
नवदेहली। ऑपरेशन शील्ड् इत्यस्य अन्तर्गतं गुजरात-राजस्थान-पञ्जाब-हरियाना-चण्डीगढ-जम्मू-कश्मीर-देशेषु शनिवासरे नकली-अभ्यासाः क्रियन्ते। अस्य समयः सायं ५ वादनतः ९ वादनपर्यन्तं निर्धारितः अस्ति। पूर्वं एतेषु राज्येषु २९ मई दिनाङ्के अभ्यासः करणीयः आसीत्, परन्तु स्थगितः। जम्मू-कश्मीरस्य जम्मू, अनन्तनाग, बारामुल्ला इत्यादिषु जिल्हेषु नकली अभ्यासः प्रचलति। रात्रौ ८वादने जम्मू-नगरे पूर्णतया विद्युत्-विच्छेदः भविष्यति। जम्मू-नगरस्य अखनूर-नगरे वायु-प्रहार-अभ्यासः कृत। गुजरातनगरे वायुप्रहारस्य नकली अभ्यासः अपि प्रचलति। पाटन, वालसाद इत्यत्र सायरनाः ध्वनितवन्तः। पाटन तहसीलकार्यालयस्य एकस्मिन् कक्षे अग्निः प्रज्वलितः, यत्र ३ जनाः फसन्ति स्म। उद्धारदलः तान् बहिः नीतवान्। राजस्थानस्य जयपुरे वायुप्रहारस्य अभ्यासः कृतः। अत्र सहसा विस्फोटः भवति, वायुप्रहारः भवति। जनानां मध्ये भगदड़ः भवति। तत्क्षणमेव स्थले एव चिकित्सा सहायता प्रदत्ता, एसडीआरएफ सहिताः अन्यदलाः कार्यभारं स्वीकृतवन्तः। हरियाणा-पञ्जाब-चण्डीगढ-देशेषु नकली-अभ्यासाः प्रचलन्ति। अस्य कृते सायं ५ वादनतः ९ वादनपर्यन्तं समयः स्थापितः अस्ति। ब्लैकआउट् कृते रात्रौ ८ वादनतः ८:१५ वादनपर्यन्तं समयः स्थापितः अस्ति।नकली अभ्यासः एकप्रकारस्य ‘अभ्यासः’ अस्ति यस्मिन् वयं पश्यामः यत् आपत्कालः (यथा वायुप्रहारः वा बम्बप्रहारः वा) भवति चेत् सामान्यजनाः प्रशासनं च कथं कियत् शीघ्रं प्रतिक्रियां ददति। ब्लैकआउट् व्यायामस्य अर्थः अस्ति यत् सम्पूर्णस्य क्षेत्रस्य दीपाः निश्चित कालं यावत् निष्क्रियं कुर्वन्ति।
यदि शत्रुदेशः आक्रमणं करोति तर्हि अन्धकारे क्षेत्रं कथं सुरक्षितं भवति इति दर्शयितुं तस्य उद्देश्यम् अस्ति। अनेन शत्रुणां लक्ष्यीकरणं दुष्करं भवति। एप्रिल-मासस्य २२ दिनाङ्के जम्मू-कश्मीर-देशस्य पहलगाम्-नगरे आतज्र्वादीनां आक्रमणम् अभवत्। आतज्र्वादिनः २६ पर्यटकाः मारितवन्तः मासस्य ७ दिनाङ्के भारतेन पाकिस्तान-कश्मीरे पाकिस्ताने च ९ आतज्र्वादीनां आधारेषु विमान-आक्रमणं कृतम्। सेना १०० आतज्र्वादिनः मारितवती। १० दिनाङ्के सायं ५ वादनात् आरभ्य उभौ देशौ युद्धविरामस्य विषये सहमतौ आस्ताम्। किन्तु ततः परं पाकिस्तानदेशः निरन्तरं उत्तेजकवक्तव्यं प्रसारयति। मई-मासस्य ७ दिनाङ्के देशस्य २५ राज्यानां, केन्द्र शासित प्रदेशानां च २४४ नगरेषु १२ मिनिट् यावत् विद्युत्-विच्छेद-अभ्यासः कृतः। गृहमन्त्रालयेन एतानि नगराणि नागरिकरक्षामण्डलानि इति सूचीकृतानि आसन् एते सामान्य प्रशासनिक जिल्हेभ्यः भिन्नाः आसन्। अस्मिन् जनानां, कर्मचारिणां, छात्राणां च आपत्काले उद्धारस्य, निष्कासनस्य च पद्धतयः व्याख्याताः। देशस्य कुलम् २५९ नागरिकरक्षामण्डलानि तेषां महत्त्वस्य वा संवेदनशीलतायाः आधारेण ३ वर्गेषु विभक्ताः सन्ति। प्रथमश्रेण्यांतानिमण्डलानिसन्ति ये अत्यन्तं संवेदनशीलाः सन्ति। अत्र कुलम् १३ एतादृशाः मण्डलाः सन्ति।
उत्तरप्रदेशस्य बुलन्दशहरनगरे नरोरापरमाणु संस्थानस्य उपस्थितेः कारणात् प्रथमश्रेणीमण्डले स्थापितः अस्ति। तथैव द्वितीय श्रेण्यां २०१ मण्डलानि, तृतीयवर्गे च ४५ मण्डलानि सन्ति।