
नवदेहली। भारतस्य विदेशमन्त्री जयशंकरः गुरुवासरे मास्कोनगरे रूसस्य विदेशमन्त्री सर्गेई लावरोव इत्यनेन सह मिलितवान्। तदनन्तरं सः संयुक्ते पत्रकार सम्मेलने अवदत् यत् भारतं रूसीतैलस्य बृहत्तमः क्रेता नास्ति, किन्तु चीनदेशः अस्ति। जयशंकरः अपि अवदत्-‘रूसदेशात् एल एनजी (प्राकृतिक वायुः) क्रयणे यूरोपीय सङ्घः अग्रणी अस्ति।’ तस्मिन् एव काले केचन दक्षिण देशाः अपि २०२२ तमस्य वर्षस्य अनन्तरं रूसदेशेन सह व्यापारं वर्धयितुं भारतात् अग्रे सन्ति तथापि भारते उच्चशुल्कं बोधात् परम् अस्ति।’ जयशज्र्रः रूसस्य राष्ट्रपतिः पुटिन् इत्यनेन सह अपि मिलितवान् ।
अमेरिकीराष्ट्रपतिः ट्रम्पः रूसी तैल क्रयणार्थं भारते अतिरिक्तं २५ प्रतिशतं शुल्कं आरोपितवान् यत् अगस्त मासस्य २७ दिनाज्रत् आरभ्य प्रवर्तते।ट्रम्पः कथयति यत् भारतस्य तैलक्रयणेन रूसस्य युक्रेनयुद्धे युद्धे सहायता भवति। उभौ देशौ व्यापारघातस्य न्यूनीकरणे अपि कार्यं करिष्यतः। जयशज्र्रः भारतस्य आवश्यकतायाः आधारेण रूसीतैलस्य क्रयणं न्याय्यं कृतवान्। सः अवदत् यत् द्वितीय विश्व युद्धस्य अनन्तरं भारतस्य रूसस्य च सम्बन्धः विश्वस्य स्थिरतम सम्बन्धेषु अन्यतमः अभवत्। व्यापारस्य सन्तुलनार्थं भारतात् रूसदेशं प्रति कृषि-औषध-वस्त्र-आयातं वर्धयितुं देशद्वयं सहमतिः अभवत् । जयशंकरः अवदत् यत् भारतं रूसं च व्यापारे अशुल्क समस्यानां दूरीकरणाय, नियामकसमस्यानां निराकरणाय च शीघ्रमेव कार्यं करिष्यति। अनेन भारतस्य आयातस्य वृद्धिः भविष्यति, व्यापार घातस्य न्यूनीकरणं च भविष्यति। भारतं रूसी तैल क्रयणे ५ प्रतिशतं छूटं प्राप्नोति रूसी कूटनीतिज्ञः रोमन बाबुस्किन् एकदिनपूर्वं अर्थात् बुधवासरे उक्तवान् आसीत् यत् रूसी कच्चे तैलस्य विकल्पः नास्ति, यतः एतत् अतीव सस्तो अस्ति। सः उक्तवान् आसीत्-भारतं रूसी कच्चे तैले प्रायः ५ प्रतिशतं छूटं प्राप्नोति। भारतं अवगच्छति यत् तैलस्य आपूर्तिं परिवर्तयितुं कोऽपि विकल्पः नास्ति, यतः तस्मात् महत् लाभं प्राप्नोति। भारते अमेरिकायाः दबावः अपि रूसदेशः गलतः इति उक्तवान्।
चीनदेशस्य पश्चात् रूसीतैलस्य बृहत्तमः क्रेता भारतः अस्ति। युक्रेनयुद्धात् पूर्वं भारतदेशः रूसदेशात् केवलं ०.२ प्रतिशतं (प्रतिदिनं ६८ सहस्रं बैरल्) तैलस्य आयातं करोति स्म। २०२३ तमस्य वर्षस्य मे-मासपर्यन्तं ४५ प्रतिशतं (प्रतिदिनं २० लक्षं बैरल्) यावत् वर्धितम्, २०२५ तमे वर्षे जनवरीतः जुलैमासपर्यन्तं भारतं प्रतिदिनं रूसदेशात् १७.८ लक्षं बैरल् तैलं क्रीणाति विगतवर्षद्वयात् भारतं प्रतिवर्षं १३० अरब डॉलर (११.३३ लक्षकोटिरूप्यकाणि) अधिकं मूल्यस्य रूसीतैलं क्रीणाति। भारतं रूसदेशात् तैलं क्रयणं निरन्तरं करिष्यति बाबुष्किन् उक्तवान्- भारतस्य कृते एषा आव्हानात्मका स्थितिः, परन्तु भारतेन सह अस्माकं सम्बन्धे अस्माकं विश्वासः अस्ति। बाह्यदबावस्य अभावेऽपि भारतं रूसदेशात् तैलं क्रीणाति इति वयं विश्वसामः। सः अपि अवदत् यत् यदि भारतीयवस्तूनि अमेरिकीविपण्यं गन्तुं न शक्नुवन्ति तर्हि ते रूसदेशं गन्तुं शक्नुवन्ति रूसीसेनायां कार्यरतानाम् भारतीयानां विषयः अपि उत्थापितः जयशज्र्रः सर्गेई लावरोव इत्यनेन सह मिलित्वा रूसीसेनायां कार्यरतानाम् भारतीयानां विषयं उत्थापितवान्। सः अवदत् यत् बहवः भारतीयाः मुक्ताः अभवन्, परन्तु एतादृशाः केचन प्रकरणाः अद्यापि अवशिष्टाः सन्ति। जयशज्र्रः युक्रेन, पश्चिम एशिया, अफगानिस्तान इत्यादीनां विषयेषु चर्चां कृतवान्। भारतेन शान्तिं कृते संवादस्य कूटनीतिस्य च उपरि बलं दत्तम् ।रूसदेशः कथयति यत् तस्य कच्चे तैलस्य विकल्पः नास्ति यतः एतत् अतीव सस्तो अस्त्।ि रूसस्य वरिष्ठः राजनयिकः रोमन बाबुश्किन् अद्य अर्थात् २० अगस्त दिनाङ्के एतत् अवदत् सः अवदत्- भारतं रूसी कच्चे तैले प्रायः ५ प्रतिशतं छूटं प्राप्नोति। भारतं अवगच्छति यत् तैलस्य आपूर्तिं परिवर्तयितुं विकल्पः नास्ति यतोहि तस्मात् महत् लाभं प्राप्नोति। भारते अमेरिकायाः दबावः अपि रूसदेशः गलतः इति उक्तवान्।