
प्रयागराज:। वार्ताहर:। जिला दण्डाधिकारी रविन्द्र कुमार मान्धद जिला दण्डाधिकारी रविन्द्र कुमार मान्धद बुधवासरे सरोजनीनायडुबालचिकित्सालये आकस्मिक निरीक्षणं कृतम्। एसी-कूलर-योः दोषः, अत्र मलिनता च इति विषये सः प्रबलं अप्रसन्नतां प्रकटितवान्। यदा डीएम चिकित्सालयं प्राप्तवान् तदा सः तत्र श्वानान् सुप्तान् दृष्टवान्। सः जूनमासस्य १५ दिनाज्र्पर्यन्तं सर्वाणि एसी-कूलर-इत्येतयोः मरम्मतं कृत्वा सम्पूर्णे चिकित्सालये नूतनानि सीसीटीवी-कैमराणि स्थापयितुं निर्देशं दत्तवान्। एकस्मिन् शय्यायां बालकद्वयं शयनं कृत्वा अपि सः अप्रसन्नतां प्रकटितवान् तथा च चिकित्सा महाविद्यालयस्य प्राचार्यं डॉ. वत्साला मिश्रं चिकित्सालयस्य परिसरे नवनिर्मितं भवनं यथाशीघ्रं आरभ्यत इति निर्देशं दत्तवान्। डीएम-निरीक्षणस्य कारणेन चिकित्सालये अराजकता अभवत्। निरीक्षण काले डीएम इत्यनेन चिकित्सालयस्य गलियारेषु कूलरं स्थापयितुं निर्देशः दत्तः। सः अवदत् यत् ओपीडी-संस्थायां आगच्छन्तः रोगिणः किमपि प्रकारस्य समस्यायाः सामना न कुर्वन्तु। चिकित्सालयस्य क्षतिग्रस्तभित्तिं तत्क्षणमेव मरम्मतं कृत्वा चिकित्सालये सुरक्षारक्षकाणां संख्यां वर्धयितुं च निर्देशं दत्तवान्। तदनन्तरं डीएम जिलामहिलाचिकित्सालये (डफरिन्) अपि गतवती। अत्र व्यवस्थाः क्रमेण प्राप्य सन्तुष्टिं प्रकटितवान्। सः एसआरएन, कोल्विन्, बेली च अस्पतालानां मुख्याधीक्षकाणां विभागप्रमुखानाञ्च पत्रं निर्गतवान् तथा च तान् डफरिन्-नगरम् आगत्य तत्रत्याः प्रणाल्याः शिक्षणं कृत्वा स्वचिकित्सालयेषु अपि एतादृशीः प्रणाल्याः कार्यान्वितुं निर्देशं दत्तवान्।