिश्रा आदि शिक्षकाः एवं अभिभावका: उपस्थिताः आसन्।

  • editor

    Related Posts

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    अभय शुक्ल/लखनऊ। मुख्यमन्त्रीयोगी आदित्य नाथः राज्यस्य सर्वतोमुखी विकासाय आरब्धस्य मण्डल-वार-जनप्रतिनिधि संवाद-श्रृङ्खलायाः अन्तर्गतं अद्य स्व-आधिकारिक-निवास स्थाने आहूतायां उच्चस्तरीय सभायां झाँसी-चित्रकूट धाम मण्डलस्य जनप्रतिनिधिभिः सह विकासकार्यस्य प्रगतेः समीक्षां कृतवान्। अस्मिन् अवसरे सः…

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    नवदेहली। मुख्यमन्त्री योगी आदित्यनाथः अद्य स्वस्य आधिकारिक निवासस्थाने कानपुर मण्डलस्य जनप्रतिनिधिभिः सह विशेषसंवादसभां कृतवान्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् लोकनिर्माण विभागेन सम्बन्धित जनप्रतिनिधिभिः सह परामर्शं कृत्वा प्रस्तावितानां कार्याणां प्राथमिकता निर्णयेन…

    Leave a Reply

    Your email address will not be published. Required fields are marked *

    You Missed

    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    • By editor
    • July 28, 2025
    • 17 views
    बुण्देलखण्डक्षेत्रस्य विकासः सर्वकारस्य सर्वोच्चप्राथमिकता-योगी

    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    • By editor
    • July 28, 2025
    • 10 views
    उत्तरप्रदेशस्य स्थायि-सन्तुलित-विकासे कानपुर-मण्डलस्य भूमिका अतीव महत्त्वपूर्णा अस्ति- मुख्यमन्त्री

    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    • By editor
    • July 28, 2025
    • 10 views
    उत्तराखण्डे संस्कृतविकासाय संस्कृतशिक्षामन्त्रिणा शिष्टमण्डलै: सह मत्तुरुग्रामस्य कृतं दर्शनं

    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    • By editor
    • July 28, 2025
    • 10 views
    सीएम धामी सावन सोमवासरे राज्यस्य जनानां कृते शुभकामनाम् अयच्छत्, सः स्वपत्न्या गीता इत्यनया सह पूजां कृतवान्

    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    • By editor
    • July 28, 2025
    • 9 views
    तीर्थस्थलेषु आकस्मिकं ‘भगदड़ं’स्पष्टानि उत्तराणि आग्रहयन्तः प्रबन्धनस्य भूमिकायाः विषये ज्वलन्तः प्रश्नाः उत्पद्यन्ते

    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    • By editor
    • July 28, 2025
    • 8 views
    उत्तरप्रदेशसंस्कृतसंस्थाने संस्कृत-संभाषण-कक्षयो: समापनसत्रम्

    You cannot copy content of this page