
नवदेहली। लोकसभानिर्वाचनगणनायाः एकदिनपूर्वं सोमवासरे निर्वाचनआयोगेन पत्रकारसम्मेलनं कृतम्। मुख्यनिर्वाचनआयुक्तः (सीईसी) राजीवकुमारः काङ्ग्रेसनेता जयरामरमेशस्य आरोपानाम् उत्तरं दत्त्वा अवदत् – हकीम लुकमानस्य अपि संदेहस्य समाधानं नास्ति। काङ्ग्रेसनेता शनिवासरे उक्तवान् आसीत् – शाहः १५० संग्राहकानाम् धमकीम् अयच्छत्। सीईसी सामाजिक माध्यमेषु ट्रोलिंग् इत्यत्र अवदत् – वयं लापता सज्जनाः इति उच्यन्ते स्म, परन्तु अस्मिन् काले देशे मतदानस्य विश्वविक्रमः निर्मितः। एतत् अस्माकं लोकतन्त्रस्य बलम् अस्ति प्रथमवारं निर्वाचनोत्तरहिंसां निवारयितुं संवेदनशीलस्थानेषु अर्धसैनिकबलानाम् स्थापनस्य निर्णयः कृतः अस्ति। एतानि बलानि आन्ध्रप्रदेश-पश्चिमबङ्गादिषु स्थानेषु निर्वाचनोत्तर हिंसां स्थगयिष्यन्ति। लोकसभानिर्वाचनमतदानानन्तरं प्रथमवारं ईसी पत्रकारसम्मेलनं करोति। १९५२ तः परं कस्मिन् अपि लोकसभानिर्वाचने आयोगेन मतदानानन्तरं वा परिणामात् पूर्वं वा पत्रकारसम्मेलनं न कृतम् । ततः पूर्वं निर्वाचनआयोगेन १६ मार्च दिनाङ्के पत्रकारसम्मेलने लोकसभायाः, ४ विधानसभानां च निर्वाचनदिनानि घोषितानि आसन् । निर्वाचन आयुक्तः अवदत्- अस्माभिः चिन्तितम् यत् अस्माकं उपरि अधिकांशः आक्रमणः देशात् बहिः आगमिष्यति, परन्तु अस्माकं उपरि देशस्य अन्तः एव आरोपः कृतः। सम्प्रति १७ण् इति विषयः देशे सर्वाधिकं चर्चा भवति । यूपीएससी-सज्जतां कुर्वन्तः बालकाः एतत् किम् इति विषये अधिकं ध्यानं दातव्यम्।